सूत उवाच॥
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ । कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥१॥
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau |kadrūśca vinatā caiva bhaginyau te tapodhana ||1||
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥२॥
amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā |jagmatusturagaṃ draṣṭumucchaiḥśravasamantikāt ||2||
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् । तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥३॥
dadṛśāte tadā tatra samudraṃ nidhimambhasām |timiṅgilajhaṣākīrṇaṃ makarairāvṛtaṃ tathā ||3||
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् । उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥४॥
sattvaiśca bahusāhasrairnānārūpaiḥ samāvṛtam |ugrairnityamanādhṛṣyaṃ kūrmagrāhasamākulam ||4||
आकरं सर्वरत्नानामालयं वरुणस्य च । नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥५॥
ākaraṃ sarvaratnānāmālayaṃ varuṇasya ca |nāgānāmālayaṃ ramyamuttamaṃ saritāṃ patim ||5||
पातालज्वलनावासमसुराणां च बन्धनम् । भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥६॥
pātālajvalanāvāsamasurāṇāṃ ca bandhanam |bhayaṅkaraṃ ca sattvānāṃ payasāṃ nidhimarṇavam ||6||
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् । अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥७॥
śubhaṃ divyamamartyānāmamṛtasyākaraṃ param |aprameyamacintyaṃ ca supuṇyajalamadbhutam ||7||
घोरं जलचरारावरौद्रं भैरवनिस्वनम् । गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥८॥
ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam |gambhīrāvartakalilaṃ sarvabhūtabhayaṅkaram ||8||
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् । वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥९॥
velādolānilacalaṃ kṣobhodvegasamutthitam |vīcīhastaiḥ pracalitairnṛtyantamiva sarvaśaḥ ||9||
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् । पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥१०॥
candravṛddhikṣayavaśādudvṛttormidurāsadam |pāñcajanyasya jananaṃ ratnākaramanuttamam ||10||
गां विन्दता भगवता गोविन्देनामितौजसा । वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥११॥
gāṃ vindatā bhagavatā govindenāmitaujasā |varāharūpiṇā cāntarvikṣobhitajalāvilam ||11||
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा । अनासादितगाधं च पातालतलमव्ययम् ॥१२॥
brahmarṣiṇā ca tapatā varṣāṇāṃ śatamatriṇā |anāsāditagādhaṃ ca pātālatalamavyayam ||12||
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः । युगादिकालशयनं विष्णोरमिततेजसः ॥१३॥
adhyātmayoganidrāṃ ca padmanābhasya sevataḥ |yugādikālaśayanaṃ viṣṇoramitatejasaḥ ||13||
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् । अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥१४॥
vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham |agādhapāraṃ vistīrṇamaprameyaṃ saritpatim ||14||
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥१५॥
mahānadībhirbahvībhiḥ spardhayeva sahasraśaḥ |abhisāryamāṇamaniśaṃ dadṛśāte mahārṇavam ||15||
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥१६॥ 1.21.18
gambhīraṃ timimakarograsaṅkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ |vistīrṇaṃ dadṛśaturambaraprakāśaṃ; te'gādhaṃ nidhimurumambhasāmanantam ||16|| 1.21.18
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् । पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥१७॥1.22.12
ityevaṃ jhaṣamakarormisaṅkulaṃ taṃ; gambhīraṃ vikasitamambaraprakāśam |pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutamabhipetatustadānīm ||17||1.22.12
ॐ श्री परमात्मने नमः