Mahabharatam

Adi Parva

Adhyaya - 19

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ । कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥१॥
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau |kadrūśca vinatā caiva bhaginyau te tapodhana ||1||

Adhyaya : 971

Shloka :   1

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥२॥
amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā |jagmatusturagaṃ draṣṭumucchaiḥśravasamantikāt ||2||

Adhyaya : 972

Shloka :   2

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् । तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥३॥
dadṛśāte tadā tatra samudraṃ nidhimambhasām |timiṅgilajhaṣākīrṇaṃ makarairāvṛtaṃ tathā ||3||

Adhyaya : 973

Shloka :   3

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् । उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥४॥
sattvaiśca bahusāhasrairnānārūpaiḥ samāvṛtam |ugrairnityamanādhṛṣyaṃ kūrmagrāhasamākulam ||4||

Adhyaya : 974

Shloka :   4

आकरं सर्वरत्नानामालयं वरुणस्य च । नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥५॥
ākaraṃ sarvaratnānāmālayaṃ varuṇasya ca |nāgānāmālayaṃ ramyamuttamaṃ saritāṃ patim ||5||

Adhyaya : 975

Shloka :   5

पातालज्वलनावासमसुराणां च बन्धनम् । भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥६॥
pātālajvalanāvāsamasurāṇāṃ ca bandhanam |bhayaṅkaraṃ ca sattvānāṃ payasāṃ nidhimarṇavam ||6||

Adhyaya : 976

Shloka :   6

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् । अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥७॥
śubhaṃ divyamamartyānāmamṛtasyākaraṃ param |aprameyamacintyaṃ ca supuṇyajalamadbhutam ||7||

Adhyaya : 977

Shloka :   7

घोरं जलचरारावरौद्रं भैरवनिस्वनम् । गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥८॥
ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam |gambhīrāvartakalilaṃ sarvabhūtabhayaṅkaram ||8||

Adhyaya : 978

Shloka :   8

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् । वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥९॥
velādolānilacalaṃ kṣobhodvegasamutthitam |vīcīhastaiḥ pracalitairnṛtyantamiva sarvaśaḥ ||9||

Adhyaya : 979

Shloka :   9

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् । पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥१०॥
candravṛddhikṣayavaśādudvṛttormidurāsadam |pāñcajanyasya jananaṃ ratnākaramanuttamam ||10||

Adhyaya : 980

Shloka :   10

गां विन्दता भगवता गोविन्देनामितौजसा । वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥११॥
gāṃ vindatā bhagavatā govindenāmitaujasā |varāharūpiṇā cāntarvikṣobhitajalāvilam ||11||

Adhyaya : 981

Shloka :   11

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा । अनासादितगाधं च पातालतलमव्ययम् ॥१२॥
brahmarṣiṇā ca tapatā varṣāṇāṃ śatamatriṇā |anāsāditagādhaṃ ca pātālatalamavyayam ||12||

Adhyaya : 982

Shloka :   12

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः । युगादिकालशयनं विष्णोरमिततेजसः ॥१३॥
adhyātmayoganidrāṃ ca padmanābhasya sevataḥ |yugādikālaśayanaṃ viṣṇoramitatejasaḥ ||13||

Adhyaya : 983

Shloka :   13

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् । अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥१४॥
vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham |agādhapāraṃ vistīrṇamaprameyaṃ saritpatim ||14||

Adhyaya : 984

Shloka :   14

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥१५॥
mahānadībhirbahvībhiḥ spardhayeva sahasraśaḥ |abhisāryamāṇamaniśaṃ dadṛśāte mahārṇavam ||15||

Adhyaya : 985

Shloka :   15

गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥१६॥ 1.21.18
gambhīraṃ timimakarograsaṅkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ |vistīrṇaṃ dadṛśaturambaraprakāśaṃ; te'gādhaṃ nidhimurumambhasāmanantam ||16|| 1.21.18

Adhyaya : 986

Shloka :   16

इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् । पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥१७॥1.22.12
ityevaṃ jhaṣamakarormisaṅkulaṃ taṃ; gambhīraṃ vikasitamambaraprakāśam |pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutamabhipetatustadānīm ||17||1.22.12

Adhyaya : 987

Shloka :   17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In