द्रुपद उवाच॥
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् । न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ॥१॥
aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryametat |na vai śakyaṃ vihitasyāpayātuṃ; tadevedamupapannaṃ vidhānam ||1||
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित् । कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं बहूनाम् ॥२॥
diṣṭasya granthiranivartanīyaḥ; svakarmaṇā vihitaṃ neha kiñcit |kṛtaṃ nimittaṃ hi varaikaheto; stadevedamupapannaṃ bahūnām ||2||
यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु । स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ॥३॥
yathaiva kṛṣṇoktavatī purastā; nnaikānpatīnme bhagavāndadātu |sa cāpyevaṃ varamityabravīttāṃ; devo hi veda paramaṃ yadatra ||3||
यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः । गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ॥४॥
yadi vāyaṃ vihitaḥ śaṅkareṇa; dharmo'dharmo vā nātra mamāparādhaḥ |gṛhṇantvime vidhivatpāṇimasyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā ||4||
वैशम्पायन उवाच॥
ततोऽब्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय । अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥५॥
tato'bravīdbhagavāndharmarāja; madya puṇyāhamuta pāṇḍaveya |adya pauṣyaṃ yogamupaiti candramāḥ; pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam ||5||
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् । समानयामास सुतां च कृष्णा; माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥६॥
tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tattadagryam |samānayāmāsa sutāṃ ca kṛṣṇā; māplāvya ratnairbahubhirvibhūṣya ||6||
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च । द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ॥७॥
tataḥ sarve suhṛdastatra tasya; samājagmuḥ sacivā mantriṇaśca |draṣṭuṃ vivāhaṃ paramapratītā; dvijāśca paurāśca yathāpradhānāḥ ||7||
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् । महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ॥८॥
tattasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram |mahārharatnaughavicitramābabhau; divaṃ yathā nirmalatārakācitam ||8||
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः । महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ॥९॥
tatastu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ |mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ ||9||
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो । क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ॥१०॥
purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho |krameṇa sarve viviśuśca tatsado; maharṣabhā goṣṭhamivābhinandinaḥ ||10||
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् । युधिष्ठिरं चाप्युपनीय मन्त्रवि; न्नियोजयामास सहैव कृष्णया ॥११॥
tataḥ samādhāya sa vedapārago; juhāva mantrairjvalitaṃ hutāśanam |yudhiṣṭhiraṃ cāpyupanīya mantravi; nniyojayāmāsa sahaiva kṛṣṇayā ||11||
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः । ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ॥१२॥
pradakṣiṇaṃ tau pragṛhītapāṇī; samānayāmāsa sa vedapāragaḥ |tato'bhyanujñāya tamājiśobhinaṃ; purohito rājagṛhādviniryayau ||12||
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् । अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ॥१३॥
krameṇa cānena narādhipātmajā; varastriyāste jagṛhustadā karam |ahanyahanyuttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ ||13||
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् । महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ॥१४॥
idaṃ ca tatrādbhutarūpamuttamaṃ; jagāda viprarṣiratītamānuṣam |mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate'hani ||14||
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् । शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ॥१५॥
kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpamuttamam |śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām ||15||
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् । तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ॥१६॥
śataṃ gajānāmabhipadmināṃ tathā; śataṃ girīṇāmiva hemaśṛṅgiṇām |tathaiva dāsīśatamagryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam ||16||
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् । तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ॥१७॥
pṛthakpṛthakcaiva daśāyutānvitaṃ; dhanaṃ dadau saumakiragnisākṣikam |tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni ||17||
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् । विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ॥१८॥ 1.197.18
kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnāmupalabhya tāṃ śriyam |vijahrurindrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha ||18|| 1.197.18
ॐ श्री परमात्मने नमः