वैशम्पायन उवाच॥
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु । न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥१॥
pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu |na babhūva bhayaṃ kiñciddevebhyo'pi kathañcana ||1||
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥२॥
kuntīmāsādya tā nāryo drupadasya mahātmanaḥ |nāma saṅkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ ||2||
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥३॥
kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā |kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ ||3||
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् । द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥४॥
rūpalakṣaṇasampannāṃ śīlācārasamanvitām |draupadīmavadatpremṇā pṛthāśīrvacanaṃ snuṣām ||4||
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥५॥
yathendrāṇī harihaye svāhā caiva vibhāvasau |rohiṇī ca yathā some damayantī yathā nale ||5||
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥६॥
yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī |yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu ||6||
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ॥७॥
jīvasūrvīrasūrbhadre bahusaukhyasamanvitā |subhagā bhogasampannā yajñapatnī svanuvratā ||7||
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा । पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥८॥
atithīnāgatānsādhūnbālānvṛddhāngurūṃstathā |pūjayantyā yathānyāyaṃ śaśvadgacchantu te samāḥ ||8||
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥९॥
kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca |anu tvamabhiṣicyasva nṛpatiṃ dharmavatsalam ||9||
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥१०॥
patibhirnirjitāmurvīṃ vikrameṇa mahābalaiḥ |kuru brāhmaṇasātsarvāmaśvamedhe mahākratau ||10||
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते । तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥११॥
pṛthivyāṃ yāni ratnāni guṇavanti gunānvite |tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam ||11||
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् । तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥१२॥
yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām |tathā bhūyo'bhinandiṣye sūtaputrāṃ guṇānvitām ||12||
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥१३॥
tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ |muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca ||13||
वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥१४॥
vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ |kambalājinaratnāni sparśavanti śubhāni ca ||14||
शयनासनयानानि विविधानि महान्ति च । वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥१५॥
śayanāsanayānāni vividhāni mahānti ca |vaiḍūryavajracitrāṇi śataśo bhājanāni ca ||15||
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः । प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ॥१६॥
rūpayauvanadākṣiṇyairupetāśca svalaṅkṛtāḥ |preṣyāḥ sampradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ ||16||
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् । रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ॥१७॥
gajānvinītānbhadrāṃśca sadaśvāṃśca svalaṅkṛtān |rathāṃśca dāntānsauvarṇaiḥ śubhaiḥ paṭṭairalaṅkṛtān ||17||
कोटिशश्च सुवर्णं स तेषामकृतकं तथा । वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥१८॥
koṭiśaśca suvarṇaṃ sa teṣāmakṛtakaṃ tathā |vītīkṛtamameyātmā prāhiṇonmadhusūdanaḥ ||18||
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥१९॥ 1.198.19
tatsarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ |mudā paramayā yukto govindapriyakāmyayā ||19|| 1.198.19
ॐ श्री परमात्मने नमः