| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु । न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥१॥
pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu . na babhūva bhayaṃ kiñciddevebhyo'pi kathañcana ..1..
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥२॥
kuntīmāsādya tā nāryo drupadasya mahātmanaḥ . nāma saṅkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ ..2..
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥३॥
kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā . kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ ..3..
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् । द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥४॥
rūpalakṣaṇasampannāṃ śīlācārasamanvitām . draupadīmavadatpremṇā pṛthāśīrvacanaṃ snuṣām ..4..
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥५॥
yathendrāṇī harihaye svāhā caiva vibhāvasau . rohiṇī ca yathā some damayantī yathā nale ..5..
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥६॥
yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī . yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu ..6..
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ॥७॥
jīvasūrvīrasūrbhadre bahusaukhyasamanvitā . subhagā bhogasampannā yajñapatnī svanuvratā ..7..
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा । पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥८॥
atithīnāgatānsādhūnbālānvṛddhāngurūṃstathā . pūjayantyā yathānyāyaṃ śaśvadgacchantu te samāḥ ..8..
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥९॥
kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca . anu tvamabhiṣicyasva nṛpatiṃ dharmavatsalam ..9..
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥१०॥
patibhirnirjitāmurvīṃ vikrameṇa mahābalaiḥ . kuru brāhmaṇasātsarvāmaśvamedhe mahākratau ..10..
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते । तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥११॥
pṛthivyāṃ yāni ratnāni guṇavanti gunānvite . tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam ..11..
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् । तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥१२॥
yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām . tathā bhūyo'bhinandiṣye sūtaputrāṃ guṇānvitām ..12..
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥१३॥
tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ . muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca ..13..
वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥१४॥
vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ . kambalājinaratnāni sparśavanti śubhāni ca ..14..
शयनासनयानानि विविधानि महान्ति च । वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥१५॥
śayanāsanayānāni vividhāni mahānti ca . vaiḍūryavajracitrāṇi śataśo bhājanāni ca ..15..
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः । प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ॥१६॥
rūpayauvanadākṣiṇyairupetāśca svalaṅkṛtāḥ . preṣyāḥ sampradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ ..16..
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् । रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ॥१७॥
gajānvinītānbhadrāṃśca sadaśvāṃśca svalaṅkṛtān . rathāṃśca dāntānsauvarṇaiḥ śubhaiḥ paṭṭairalaṅkṛtān ..17..
कोटिशश्च सुवर्णं स तेषामकृतकं तथा । वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥१८॥
koṭiśaśca suvarṇaṃ sa teṣāmakṛtakaṃ tathā . vītīkṛtamameyātmā prāhiṇonmadhusūdanaḥ ..18..
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥१९॥ 1.198.19
tatsarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ . mudā paramayā yukto govindapriyakāmyayā ..19.. 1.198.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In