यथा एव पाण्डोः पुत्राः ते तथा एव अभ्यधिकाः मम । सा इयम् अभ्यधिका प्रीतिः वृद्धिः विदुर मे मता ॥२२॥ ( यत् ते कुशलिनः वीराः मित्रवन्तः च पाण्डवाः ॥२२॥ )
TRANSLITERATION
yathā eva pāṇḍoḥ putrāḥ te tathā eva abhyadhikāḥ mama . sā iyam abhyadhikā prītiḥ vṛddhiḥ vidura me matā ..22.. ( yat te kuśalinaḥ vīrāḥ mitravantaḥ ca pāṇḍavāḥ ..22.. )