वैशम्पायन उवाच॥
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत । पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥१॥
tato rājñāṃ carairāptaiścāraḥ samupanīyata |pāṇḍavairupasampannā draupadī patibhiḥ śubhā ||1||
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना । सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥२॥
yena taddhanurāyamya lakṣyaṃ viddhaṃ mahātmanā |so'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ ||2||
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली । त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥३॥
yaḥ śalyaṃ madrarājānamutkṣipyābhrāmayadbalī |trāsayaṃścāpi saṅkruddho vṛkṣeṇa puruṣānraṇe ||3||
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः । स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥४॥
na cāpi sambhramaḥ kaścidāsīttatra mahātmanaḥ |sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ ||4||
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा । कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥५॥
brahmarūpadharāñśrutvā pāṇḍurājasutāṃstadā |kaunteyānmanujendrāṇāṃ vismayaḥ samajāyata ||5||
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता । पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥६॥
saputrā hi purā kuntī dagdhā jatugṛhe śrutā |punarjātāniti smaitānmanyante sarvapārthivāḥ ||6||
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥७॥
dhikkurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam |karmaṇā sunṛśaṃsena purocanakṛtena vai ||7||
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥८॥
vṛtte svayaṃvare caiva rājānaḥ sarva eva te |yathāgataṃ viprajagmurviditvā pāṇḍavānvṛtān ||8||
अथ दुर्योधनो राजा विमना भ्रातृभिः सह । अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥९॥
atha duryodhano rājā vimanā bhrātṛbhiḥ saha |aśvatthāmnā mātulena karṇena ca kṛpeṇa ca ||9||
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥१०॥
vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam |taṃ tu duḥśāsano vrīḍanmandaṃ mandamivābravīt ||10||
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः । न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ॥११॥
yadyasau brāhmaṇo na syādvindeta draupadīṃ na saḥ |na hi taṃ tattvato rājanveda kaściddhanañjayam ||11||
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् । धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥१२॥
daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam |dhigasmatpauruṣaṃ tāta yaddharantīha pāṇḍavāḥ ||12||
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् । विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥१३॥
evaṃ sambhāṣamāṇāste nindantaśca purocanam |viviśurhāstinapuraṃ dīnā vigatacetasaḥ ||13||
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः । मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥१४॥
trastā vigatasaṅkalpā dṛṣṭvā pārthānmahaujasaḥ |muktānhavyavahāccainānsaṃyuktāndrupadena ca ||14||
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् । द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥१५॥
dhṛṣṭadyumnaṃ ca sañcintya tathaiva ca śikhaṇḍinam |drupadasyātmajāṃścānyānsarvayuddhaviśāradān ||15||
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् । व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥१६॥
vidurastvatha tāñśrutvā draupadyā pāṇḍavānvṛtān |vrīḍitāndhārtarāṣṭrāṃśca bhagnadarpānupāgatān ||16||
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते । उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥१७॥
tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate |uvāca diṣṭyā kuravo vardhanta iti vismitaḥ ||17||
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥१८॥
vaicitravīryastu nṛpo niśamya vidurasya tat |abravītparamaprīto diṣṭyā diṣṭyeti bhārata ||18||
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥१९॥
manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā |duryodhanamavijñānātprajñācakṣurnareśvaraḥ ||19||
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥२०॥
atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu |ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā ||20||
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् । सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ॥२१॥ ( तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥२१॥ )
athāsya paścādvidura ācakhyau pāṇḍavānvṛtān |sarvānkuśalino vīrānpūjitāndrupadena ca ||21|| ( teṣāṃ sambandhinaścānyānbahūnbalasamanvitān ||21|| )
धृतराष्ट्र उवाच॥
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम । सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ॥२२॥ ( यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥२२॥ )
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama |seyamabhyadhikā prītirvṛddhirvidura me matā ||22|| ( yatte kuśalino vīrā mitravantaśca pāṇḍavāḥ ||22|| )
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् । न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥२३॥
ko hi drupadamāsādya mitraṃ kṣattaḥ sabāndhavam |na bubhūṣedbhavenārthī gataśrīrapi pārthivaḥ ||23||
वैशम्पायन उवाच॥
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥२४॥
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata |nityaṃ bhavatu te buddhireṣā rājañśataṃ samāḥ ||24||
ततो दुर्योधनश्चैव राधेयश्च विशां पते । धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥२५॥
tato duryodhanaścaiva rādheyaśca viśāṃ pate |dhṛtarāṣṭramupāgamya vaco'brūtāmidaṃ tadā ||25||
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः । विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥२६॥
saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ |viviktamiti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam ||26||
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः । अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥२७॥
sapatnavṛddhiṃ yattāta manyase vṛddhimātmanaḥ |abhiṣṭauṣi ca yatkṣattuḥ samīpe dvipadāṃ vara ||27||
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ । तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥२८॥
anyasminnṛpa kartavye tvamanyatkuruṣe'nagha |teṣāṃ balavighāto hi kartavyastāta nityaśaḥ ||28||
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥२९॥1.199.31
te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe |yathā no na graseyuste saputrabalabāndhavān ||29||1.199.31
ॐ श्री परमात्मने नमः