| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् । विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥१॥
ahamapyevamevaitaccintayāmi yathā yuvām . vivektuṃ nāhamicchāmi tvākāraṃ viduraṃ prati ..1..
अतस्तेषां गुणानेव कीर्तयामि विशेषतः । नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥२॥
atasteṣāṃ guṇāneva kīrtayāmi viśeṣataḥ . nāvabudhyeta viduro mamābhiprāyamiṅgitaiḥ ..2..
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन । राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ॥३॥
yacca tvaṃ manyase prāptaṃ tadbrūhi tvaṃ suyodhana . rādheya manyase tvaṃ ca yatprāptaṃ tadbravīhi me ..3..
दुर्योधन उवाच॥
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः । कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥४॥
adya tānkuśalairvipraiḥ sukṛtairāptakāribhiḥ . kuntīputrānbhedayāmo mādrīputrau ca pāṇḍavau ..4..
अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः । पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥५॥
atha vā drupado rājā mahadbhirvittasañcayaiḥ . putrāścāsya pralobhyantāmamātyāścaiva sarvaśaḥ ..5..
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् । अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥६॥
parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram . atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te ..6..
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् । ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥७॥
ihaiṣāṃ doṣavadvāsaṃ varṇayantu pṛthakpṛthak . te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ ..7..
अथवा कुशलाः केचिदुपायनिपुणा नराः । इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥८॥
athavā kuśalāḥ kecidupāyanipuṇā narāḥ . itaretarataḥ pārthānbhedayantvanurāgataḥ ..8..
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् । अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥९॥
vyutthāpayantu vā kṛṣṇāṃ bahutvātsukaraṃ hi tat . athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām ..9..
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः । मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥१०॥
bhīmasenasya vā rājannupāyakuśalairnaraiḥ . mṛtyurvidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ ..10..
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः । यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥११ - ख॥
tasmiṃstu nihate rājanhatotsāhā hataujasaḥ . yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ ..11 - kha..
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ॥१२॥
ajeyo hyarjunaḥ saṅkhye pṛṣṭhagope vṛkodare . tamṛte phalguno yuddhe rādheyasya na pādabhāk ..12..
ते जानमाना दौर्बल्यं भीमसेनमृते महत् । अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥१३॥
te jānamānā daurbalyaṃ bhīmasenamṛte mahat . asmānbalavato jñātvā naśiṣyantyabalīyasaḥ ..13..
इहागतेषु पार्थेषु निदेशवशवर्तिषु । प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ॥१४॥
ihāgateṣu pārtheṣu nideśavaśavartiṣu . pravartiṣyāmahe rājanyathāśraddhaṃ nibarhaṇe ..14..
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् । एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥१५॥
athavā darśanīyābhiḥ pramadābhirvilobhyatām . ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām ..15..
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै । ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ॥१६॥
preṣyatāṃ vāpi rādheyasteṣāmāgamanāya vai . te loptrahāraiḥ sandhāya vadhyantāmāptakāribhiḥ ..16..
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः । तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥१७॥
eteṣāmabhyupāyānāṃ yaste nirdoṣavānmataḥ . tasya prayogamātiṣṭha purā kālo'tivartate ..17..
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे । तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥१८॥
yāvaccākṛtaviśvāsā drupade pārthivarṣabhe . tāvadevādya te śakyā na śakyāstu tataḥ param ..18..
एषा मम मतिस्तात निग्रहाय प्रवर्तते । साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥१९॥ 1.200.20
eṣā mama matistāta nigrahāya pravartate . sādhu vā yadi vāsādhu kiṃ vā rādheya manyase ..19.. 1.200.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In