Mahabharatam

Adi Parva

Adhyaya - 193

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
धृतराष्ट्र उवाच॥
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् । विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥१॥
ahamapyevamevaitaccintayāmi yathā yuvām |vivektuṃ nāhamicchāmi tvākāraṃ viduraṃ prati ||1||

Adhyaya : 6369

Shloka :   1

अतस्तेषां गुणानेव कीर्तयामि विशेषतः । नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥२॥
atasteṣāṃ guṇāneva kīrtayāmi viśeṣataḥ |nāvabudhyeta viduro mamābhiprāyamiṅgitaiḥ ||2||

Adhyaya : 6370

Shloka :   2

यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन । राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ॥३॥
yacca tvaṃ manyase prāptaṃ tadbrūhi tvaṃ suyodhana |rādheya manyase tvaṃ ca yatprāptaṃ tadbravīhi me ||3||

Adhyaya : 6371

Shloka :   3

दुर्योधन उवाच॥
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः । कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥४॥
adya tānkuśalairvipraiḥ sukṛtairāptakāribhiḥ |kuntīputrānbhedayāmo mādrīputrau ca pāṇḍavau ||4||

Adhyaya : 6372

Shloka :   4

अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः । पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥५॥
atha vā drupado rājā mahadbhirvittasañcayaiḥ |putrāścāsya pralobhyantāmamātyāścaiva sarvaśaḥ ||5||

Adhyaya : 6373

Shloka :   5

परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् । अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥६॥
parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram |atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te ||6||

Adhyaya : 6374

Shloka :   6

इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् । ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥७॥
ihaiṣāṃ doṣavadvāsaṃ varṇayantu pṛthakpṛthak |te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ ||7||

Adhyaya : 6375

Shloka :   7

अथवा कुशलाः केचिदुपायनिपुणा नराः । इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥८॥
athavā kuśalāḥ kecidupāyanipuṇā narāḥ |itaretarataḥ pārthānbhedayantvanurāgataḥ ||8||

Adhyaya : 6376

Shloka :   8

व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् । अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥९॥
vyutthāpayantu vā kṛṣṇāṃ bahutvātsukaraṃ hi tat |athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām ||9||

Adhyaya : 6377

Shloka :   9

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः । मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥१०॥
bhīmasenasya vā rājannupāyakuśalairnaraiḥ |mṛtyurvidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ ||10||

Adhyaya : 6378

Shloka :   10

तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः । यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥११ - ख॥
tasmiṃstu nihate rājanhatotsāhā hataujasaḥ |yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ ||11||

Adhyaya : 6379

Shloka :   11

अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ॥१२॥
ajeyo hyarjunaḥ saṅkhye pṛṣṭhagope vṛkodare |tamṛte phalguno yuddhe rādheyasya na pādabhāk ||12||

Adhyaya : 6380

Shloka :   12

ते जानमाना दौर्बल्यं भीमसेनमृते महत् । अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥१३॥
te jānamānā daurbalyaṃ bhīmasenamṛte mahat |asmānbalavato jñātvā naśiṣyantyabalīyasaḥ ||13||

Adhyaya : 6381

Shloka :   13

इहागतेषु पार्थेषु निदेशवशवर्तिषु । प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ॥१४॥
ihāgateṣu pārtheṣu nideśavaśavartiṣu |pravartiṣyāmahe rājanyathāśraddhaṃ nibarhaṇe ||14||

Adhyaya : 6382

Shloka :   14

अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् । एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥१५॥
athavā darśanīyābhiḥ pramadābhirvilobhyatām |ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām ||15||

Adhyaya : 6383

Shloka :   15

प्रेष्यतां वापि राधेयस्तेषामागमनाय वै । ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ॥१६॥
preṣyatāṃ vāpi rādheyasteṣāmāgamanāya vai |te loptrahāraiḥ sandhāya vadhyantāmāptakāribhiḥ ||16||

Adhyaya : 6384

Shloka :   16

एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः । तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥१७॥
eteṣāmabhyupāyānāṃ yaste nirdoṣavānmataḥ |tasya prayogamātiṣṭha purā kālo'tivartate ||17||

Adhyaya : 6385

Shloka :   17

यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे । तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥१८॥
yāvaccākṛtaviśvāsā drupade pārthivarṣabhe |tāvadevādya te śakyā na śakyāstu tataḥ param ||18||

Adhyaya : 6386

Shloka :   18

एषा मम मतिस्तात निग्रहाय प्रवर्तते । साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥१९॥ 1.200.20
eṣā mama matistāta nigrahāya pravartate |sādhu vā yadi vāsādhu kiṃ vā rādheya manyase ||19|| 1.200.20

Adhyaya : 6387

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In