Mahabharatam

Adi Parva

Adhyaya - 194

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
कर्ण उवाच॥
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥१॥
duryodhana tava prajñā na samyagiti me matiḥ |na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana ||1||

Adhyaya : 6389

Shloka :   1

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया । निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥२॥
pūrvameva hi te sūkṣmairupāyairyatitāstvayā |nigrahītuṃ yadā vīra śakitā na tadā tvayā ||2||

Adhyaya : 6390

Shloka :   2

इहैव वर्तमानास्ते समीपे तव पार्थिव । अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥३॥
ihaiva vartamānāste samīpe tava pārthiva |ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum ||3||

Adhyaya : 6391

Shloka :   3

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते । नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥४॥
jātapakṣā videśasthā vivṛddhāḥ sarvaśo'dya te |nopāyasādhyāḥ kaunteyā mamaiṣā matiracyuta ||4||

Adhyaya : 6392

Shloka :   4

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते । शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥५॥
na ca te vyasanairyoktuṃ śakyā diṣṭakṛtā hi te |śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam ||5||

Adhyaya : 6393

Shloka :   5

परस्परेण भेदश्च नाधातुं तेषु शक्यते । एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥६॥
paraspareṇa bhedaśca nādhātuṃ teṣu śakyate |ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam ||6||

Adhyaya : 6394

Shloka :   6

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः । परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥७॥
na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ |paridyūnānvṛtavatī kimutādya mṛjāvataḥ ||7||

Adhyaya : 6395

Shloka :   7

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता । तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥८॥
īpsitaśca guṇaḥ strīṇāmekasyā bahubhartṛtā |taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham ||8||

Adhyaya : 6396

Shloka :   8

आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः । न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥९॥
āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ |na santyakṣyati kaunteyānrājyadānairapi dhruvam ||9||

Adhyaya : 6397

Shloka :   9

तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् । तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥१०॥
tathāsya putro guṇavānanuraktaśca pāṇḍavān |tasmānnopāyasādhyāṃstānahaṃ manye kathañcana ||10||

Adhyaya : 6398

Shloka :   10

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ । यावन्न कृतमूलास्ते पाण्डवेया विशां पते ॥११॥ ( तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥११॥ )
idaṃ tvadya kṣamaṃ kartumasmākaṃ puruṣarṣabha |yāvanna kṛtamūlāste pāṇḍaveyā viśāṃ pate ||11|| ( tāvatpraharaṇīyāste rocatāṃ tava vikramaḥ ||11|| )

Adhyaya : 6399

Shloka :   11

अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः । तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥१२॥
asmatpakṣo mahānyāvadyāvatpāñcālako laghuḥ |tāvatpraharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya ||12||

Adhyaya : 6400

Shloka :   12

वाहनानि प्रभूतानि मित्राणि बहुलानि च । यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥१३॥
vāhanāni prabhūtāni mitrāṇi bahulāni ca |yāvanna teṣāṃ gāndhāre tāvadevāśu vikrama ||13||

Adhyaya : 6401

Shloka :   13

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः । सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥१४॥
yāvacca rājā pāñcālyo nodyame kurute manaḥ |saha putrairmahāvīryaistāvadevāśu vikrama ||14||

Adhyaya : 6402

Shloka :   14

यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् । राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥१५॥
yāvannāyāti vārṣṇeyaḥ karṣanyādavavāhinīm |rājyārthe pāṇḍaveyānāṃ tāvadevāśu vikrama ||15||

Adhyaya : 6403

Shloka :   15

वसूनि विविधान्भोगान्राज्यमेव च केवलम् । नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥१६॥
vasūni vividhānbhogānrājyameva ca kevalam |nātyājyamasti kṛṣṇasya pāṇḍavārthe mahīpate ||16||

Adhyaya : 6404

Shloka :   16

विक्रमेण मही प्राप्ता भरतेन महात्मना । विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥१७॥
vikrameṇa mahī prāptā bharatena mahātmanā |vikrameṇa ca lokāṃstrīñjitavānpākaśāsanaḥ ||17||

Adhyaya : 6405

Shloka :   17

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते । स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥१८॥
vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate |svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha ||18||

Adhyaya : 6406

Shloka :   18

ते बलेन वयं राजन्महता चतुरङ्गिणा । प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥१९॥
te balena vayaṃ rājanmahatā caturaṅgiṇā |pramathya drupadaṃ śīghramānayāmeha pāṇḍavān ||19||

Adhyaya : 6407

Shloka :   19

न हि साम्ना न दानेन न भेदेन च पाण्डवाः । शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥२०॥
na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ |śakyāḥ sādhayituṃ tasmādvikrameṇaiva tāñjahi ||20||

Adhyaya : 6408

Shloka :   20

तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् । नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥२१॥
tānvikrameṇa jitvemāmakhilāṃ bhuṅkṣva medinīm |nānyamatra prapaśyāmi kāryopāyaṃ janādhipa ||21||

Adhyaya : 6409

Shloka :   21

वैशम्पायन उवाच॥
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् । अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥२२॥
śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān |abhipūjya tataḥ paścādidaṃ vacanamabravīt ||22||

Adhyaya : 6410

Shloka :   22

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने । त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥२३॥
upapannaṃ mahāprājñe kṛtāstre sūtanandane |tvayi vikramasampannamidaṃ vacanamīdṛśam ||23||

Adhyaya : 6411

Shloka :   23

भूय एव तु भीष्मश्च द्रोणो विदुर एव च । युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥२४॥
bhūya eva tu bhīṣmaśca droṇo vidura eva ca |yuvāṃ ca kurutāṃ buddhiṃ bhavedyā naḥ sukhodayā ||24||

Adhyaya : 6412

Shloka :   24

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः । धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥२५॥ 1.201.25
tata ānāyya tānsarvānmantriṇaḥ sumahāyaśāḥ |dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā ||25|| 1.201.25

Adhyaya : 6413

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In