| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कर्ण उवाच॥
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥१॥
duryodhana tava prajñā na samyagiti me matiḥ . na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana ..1..
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया । निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥२॥
pūrvameva hi te sūkṣmairupāyairyatitāstvayā . nigrahītuṃ yadā vīra śakitā na tadā tvayā ..2..
इहैव वर्तमानास्ते समीपे तव पार्थिव । अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥३॥
ihaiva vartamānāste samīpe tava pārthiva . ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum ..3..
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते । नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥४॥
jātapakṣā videśasthā vivṛddhāḥ sarvaśo'dya te . nopāyasādhyāḥ kaunteyā mamaiṣā matiracyuta ..4..
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते । शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥५॥
na ca te vyasanairyoktuṃ śakyā diṣṭakṛtā hi te . śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam ..5..
परस्परेण भेदश्च नाधातुं तेषु शक्यते । एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥६॥
paraspareṇa bhedaśca nādhātuṃ teṣu śakyate . ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam ..6..
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः । परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥७॥
na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ . paridyūnānvṛtavatī kimutādya mṛjāvataḥ ..7..
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता । तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥८॥
īpsitaśca guṇaḥ strīṇāmekasyā bahubhartṛtā . taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham ..8..
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः । न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥९॥
āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ . na santyakṣyati kaunteyānrājyadānairapi dhruvam ..9..
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् । तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥१०॥
tathāsya putro guṇavānanuraktaśca pāṇḍavān . tasmānnopāyasādhyāṃstānahaṃ manye kathañcana ..10..
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ । यावन्न कृतमूलास्ते पाण्डवेया विशां पते ॥११॥ ( तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥११॥ )
idaṃ tvadya kṣamaṃ kartumasmākaṃ puruṣarṣabha . yāvanna kṛtamūlāste pāṇḍaveyā viśāṃ pate ..11.. ( tāvatpraharaṇīyāste rocatāṃ tava vikramaḥ ..11.. )
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः । तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥१२॥
asmatpakṣo mahānyāvadyāvatpāñcālako laghuḥ . tāvatpraharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya ..12..
वाहनानि प्रभूतानि मित्राणि बहुलानि च । यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥१३॥
vāhanāni prabhūtāni mitrāṇi bahulāni ca . yāvanna teṣāṃ gāndhāre tāvadevāśu vikrama ..13..
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः । सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥१४॥
yāvacca rājā pāñcālyo nodyame kurute manaḥ . saha putrairmahāvīryaistāvadevāśu vikrama ..14..
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् । राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥१५॥
yāvannāyāti vārṣṇeyaḥ karṣanyādavavāhinīm . rājyārthe pāṇḍaveyānāṃ tāvadevāśu vikrama ..15..
वसूनि विविधान्भोगान्राज्यमेव च केवलम् । नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥१६॥
vasūni vividhānbhogānrājyameva ca kevalam . nātyājyamasti kṛṣṇasya pāṇḍavārthe mahīpate ..16..
विक्रमेण मही प्राप्ता भरतेन महात्मना । विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥१७॥
vikrameṇa mahī prāptā bharatena mahātmanā . vikrameṇa ca lokāṃstrīñjitavānpākaśāsanaḥ ..17..
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते । स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥१८॥
vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate . svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha ..18..
ते बलेन वयं राजन्महता चतुरङ्गिणा । प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥१९॥
te balena vayaṃ rājanmahatā caturaṅgiṇā . pramathya drupadaṃ śīghramānayāmeha pāṇḍavān ..19..
न हि साम्ना न दानेन न भेदेन च पाण्डवाः । शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥२०॥
na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ . śakyāḥ sādhayituṃ tasmādvikrameṇaiva tāñjahi ..20..
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् । नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥२१॥
tānvikrameṇa jitvemāmakhilāṃ bhuṅkṣva medinīm . nānyamatra prapaśyāmi kāryopāyaṃ janādhipa ..21..
वैशम्पायन उवाच॥
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् । अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥२२॥
śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān . abhipūjya tataḥ paścādidaṃ vacanamabravīt ..22..
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने । त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥२३॥
upapannaṃ mahāprājñe kṛtāstre sūtanandane . tvayi vikramasampannamidaṃ vacanamīdṛśam ..23..
भूय एव तु भीष्मश्च द्रोणो विदुर एव च । युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥२४॥
bhūya eva tu bhīṣmaśca droṇo vidura eva ca . yuvāṃ ca kurutāṃ buddhiṃ bhavedyā naḥ sukhodayā ..24..
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः । धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥२५॥ 1.201.25
tata ānāyya tānsarvānmantriṇaḥ sumahāyaśāḥ . dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā ..25.. 1.201.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In