Mahabharatam

Adi Parva

Adhyaya - 195

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
भीष्म उवाच॥
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥१॥
na rocate vigraho me pāṇḍuputraiḥ kathañcana |yathaiva dhṛtarāṣṭro me tathā pāṇḍurasaṃśayam ||1||

Adhyaya : 6415

Shloka :   1

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥२॥
gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ |yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava ||2||

Adhyaya : 6416

Shloka :   2

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते । तथा कुरूणां सर्वेषामन्येषामपि भारत ॥३॥
yathā ca mama rājñaśca tathā duryodhanasya te |tathā kurūṇāṃ sarveṣāmanyeṣāmapi bhārata ||3||

Adhyaya : 6417

Shloka :   3

एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः । तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥४॥
evaṃ gate vigrahaṃ tairna rocaye; sandhāya vīrairdīyatāmadya bhūmiḥ |teṣāmapīdaṃ prapitāmahānāṃ; rājyaṃ pituścaiva kurūttamānām ||4||

Adhyaya : 6418

Shloka :   4

दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥५॥
duryodhana yathā rājyaṃ tvamidaṃ tāta paśyasi |mama paitṛkamityevaṃ te'pi paśyanti pāṇḍavāḥ ||5||

Adhyaya : 6419

Shloka :   5

यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः । कुत एव तवापीदं भारतस्य च कस्यचित् ॥६॥
yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ |kuta eva tavāpīdaṃ bhāratasya ca kasyacit ||6||

Adhyaya : 6420

Shloka :   6

अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥७॥
atha dharmeṇa rājyaṃ tvaṃ prāptavānbharatarṣabha |te'pi rājyamanuprāptāḥ pūrvameveti me matiḥ ||7||

Adhyaya : 6421

Shloka :   7

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् । एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥८॥
madhureṇaiva rājyasya teṣāmardhaṃ pradīyatām |etaddhi puruṣavyāghra hitaṃ sarvajanasya ca ||8||

Adhyaya : 6422

Shloka :   8

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति । तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥९॥
ato'nyathā cetkriyate na hitaṃ no bhaviṣyati |tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ ||9||

Adhyaya : 6423

Shloka :   9

कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥१०॥
kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṃ balam |naṣṭakīrtermanuṣyasya jīvitaṃ hyaphalaṃ smṛtam ||10||

Adhyaya : 6424

Shloka :   10

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥११॥
yāvatkīrtirmanuṣyasya na praṇaśyati kaurava |tāvajjīvati gāndhāre naṣṭakīrtistu naśyati ||11||

Adhyaya : 6425

Shloka :   11

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥१२॥
tamimaṃ samupātiṣṭha dharmaṃ kurukulocitam |anurūpaṃ mahābāho pūrveṣāmātmanaḥ kuru ||12||

Adhyaya : 6426

Shloka :   12

दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१३॥
diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā |diṣṭyā purocanaḥ pāpo nasakāmo'tyayaṃ gataḥ ||13||

Adhyaya : 6427

Shloka :   13

तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् । लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥१४॥
tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum |loke prāṇabhṛtāṃ kañcicchrutvā kuntīṃ tathāgatām ||14||

Adhyaya : 6428

Shloka :   14

न चापि दोषेण तथा लोको वैति पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥१५॥
na cāpi doṣeṇa tathā loko vaiti purocanam |yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati ||15||

Adhyaya : 6429

Shloka :   15

तदिदं जीवितं तेषां तव कल्मषनाशनम् । संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥१६॥
tadidaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam |saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam ||16||

Adhyaya : 6430

Shloka :   16

न चापि तेषां वीराणां जीवतां कुरुनन्दन । पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥१७॥
na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana |pitryoṃ'śaḥ śakya ādātumapi vajrabhṛtā svayam ||17||

Adhyaya : 6431

Shloka :   17

ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः । अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥१८॥
te hi sarve sthitā dharme sarve caivaikacetasaḥ |adharmeṇa nirastāśca tulye rājye viśeṣataḥ ||18||

Adhyaya : 6432

Shloka :   18

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥१९॥ 1.202.19
yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me |kṣemaṃ ca yadi kartavyaṃ teṣāmardhaṃ pradīyatām ||19|| 1.202.19

Adhyaya : 6433

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In