| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥१॥
na rocate vigraho me pāṇḍuputraiḥ kathañcana . yathaiva dhṛtarāṣṭro me tathā pāṇḍurasaṃśayam ..1..
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥२॥
gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ . yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava ..2..
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते । तथा कुरूणां सर्वेषामन्येषामपि भारत ॥३॥
yathā ca mama rājñaśca tathā duryodhanasya te . tathā kurūṇāṃ sarveṣāmanyeṣāmapi bhārata ..3..
एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः । तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥४॥
evaṃ gate vigrahaṃ tairna rocaye; sandhāya vīrairdīyatāmadya bhūmiḥ . teṣāmapīdaṃ prapitāmahānāṃ; rājyaṃ pituścaiva kurūttamānām ..4..
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥५॥
duryodhana yathā rājyaṃ tvamidaṃ tāta paśyasi . mama paitṛkamityevaṃ te'pi paśyanti pāṇḍavāḥ ..5..
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः । कुत एव तवापीदं भारतस्य च कस्यचित् ॥६॥
yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ . kuta eva tavāpīdaṃ bhāratasya ca kasyacit ..6..
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥७॥
atha dharmeṇa rājyaṃ tvaṃ prāptavānbharatarṣabha . te'pi rājyamanuprāptāḥ pūrvameveti me matiḥ ..7..
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् । एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥८॥
madhureṇaiva rājyasya teṣāmardhaṃ pradīyatām . etaddhi puruṣavyāghra hitaṃ sarvajanasya ca ..8..
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति । तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥९॥
ato'nyathā cetkriyate na hitaṃ no bhaviṣyati . tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ ..9..
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥१०॥
kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṃ balam . naṣṭakīrtermanuṣyasya jīvitaṃ hyaphalaṃ smṛtam ..10..
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥११॥
yāvatkīrtirmanuṣyasya na praṇaśyati kaurava . tāvajjīvati gāndhāre naṣṭakīrtistu naśyati ..11..
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥१२॥
tamimaṃ samupātiṣṭha dharmaṃ kurukulocitam . anurūpaṃ mahābāho pūrveṣāmātmanaḥ kuru ..12..
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१३॥
diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā . diṣṭyā purocanaḥ pāpo nasakāmo'tyayaṃ gataḥ ..13..
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् । लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥१४॥
tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum . loke prāṇabhṛtāṃ kañcicchrutvā kuntīṃ tathāgatām ..14..
न चापि दोषेण तथा लोको वैति पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥१५॥
na cāpi doṣeṇa tathā loko vaiti purocanam . yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati ..15..
तदिदं जीवितं तेषां तव कल्मषनाशनम् । संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥१६॥
tadidaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam . saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam ..16..
न चापि तेषां वीराणां जीवतां कुरुनन्दन । पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥१७॥
na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana . pitryoṃ'śaḥ śakya ādātumapi vajrabhṛtā svayam ..17..
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः । अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥१८॥
te hi sarve sthitā dharme sarve caivaikacetasaḥ . adharmeṇa nirastāśca tulye rājye viśeṣataḥ ..18..
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥१९॥ 1.202.19
yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me . kṣemaṃ ca yadi kartavyaṃ teṣāmardhaṃ pradīyatām ..19.. 1.202.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In