भीष्म उवाच॥
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥१॥
na rocate vigraho me pāṇḍuputraiḥ kathañcana |yathaiva dhṛtarāṣṭro me tathā pāṇḍurasaṃśayam ||1||
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥२॥
gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ |yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava ||2||
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते । तथा कुरूणां सर्वेषामन्येषामपि भारत ॥३॥
yathā ca mama rājñaśca tathā duryodhanasya te |tathā kurūṇāṃ sarveṣāmanyeṣāmapi bhārata ||3||
एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः । तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥४॥
evaṃ gate vigrahaṃ tairna rocaye; sandhāya vīrairdīyatāmadya bhūmiḥ |teṣāmapīdaṃ prapitāmahānāṃ; rājyaṃ pituścaiva kurūttamānām ||4||
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥५॥
duryodhana yathā rājyaṃ tvamidaṃ tāta paśyasi |mama paitṛkamityevaṃ te'pi paśyanti pāṇḍavāḥ ||5||
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः । कुत एव तवापीदं भारतस्य च कस्यचित् ॥६॥
yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ |kuta eva tavāpīdaṃ bhāratasya ca kasyacit ||6||
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥७॥
atha dharmeṇa rājyaṃ tvaṃ prāptavānbharatarṣabha |te'pi rājyamanuprāptāḥ pūrvameveti me matiḥ ||7||
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् । एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥८॥
madhureṇaiva rājyasya teṣāmardhaṃ pradīyatām |etaddhi puruṣavyāghra hitaṃ sarvajanasya ca ||8||
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति । तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥९॥
ato'nyathā cetkriyate na hitaṃ no bhaviṣyati |tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ ||9||
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥१०॥
kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṃ balam |naṣṭakīrtermanuṣyasya jīvitaṃ hyaphalaṃ smṛtam ||10||
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥११॥
yāvatkīrtirmanuṣyasya na praṇaśyati kaurava |tāvajjīvati gāndhāre naṣṭakīrtistu naśyati ||11||
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥१२॥
tamimaṃ samupātiṣṭha dharmaṃ kurukulocitam |anurūpaṃ mahābāho pūrveṣāmātmanaḥ kuru ||12||
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१३॥
diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā |diṣṭyā purocanaḥ pāpo nasakāmo'tyayaṃ gataḥ ||13||
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् । लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥१४॥
tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum |loke prāṇabhṛtāṃ kañcicchrutvā kuntīṃ tathāgatām ||14||
न चापि दोषेण तथा लोको वैति पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥१५॥
na cāpi doṣeṇa tathā loko vaiti purocanam |yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati ||15||
तदिदं जीवितं तेषां तव कल्मषनाशनम् । संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥१६॥
tadidaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam |saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam ||16||
न चापि तेषां वीराणां जीवतां कुरुनन्दन । पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥१७॥
na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana |pitryoṃ'śaḥ śakya ādātumapi vajrabhṛtā svayam ||17||
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः । अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥१८॥
te hi sarve sthitā dharme sarve caivaikacetasaḥ |adharmeṇa nirastāśca tulye rājye viśeṣataḥ ||18||
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥१९॥ 1.202.19
yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me |kṣemaṃ ca yadi kartavyaṃ teṣāmardhaṃ pradīyatām ||19|| 1.202.19
ॐ श्री परमात्मने नमः