Mahabharatam

Adi Parva

Adhyaya - 196

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
द्रोण उवाच॥
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप । धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥१॥
mantrāya samupānītairdhṛtarāṣṭrahitairnṛpa |dharmyaṃ pathyaṃ yaśasyaṃ ca vācyamityanuśuśrumaḥ ||1||

Adhyaya : 6435

Shloka :   1

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः । संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥२॥
mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ |saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ ||2||

Adhyaya : 6436

Shloka :   2

प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः । बहुलं रत्नमादाय तेषामर्थाय भारत ॥३॥
preṣyatāṃ drupadāyāśu naraḥ kaścitpriyaṃvadaḥ |bahulaṃ ratnamādāya teṣāmarthāya bhārata ||3||

Adhyaya : 6437

Shloka :   3

मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु । वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥४॥
mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu |vṛddhiṃ ca paramāṃ brūyāttatsaṃyogodbhavāṃ tathā ||4||

Adhyaya : 6438

Shloka :   4

सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा । असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥५॥
samprīyamāṇaṃ tvāṃ brūyādrājandūryodhanaṃ tathā |asakṛddrupade caiva dhṛṣṭadyumne ca bhārata ||5||

Adhyaya : 6439

Shloka :   5

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् । पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥६॥
ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet |punaḥ punaśca kaunteyānmādrīputrau ca sāntvayan ||6||

Adhyaya : 6440

Shloka :   6

हिरण्मयानि शुभ्राणि बहून्याभरणानि च । वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥७॥
hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca |vacanāttava rājendra draupadyāḥ samprayacchatu ||7||

Adhyaya : 6441

Shloka :   7

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ । पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥८॥
tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha |pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca ||8||

Adhyaya : 6442

Shloka :   8

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह । उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥९॥
evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha |uktvāthānantaraṃ brūyātteṣāmāgamanaṃ prati ||9||

Adhyaya : 6443

Shloka :   9

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् । दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥१०॥
anujñāteṣu vīreṣu balaṃ gacchatu śobhanam |duḥśāsano vikarṇaśca pāṇḍavānānayantviha ||10||

Adhyaya : 6444

Shloka :   10

ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया । प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥११॥
tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā |prakṛtīnāmanumate pade sthāsyanti paitṛke ||11||

Adhyaya : 6445

Shloka :   11

एवं तव महाराज तेषु पुत्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥१२॥
evaṃ tava mahārāja teṣu putreṣu caiva ha |vṛttamaupayikaṃ manye bhīṣmeṇa saha bhārata ||12||

Adhyaya : 6446

Shloka :   12

कर्ण उवाच॥
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ । न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥१३॥
yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau |na mantrayetāṃ tvacchreyaḥ kimadbhutataraṃ tataḥ ||13||

Adhyaya : 6447

Shloka :   13

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना । ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥१४॥
duṣṭena manasā yo vai pracchannenāntarātmanā |brūyānniḥśreyasaṃ nāma kathaṃ kuryātsatāṃ matam ||14||

Adhyaya : 6448

Shloka :   14

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा । विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥१५॥
na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā |vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham ||15||

Adhyaya : 6449

Shloka :   15

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः । ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥१६॥
kṛtaprajño'kṛtaprajño bālo vṛddhaśca mānavaḥ |sasahāyo'sahāyaśca sarvaṃ sarvatra vindati ||16||

Adhyaya : 6450

Shloka :   16

श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः । आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥१७॥
śrūyate hi purā kaścidambuvīca iti śrutaḥ |āsīdrājagṛhe rājā māgadhānāṃ mahīkṣitām ||17||

Adhyaya : 6451

Shloka :   17

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः । अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥१८॥
sa hīnaḥ karaṇaiḥ sarvairucchvāsaparamo nṛpaḥ |amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavattadā ||18||

Adhyaya : 6452

Shloka :   18

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा । स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥१९॥
tasyāmātyo mahākarṇirbabhūvaikeśvaraḥ purā |sa labdhabalamātmānaṃ manyamāno'vamanyate ||19||

Adhyaya : 6453

Shloka :   19

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च । आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥२०॥
sa rājña upabhogyāni striyo ratnadhanāni ca |ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā ||20||

Adhyaya : 6454

Shloka :   20

तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत । तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥२१॥
tadādāya ca lubdhasya lābhāllobho vyavardhata |tathā hi sarvamādāya rājyamasya jihīrṣati ||21||

Adhyaya : 6455

Shloka :   21

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च । यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥२२॥
hīnasya karaṇaiḥ sarvairucchvāsaparamasya ca |yatamāno'pi tadrājyaṃ na śaśāketi naḥ śrutam ||22||

Adhyaya : 6456

Shloka :   22

किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता । यदि ते विहितं राज्यं भविष्यति विशां पते ॥२३॥
kimanyadvihitānnūnaṃ tasya sā puruṣendratā |yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate ||23||

Adhyaya : 6457

Shloka :   23

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् । अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥२४॥
miṣataḥ sarvalokasya sthāsyate tvayi taddhruvam |ato'nyathā cedvihitaṃ yatamāno na lapsyase ||24||

Adhyaya : 6458

Shloka :   24

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् । दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥२५॥
evaṃ vidvannupādatsva mantriṇāṃ sādhvasādhutām |duṣṭānāṃ caiva boddhavyamaduṣṭānāṃ ca bhāṣitam ||25||

Adhyaya : 6459

Shloka :   25

द्रोण उवाच॥
विद्म ते भावदोषेण यदर्थमिदमुच्यते । दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥२६॥
vidma te bhāvadoṣeṇa yadarthamidamucyate |duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ ||26||

Adhyaya : 6460

Shloka :   26

हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् । अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥२७॥
hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam |atha tvaṃ manyase duṣṭaṃ brūhi yatparamaṃ hitam ||27||

Adhyaya : 6461

Shloka :   27

अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् । कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥२८॥ 1.203.28
ato'nyathā cetkriyate yadbravīmi paraṃ hitam |kuravo vinaśiṣyanti nacireṇeti me matiḥ ||28|| 1.203.28

Adhyaya : 6462

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In