| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

द्रोण उवाच॥
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप । धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥१॥
mantrāya samupānītairdhṛtarāṣṭrahitairnṛpa . dharmyaṃ pathyaṃ yaśasyaṃ ca vācyamityanuśuśrumaḥ ..1..
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः । संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥२॥
mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ . saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ ..2..
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः । बहुलं रत्नमादाय तेषामर्थाय भारत ॥३॥
preṣyatāṃ drupadāyāśu naraḥ kaścitpriyaṃvadaḥ . bahulaṃ ratnamādāya teṣāmarthāya bhārata ..3..
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु । वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥४॥
mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu . vṛddhiṃ ca paramāṃ brūyāttatsaṃyogodbhavāṃ tathā ..4..
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा । असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥५॥
samprīyamāṇaṃ tvāṃ brūyādrājandūryodhanaṃ tathā . asakṛddrupade caiva dhṛṣṭadyumne ca bhārata ..5..
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् । पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥६॥
ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet . punaḥ punaśca kaunteyānmādrīputrau ca sāntvayan ..6..
हिरण्मयानि शुभ्राणि बहून्याभरणानि च । वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥७॥
hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca . vacanāttava rājendra draupadyāḥ samprayacchatu ..7..
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ । पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥८॥
tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha . pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca ..8..
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह । उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥९॥
evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha . uktvāthānantaraṃ brūyātteṣāmāgamanaṃ prati ..9..
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् । दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥१०॥
anujñāteṣu vīreṣu balaṃ gacchatu śobhanam . duḥśāsano vikarṇaśca pāṇḍavānānayantviha ..10..
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया । प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥११॥
tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā . prakṛtīnāmanumate pade sthāsyanti paitṛke ..11..
एवं तव महाराज तेषु पुत्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥१२॥
evaṃ tava mahārāja teṣu putreṣu caiva ha . vṛttamaupayikaṃ manye bhīṣmeṇa saha bhārata ..12..
कर्ण उवाच॥
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ । न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥१३॥
yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau . na mantrayetāṃ tvacchreyaḥ kimadbhutataraṃ tataḥ ..13..
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना । ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥१४॥
duṣṭena manasā yo vai pracchannenāntarātmanā . brūyānniḥśreyasaṃ nāma kathaṃ kuryātsatāṃ matam ..14..
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा । विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥१५॥
na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā . vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham ..15..
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः । ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥१६॥
kṛtaprajño'kṛtaprajño bālo vṛddhaśca mānavaḥ . sasahāyo'sahāyaśca sarvaṃ sarvatra vindati ..16..
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः । आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥१७॥
śrūyate hi purā kaścidambuvīca iti śrutaḥ . āsīdrājagṛhe rājā māgadhānāṃ mahīkṣitām ..17..
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः । अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥१८॥
sa hīnaḥ karaṇaiḥ sarvairucchvāsaparamo nṛpaḥ . amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavattadā ..18..
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा । स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥१९॥
tasyāmātyo mahākarṇirbabhūvaikeśvaraḥ purā . sa labdhabalamātmānaṃ manyamāno'vamanyate ..19..
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च । आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥२०॥
sa rājña upabhogyāni striyo ratnadhanāni ca . ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā ..20..
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत । तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥२१॥
tadādāya ca lubdhasya lābhāllobho vyavardhata . tathā hi sarvamādāya rājyamasya jihīrṣati ..21..
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च । यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥२२॥
hīnasya karaṇaiḥ sarvairucchvāsaparamasya ca . yatamāno'pi tadrājyaṃ na śaśāketi naḥ śrutam ..22..
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता । यदि ते विहितं राज्यं भविष्यति विशां पते ॥२३॥
kimanyadvihitānnūnaṃ tasya sā puruṣendratā . yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate ..23..
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् । अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥२४॥
miṣataḥ sarvalokasya sthāsyate tvayi taddhruvam . ato'nyathā cedvihitaṃ yatamāno na lapsyase ..24..
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् । दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥२५॥
evaṃ vidvannupādatsva mantriṇāṃ sādhvasādhutām . duṣṭānāṃ caiva boddhavyamaduṣṭānāṃ ca bhāṣitam ..25..
द्रोण उवाच॥
विद्म ते भावदोषेण यदर्थमिदमुच्यते । दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥२६॥
vidma te bhāvadoṣeṇa yadarthamidamucyate . duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ ..26..
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् । अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥२७॥
hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam . atha tvaṃ manyase duṣṭaṃ brūhi yatparamaṃ hitam ..27..
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् । कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥२८॥ 1.203.28
ato'nyathā cetkriyate yadbravīmi paraṃ hitam . kuravo vinaśiṣyanti nacireṇeti me matiḥ ..28.. 1.203.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In