Mahabharatam

Adi Parva

Adhyaya - 197

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
विदुर उवाच॥
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥१॥
rājanniḥsaṃśayaṃ śreyo vācyastvamasi bāndhavaiḥ |na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati ||1||

Adhyaya : 6464

Shloka :   1

हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः । भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥२॥
hitaṃ hi tava tadvākyamuktavānkurusattamaḥ |bhīṣmaḥ śāntanavo rājanpratigṛhṇāsi tanna ca ||2||

Adhyaya : 6465

Shloka :   2

तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । तच्च राधासुतः कर्णो मन्यते न हितं तव ॥३॥
tathā droṇena bahudhā bhāṣitaṃ hitamuttamam |tacca rādhāsutaḥ karṇo manyate na hitaṃ tava ||3||

Adhyaya : 6466

Shloka :   3

चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥४॥
cintayaṃśca na paśyāmi rājaṃstava suhṛttamam |ābhyāṃ puruṣasiṃhābhyāṃ yo vā syātprajñayādhikaḥ ||4||

Adhyaya : 6467

Shloka :   4

इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥५॥
imau hi vṛddhau vayasā prajñayā ca śrutena ca |samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca ||5||

Adhyaya : 6468

Shloka :   5

धर्मे चानवमौ राजन्सत्यतायां च भारत । रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥६॥
dharme cānavamau rājansatyatāyāṃ ca bhārata |rāmāddāśaratheścaiva gayāccaiva na saṃśayaḥ ||6||

Adhyaya : 6469

Shloka :   6

न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन । न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥७॥
na coktavantāvaśreyaḥ purastādapi kiñcana |na cāpyapakṛtaṃ kiñcidanayorlakṣyate tvayi ||7||

Adhyaya : 6470

Shloka :   7

ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि । न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥८॥
tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi |na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau ||8||

Adhyaya : 6471

Shloka :   8

प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप । त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥९॥ ( इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥९॥ )
prajñāvantau naraśreṣṭhāvasmiँlloke narādhipa |tvannimittamato nemau kiñcijjihmaṃ vadiṣyataḥ ||9|| ( iti me naiṣṭhikī buddhirvartate kurunandana ||9|| )

Adhyaya : 6472

Shloka :   9

न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् । एतद्धि परमं श्रेयो मेनाते तव भारत ॥१०॥
na cārthahetordharmajñau vakṣyataḥ pakṣasaṃśritam |etaddhi paramaṃ śreyo menāte tava bhārata ||10||

Adhyaya : 6473

Shloka :   10

दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव । तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥११॥
duryodhanaprabhṛtayaḥ putrā rājanyathā tava |tathaiva pāṇḍaveyāste putrā rājanna saṃśayaḥ ||11||

Adhyaya : 6474

Shloka :   11

तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः । मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥१२॥
teṣu cedahitaṃ kiñcinmantrayeyurabuddhitaḥ |mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ ||12||

Adhyaya : 6475

Shloka :   12

अथ ते हृदये राजन्विशेषस्तेषु वर्तते । अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥१३॥
atha te hṛdaye rājanviśeṣasteṣu vartate |antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryurna te dhruvam ||13||

Adhyaya : 6476

Shloka :   13

एतदर्थमिमौ राजन्महात्मानौ महाद्युती । नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥१४॥
etadarthamimau rājanmahātmānau mahādyutī |nocaturvivṛtaṃ kiñcinna hyeṣa tava niścayaḥ ||14||

Adhyaya : 6477

Shloka :   14

यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥१५॥
yaccāpyaśakyatāṃ teṣāmāhatuḥ puruṣarṣabhau |tattathā puruṣavyāghra tava tadbhadramastu te ||15||

Adhyaya : 6478

Shloka :   15

कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः । शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ॥१६॥
kathaṃ hi pāṇḍavaḥ śrīmānsavyasācī parantapaḥ |śakyo vijetuṃ saṅgrāme rājanmaghavatā api ||16||

Adhyaya : 6479

Shloka :   16

भीमसेनो महाबाहुर्नागायुतबलो महान् । कथं हि युधि शक्येत विजेतुममरैरपि ॥१७॥
bhīmaseno mahābāhurnāgāyutabalo mahān |kathaṃ hi yudhi śakyeta vijetumamarairapi ||17||

Adhyaya : 6480

Shloka :   17

तथैव कृतिनौ युद्धे यमौ यमसुताविव । कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥१८॥
tathaiva kṛtinau yuddhe yamau yamasutāviva |kathaṃ viṣahituṃ śakyau raṇe jīvitumicchatā ||18||

Adhyaya : 6481

Shloka :   18

यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥१९॥
yasmindhṛtiranukrośaḥ kṣamā satyaṃ parākramaḥ |nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe ||19||

Adhyaya : 6482

Shloka :   19

येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥२०॥
yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ |kiṃ nu tairajitaṃ saṅkhye yeṣāṃ pakṣe ca sātyakiḥ ||20||

Adhyaya : 6483

Shloka :   20

द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः । धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥२१॥
drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ |dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ ||21||

Adhyaya : 6484

Shloka :   21

सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत । दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥२२॥
so'śakyatāṃ ca vijñāya teṣāmagreṇa bhārata |dāyādyatāṃ ca dharmeṇa samyakteṣu samācara ||22||

Adhyaya : 6485

Shloka :   22

इदं निर्दिग्धमयशः पुरोचनकृतं महत् । तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥२३॥
idaṃ nirdigdhamayaśaḥ purocanakṛtaṃ mahat |teṣāmanugraheṇādya rājanprakṣālayātmanaḥ ||23||

Adhyaya : 6486

Shloka :   23

द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥२४॥
drupado'pi mahānrājā kṛtavairaśca naḥ purā |tasya saṅgrahaṇaṃ rājansvapakṣasya vivardhanam ||24||

Adhyaya : 6487

Shloka :   24

बलवन्तश्च दाशार्हा बहवश्च विशां पते । यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥२५॥
balavantaśca dāśārhā bahavaśca viśāṃ pate |yataḥ kṛṣṇastataste syuryataḥ kṛṣṇastato jayaḥ ||25||

Adhyaya : 6488

Shloka :   25

यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥२६॥
yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa |ko daivaśaptastatkārtuṃ vigraheṇa samācaret ||26||

Adhyaya : 6489

Shloka :   26

श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः । बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥२७॥
śrutvā ca jīvataḥ pārthānpaurajānapado janaḥ |balavaddarśane gṛdhnusteṣāṃ rājankuru priyam ||27||

Adhyaya : 6490

Shloka :   27

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥२८॥
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ |adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ ||28||

Adhyaya : 6491

Shloka :   28

उक्तमेतन्मया राजन्पुरा गुणवतस्तव । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥२९॥1.204.30
uktametanmayā rājanpurā guṇavatastava |duryodhanāparādhena prajeyaṃ vinaśiṣyati ||29||1.204.30

Adhyaya : 6492

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In