| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच॥
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥१॥
rājanniḥsaṃśayaṃ śreyo vācyastvamasi bāndhavaiḥ . na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati ..1..
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः । भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥२॥
hitaṃ hi tava tadvākyamuktavānkurusattamaḥ . bhīṣmaḥ śāntanavo rājanpratigṛhṇāsi tanna ca ..2..
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । तच्च राधासुतः कर्णो मन्यते न हितं तव ॥३॥
tathā droṇena bahudhā bhāṣitaṃ hitamuttamam . tacca rādhāsutaḥ karṇo manyate na hitaṃ tava ..3..
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥४॥
cintayaṃśca na paśyāmi rājaṃstava suhṛttamam . ābhyāṃ puruṣasiṃhābhyāṃ yo vā syātprajñayādhikaḥ ..4..
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥५॥
imau hi vṛddhau vayasā prajñayā ca śrutena ca . samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca ..5..
धर्मे चानवमौ राजन्सत्यतायां च भारत । रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥६॥
dharme cānavamau rājansatyatāyāṃ ca bhārata . rāmāddāśaratheścaiva gayāccaiva na saṃśayaḥ ..6..
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन । न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥७॥
na coktavantāvaśreyaḥ purastādapi kiñcana . na cāpyapakṛtaṃ kiñcidanayorlakṣyate tvayi ..7..
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि । न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥८॥
tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi . na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau ..8..
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप । त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥९॥ ( इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥९॥ )
prajñāvantau naraśreṣṭhāvasmim̐lloke narādhipa . tvannimittamato nemau kiñcijjihmaṃ vadiṣyataḥ ..9.. ( iti me naiṣṭhikī buddhirvartate kurunandana ..9.. )
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् । एतद्धि परमं श्रेयो मेनाते तव भारत ॥१०॥
na cārthahetordharmajñau vakṣyataḥ pakṣasaṃśritam . etaddhi paramaṃ śreyo menāte tava bhārata ..10..
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव । तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥११॥
duryodhanaprabhṛtayaḥ putrā rājanyathā tava . tathaiva pāṇḍaveyāste putrā rājanna saṃśayaḥ ..11..
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः । मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥१२॥
teṣu cedahitaṃ kiñcinmantrayeyurabuddhitaḥ . mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ ..12..
अथ ते हृदये राजन्विशेषस्तेषु वर्तते । अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥१३॥
atha te hṛdaye rājanviśeṣasteṣu vartate . antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryurna te dhruvam ..13..
एतदर्थमिमौ राजन्महात्मानौ महाद्युती । नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥१४॥
etadarthamimau rājanmahātmānau mahādyutī . nocaturvivṛtaṃ kiñcinna hyeṣa tava niścayaḥ ..14..
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥१५॥
yaccāpyaśakyatāṃ teṣāmāhatuḥ puruṣarṣabhau . tattathā puruṣavyāghra tava tadbhadramastu te ..15..
कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः । शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ॥१६॥
kathaṃ hi pāṇḍavaḥ śrīmānsavyasācī parantapaḥ . śakyo vijetuṃ saṅgrāme rājanmaghavatā api ..16..
भीमसेनो महाबाहुर्नागायुतबलो महान् । कथं हि युधि शक्येत विजेतुममरैरपि ॥१७॥
bhīmaseno mahābāhurnāgāyutabalo mahān . kathaṃ hi yudhi śakyeta vijetumamarairapi ..17..
तथैव कृतिनौ युद्धे यमौ यमसुताविव । कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥१८॥
tathaiva kṛtinau yuddhe yamau yamasutāviva . kathaṃ viṣahituṃ śakyau raṇe jīvitumicchatā ..18..
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥१९॥
yasmindhṛtiranukrośaḥ kṣamā satyaṃ parākramaḥ . nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe ..19..
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥२०॥
yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ . kiṃ nu tairajitaṃ saṅkhye yeṣāṃ pakṣe ca sātyakiḥ ..20..
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः । धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥२१॥
drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ . dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ ..21..
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत । दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥२२॥
so'śakyatāṃ ca vijñāya teṣāmagreṇa bhārata . dāyādyatāṃ ca dharmeṇa samyakteṣu samācara ..22..
इदं निर्दिग्धमयशः पुरोचनकृतं महत् । तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥२३॥
idaṃ nirdigdhamayaśaḥ purocanakṛtaṃ mahat . teṣāmanugraheṇādya rājanprakṣālayātmanaḥ ..23..
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥२४॥
drupado'pi mahānrājā kṛtavairaśca naḥ purā . tasya saṅgrahaṇaṃ rājansvapakṣasya vivardhanam ..24..
बलवन्तश्च दाशार्हा बहवश्च विशां पते । यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥२५॥
balavantaśca dāśārhā bahavaśca viśāṃ pate . yataḥ kṛṣṇastataste syuryataḥ kṛṣṇastato jayaḥ ..25..
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥२६॥
yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa . ko daivaśaptastatkārtuṃ vigraheṇa samācaret ..26..
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः । बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥२७॥
śrutvā ca jīvataḥ pārthānpaurajānapado janaḥ . balavaddarśane gṛdhnusteṣāṃ rājankuru priyam ..27..
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥२८॥
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ . adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ ..28..
उक्तमेतन्मया राजन्पुरा गुणवतस्तव । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥२९॥1.204.30
uktametanmayā rājanpurā guṇavatastava . duryodhanāparādhena prajeyaṃ vinaśiṣyati ..29..1.204.30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In