| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥१॥
bhīṣmaḥ śāntanavo vidvāndroṇaśca bhagavānṛṣiḥ . hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām ..1..
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः । तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥२॥
yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ . tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ ..2..
यथैव मम पुत्राणामिदं राज्यं विधीयते । तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥३॥
yathaiva mama putrāṇāmidaṃ rājyaṃ vidhīyate . tathaiva pāṇḍuputrāṇāmidaṃ rājyaṃ na saṃśayaḥ ..3..
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् । तया च देवरूपिण्या कृष्णया सह भारत ॥४॥
kṣattarānaya gacchaitānsaha mātrā susatkṛtān . tayā ca devarūpiṇyā kṛṣṇayā saha bhārata ..4..
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा । दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥५॥
diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā . diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ ..5..
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥६॥
diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ . diṣṭyā mama paraṃ duḥkhamapanītaṃ mahādyute ..6..
वैशम्पायन उवाच॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् । सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥७॥
tato jagāma viduro dhṛtarāṣṭrasya śāsanāt . sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata ..7..
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः । द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥८॥
tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ . drupadaṃ nyāyato rājansaṃyuktamupatasthivān ..8..
स चापि प्रतिजग्राह धर्मेण विदुरं ततः । चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥९॥
sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ . cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam ..9..
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत । स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥१०॥
dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata . snehātpariṣvajya sa tānpapracchānāmayaṃ tataḥ ..10..
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् । वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥११॥
taiścāpyamitabuddhiḥ sa pūjito'tha yathākramam . vacanāddhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ ..11..
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् । प्रददौ चापि रत्नानि विविधानि वसूनि च ॥१२॥
papracchānāmayaṃ rājaṃstatastānpāṇḍunandanān . pradadau cāpi ratnāni vividhāni vasūni ca ..12..
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते । द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥१३॥
pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate . drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ ..13..
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः । द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥१४॥
provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ . drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca ..14..
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम । धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥१५॥
rājañśṛṇu sahāmātyaḥ saputraśca vaco mama . dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ ..15..
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः । प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥१६॥
abravītkuśalaṃ rājanprīyamāṇaḥ punaḥ punaḥ . prītimāṃste dṛḍhaṃ cāpi sambandhena narādhipa ..16..
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः । कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥१७॥
tathā bhīṣmaḥ śāntanavaḥ kauravaiḥ saha sarvaśaḥ . kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati ..17..
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव । समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥१८॥
bhāradvājo maheṣvāso droṇaḥ priyasakhastava . samāśleṣamupetya tvāṃ kuśalaṃ paripṛcchati ..18..
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् । कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥१९॥
dhṛtarāṣṭraśca pāñcālya tvayā sambandhamīyivān . kṛtārthaṃ manyate''tmānaṃ tathā sarve'pi kauravāḥ ..19..
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता । यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥२०॥
na tathā rājyasamprāptisteṣāṃ prītikarī matā . yathā sambandhakaṃ prāpya yajñasena tvayā saha ..20..
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् । द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥२१॥
etadviditvā tu bhavānprasthāpayatu pāṇḍavān . draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam ..21..
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः । उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥२२॥
viproṣitā dīrghakālamime cāpi nararṣabhāḥ . utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā ..22..
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः । द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥२३॥
kṛṣṇāmapi ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ . draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ ..23..
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् । गमनं सहदाराणामेतदागमनं मम ॥२४॥
sa bhavānpāṇḍuputrāṇāmājñāpayatu māciram . gamanaṃ sahadārāṇāmetadāgamanaṃ mama ..24..
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥२५॥
visṛṣṭeṣu tvayā rājanpāṇḍaveṣu mahātmasu . tato'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān ..25..
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥२५॥ 1.205.26
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā ..25.. 1.205.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In