Mahabharatam

Adi Parva

Adhyaya - 198

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
धृतराष्ट्र उवाच॥
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥१॥
bhīṣmaḥ śāntanavo vidvāndroṇaśca bhagavānṛṣiḥ |hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām ||1||

Adhyaya : 6494

Shloka :   1

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः । तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥२॥
yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ |tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ ||2||

Adhyaya : 6495

Shloka :   2

यथैव मम पुत्राणामिदं राज्यं विधीयते । तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥३॥
yathaiva mama putrāṇāmidaṃ rājyaṃ vidhīyate |tathaiva pāṇḍuputrāṇāmidaṃ rājyaṃ na saṃśayaḥ ||3||

Adhyaya : 6496

Shloka :   3

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् । तया च देवरूपिण्या कृष्णया सह भारत ॥४॥
kṣattarānaya gacchaitānsaha mātrā susatkṛtān |tayā ca devarūpiṇyā kṛṣṇayā saha bhārata ||4||

Adhyaya : 6497

Shloka :   4

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा । दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥५॥
diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā |diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ ||5||

Adhyaya : 6498

Shloka :   5

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥६॥
diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ |diṣṭyā mama paraṃ duḥkhamapanītaṃ mahādyute ||6||

Adhyaya : 6499

Shloka :   6

वैशम्पायन उवाच॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् । सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥७॥
tato jagāma viduro dhṛtarāṣṭrasya śāsanāt |sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata ||7||

Adhyaya : 6500

Shloka :   7

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः । द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥८॥
tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ |drupadaṃ nyāyato rājansaṃyuktamupatasthivān ||8||

Adhyaya : 6501

Shloka :   8

स चापि प्रतिजग्राह धर्मेण विदुरं ततः । चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥९॥
sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ |cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam ||9||

Adhyaya : 6502

Shloka :   9

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत । स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥१०॥
dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata |snehātpariṣvajya sa tānpapracchānāmayaṃ tataḥ ||10||

Adhyaya : 6503

Shloka :   10

तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् । वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥११॥
taiścāpyamitabuddhiḥ sa pūjito'tha yathākramam |vacanāddhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ ||11||

Adhyaya : 6504

Shloka :   11

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् । प्रददौ चापि रत्नानि विविधानि वसूनि च ॥१२॥
papracchānāmayaṃ rājaṃstatastānpāṇḍunandanān |pradadau cāpi ratnāni vividhāni vasūni ca ||12||

Adhyaya : 6505

Shloka :   12

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते । द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥१३॥
pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate |drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ ||13||

Adhyaya : 6506

Shloka :   13

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः । द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥१४॥
provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ |drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca ||14||

Adhyaya : 6507

Shloka :   14

राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम । धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥१५॥
rājañśṛṇu sahāmātyaḥ saputraśca vaco mama |dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ ||15||

Adhyaya : 6508

Shloka :   15

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः । प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥१६॥
abravītkuśalaṃ rājanprīyamāṇaḥ punaḥ punaḥ |prītimāṃste dṛḍhaṃ cāpi sambandhena narādhipa ||16||

Adhyaya : 6509

Shloka :   16

तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः । कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥१७॥
tathā bhīṣmaḥ śāntanavaḥ kauravaiḥ saha sarvaśaḥ |kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati ||17||

Adhyaya : 6510

Shloka :   17

भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव । समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥१८॥
bhāradvājo maheṣvāso droṇaḥ priyasakhastava |samāśleṣamupetya tvāṃ kuśalaṃ paripṛcchati ||18||

Adhyaya : 6511

Shloka :   18

धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् । कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥१९॥
dhṛtarāṣṭraśca pāñcālya tvayā sambandhamīyivān |kṛtārthaṃ manyate''tmānaṃ tathā sarve'pi kauravāḥ ||19||

Adhyaya : 6512

Shloka :   19

न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता । यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥२०॥
na tathā rājyasamprāptisteṣāṃ prītikarī matā |yathā sambandhakaṃ prāpya yajñasena tvayā saha ||20||

Adhyaya : 6513

Shloka :   20

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् । द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥२१॥
etadviditvā tu bhavānprasthāpayatu pāṇḍavān |draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam ||21||

Adhyaya : 6514

Shloka :   21

विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः । उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥२२॥
viproṣitā dīrghakālamime cāpi nararṣabhāḥ |utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā ||22||

Adhyaya : 6515

Shloka :   22

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः । द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥२३॥
kṛṣṇāmapi ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ |draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ ||23||

Adhyaya : 6516

Shloka :   23

स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् । गमनं सहदाराणामेतदागमनं मम ॥२४॥
sa bhavānpāṇḍuputrāṇāmājñāpayatu māciram |gamanaṃ sahadārāṇāmetadāgamanaṃ mama ||24||

Adhyaya : 6517

Shloka :   24

विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥२५॥
visṛṣṭeṣu tvayā rājanpāṇḍaveṣu mahātmasu |tato'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān ||25||

Adhyaya : 6518

Shloka :   25

आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥२५॥ 1.205.26
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā ||25|| 1.205.26

Adhyaya : 6519

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In