Mahabharatam

Adi Parva

Adhyaya - 199

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
द्रुपद उवाच॥
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् । ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ॥१॥
evametanmahāprājña yathāttha vidurādya mām |mamāpi paramo harṣaḥ sambandhe'sminkṛte vibho ||1||

Adhyaya : 6521

Shloka :   1

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् । न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥२॥
gamanaṃ cāpi yuktaṃ syādgṛhameṣāṃ mahātmanām |na tu tāvanmayā yuktametadvaktuṃ svayaṃ girā ||2||

Adhyaya : 6522

Shloka :   2

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥३॥
yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ |bhīmasenārjunau caiva yamau ca puruṣarṣabhau ||3||

Adhyaya : 6523

Shloka :   3

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः । एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥४॥
rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ |etau hi puruṣavyāghrāveṣāṃ priyahite ratau ||4||

Adhyaya : 6524

Shloka :   4

युधिष्ठिर उवाच॥
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः । यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥५॥
paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ |yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam ||5||

Adhyaya : 6525

Shloka :   5

वैशम्पायन उवाच॥
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते । यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥६॥
tato'bravīdvāsudevo gamanaṃ mama rocate |yathā vā manyate rājā drupadaḥ sarvadharmavit ||6||

Adhyaya : 6526

Shloka :   6

द्रुपद उवाच॥
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः । प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥७॥
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ |prāptakālaṃ mahābāhuḥ sā buddhirniścitā mama ||7||

Adhyaya : 6527

Shloka :   7

यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् । तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥८॥
yathaiva hi mahābhāgāḥ kaunteyā mama sāmpratam |tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ ||8||

Adhyaya : 6528

Shloka :   8

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः । यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥९॥
na taddhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ |yadeṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ ||9||

Adhyaya : 6529

Shloka :   9

वैशम्पायन उवाच॥
ततस्ते समनुज्ञाता द्रुपदेन महात्मना । पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥१०॥
tataste samanujñātā drupadena mahātmanā |pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ ||10||

Adhyaya : 6530

Shloka :   10

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् । सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥११॥
ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm |savihāraṃ sukhaṃ jagmurnagaraṃ nāgasāhvayam ||11||

Adhyaya : 6531

Shloka :   11

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः । प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥१२॥
śrutvā copasthitānvīrāndhṛtarāṣṭro'pi kauravaḥ |pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān ||12||

Adhyaya : 6532

Shloka :   12

विकर्णं च महेष्वासं चित्रसेनं च भारत । द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥१३॥
vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata |droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpameva ca ||13||

Adhyaya : 6533

Shloka :   13

तैस्ते परिवृता वीराः शोभमाना महारथाः । नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥१४॥
taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ |nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā ||14||

Adhyaya : 6534

Shloka :   14

कौतूहलेन नगरं दीर्यमाणमिवाभवत् । यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥१५॥
kautūhalena nagaraṃ dīryamāṇamivābhavat |yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ ||15||

Adhyaya : 6535

Shloka :   15

तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः । उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ॥१६॥
tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ |udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṅgamāḥ ||16||

Adhyaya : 6536

Shloka :   16

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् । यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥१७॥
ayaṃ sa puruṣavyāghraḥ punarāyāti dharmavit |yo naḥ svāniva dāyādāndharmeṇa parirakṣati ||17||

Adhyaya : 6537

Shloka :   17

अद्य पाण्डुर्महाराजो वनादिव वनप्रियः । आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥१८ - क॥
adya pāṇḍurmahārājo vanādiva vanapriyaḥ |āgataḥ priyamasmākaṃ cikīrṣurnātra saṃśayaḥ ||18||

Adhyaya : 6538

Shloka :   18

किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् । यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥१९॥
kiṃ nu nādya kṛtaṃ tāvatsarveṣāṃ naḥ paraṃ priyam |yannaḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ ||19||

Adhyaya : 6539

Shloka :   19

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः । तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥२०॥
yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ |tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam ||20||

Adhyaya : 6540

Shloka :   20

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥२१॥
tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ |anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam ||21||

Adhyaya : 6541

Shloka :   21

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते । समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥२२॥
kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te |samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt ||22||

Adhyaya : 6542

Shloka :   22

विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः । आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥२३॥
viśrāntāste mahātmānaḥ kañcitkālaṃ mahābalāḥ |āhūtā dhṛtarāṣṭreṇa rājñā śāntanavena ca ||23||

Adhyaya : 6543

Shloka :   23

धृतराष्ट्र उवाच॥
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम । पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥२४॥
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama |punarvo vigraho mā bhūtkhāṇḍavaprasthamāviśa ||24||

Adhyaya : 6544

Shloka :   24

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् । संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ॥२५॥ ( अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ॥२५॥ )
na ca vo vasatastatra kaścicchaktaḥ prabādhitum |saṃrakṣyamāṇānpārthena tridaśāniva vajriṇā ||25|| ( ardhaṃ rājyasya samprāpya khāṇḍavaprasthamāviśa ||25|| )

Adhyaya : 6545

Shloka :   25

वैशम्पायन उवाच॥
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च । प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ॥२६॥ ( अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ॥२६॥ )
pratigṛhya tu tadvākyaṃ nṛpaṃ sarve praṇamya ca |pratasthire tato ghoraṃ vanaṃ tanmanujarṣabhāḥ ||26|| ( ardhaṃ rājyasya samprāpya khāṇḍavaprasthamāviśan ||26|| )

Adhyaya : 6546

Shloka :   26

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः । मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥२७॥
tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ |maṇḍayāṃ cakrire tadvai puraṃ svargavadacyutāḥ ||27||

Adhyaya : 6547

Shloka :   27

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥२८॥
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ |nagaraṃ māpayāmāsurdvaipāyanapurogamāḥ ||28||

Adhyaya : 6548

Shloka :   28

सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् । प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥२९॥
sāgarapratirūpābhiḥ parikhābhiralaṅkṛtam |prākāreṇa ca sampannaṃ divamāvṛtya tiṣṭhatā ||29||

Adhyaya : 6549

Shloka :   29

पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥३०॥
pāṇḍurābhraprakāśena himarāśinibhena ca |śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā ||30||

Adhyaya : 6550

Shloka :   30

द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः । गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥३१॥
dvipakṣagaruḍaprakhyairdvārairghorapradarśanaiḥ |guptamabhracayaprakhyairgopurairmandaropamaiḥ ||31||

Adhyaya : 6551

Shloka :   31

विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः । शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥३२॥ ( तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥३२॥ )
vividhairatinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ |śaktibhiścāvṛtaṃ taddhi dvijihvairiva pannagaiḥ ||32|| ( talpaiścābhyāsikairyuktaṃ śuśubhe yodharakṣitam ||32|| )

Adhyaya : 6552

Shloka :   32

तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् । आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥३३॥
tīkṣṇāṅkuśaśataghnībhiryantrajālaiśca śobhitam |āyasaiśca mahācakraiḥ śuśubhe tatpurottamam ||33||

Adhyaya : 6553

Shloka :   33

सुविभक्तमहारथ्यं देवताबाधवर्जितम् । विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥३४॥
suvibhaktamahārathyaṃ devatābādhavarjitam |virocamānaṃ vividhaiḥ pāṇḍurairbhavanottamaiḥ ||34||

Adhyaya : 6554

Shloka :   34

तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत । मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥३५॥
tattriviṣṭapasaṅkāśamindraprasthaṃ vyarocata |meghavṛndamivākāśe vṛddhaṃ vidyutsamāvṛtam ||35||

Adhyaya : 6555

Shloka :   35

तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् । शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥३६॥
tatra ramye śubhe deśe kauravyasya niveśanam |śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam ||36||

Adhyaya : 6556

Shloka :   36

तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः । निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥३७॥
tatrāgacchandvijā rājansarvavedavidāṃ varāḥ |nivāsaṃ rocayanti sma sarvabhāṣāvidastathā ||37||

Adhyaya : 6557

Shloka :   37

वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः । सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥३८॥
vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ |sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā ||38||

Adhyaya : 6558

Shloka :   38

उद्यानानि च रम्याणि नगरस्य समन्ततः । आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥३९॥
udyānāni ca ramyāṇi nagarasya samantataḥ |āmrairāmrātakairnīpairaśokaiścampakaistathā ||39||

Adhyaya : 6559

Shloka :   39

पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा । शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥४०॥
puṃnāgairnāgapuṣpaiśca lakucaiḥ panasaistathā |śālatālakadambaiśca bakulaiśca saketakaiḥ ||40||

Adhyaya : 6560

Shloka :   40

मनोहरैः पुष्पितैश्च फलभारावनामितैः । प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥४१॥
manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ |prācīnāmalakairlodhrairaṅkolaiśca supuṣpitaiḥ ||41||

Adhyaya : 6561

Shloka :   41

जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः । करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥४२॥
jambūbhiḥ pāṭalābhiśca kubjakairatimuktakaiḥ |karavīraiḥ pārijātairanyaiśca vividhairdrumaiḥ ||42||

Adhyaya : 6562

Shloka :   42

नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् । मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ॥४३॥
nityapuṣpaphalopetairnānādvijagaṇāyutam |mattabarhiṇasaṅghuṣṭaṃ kokilaiśca sadāmadaiḥ ||43||

Adhyaya : 6563

Shloka :   43

गृहैरादर्शविमलैर्विविधैश्च लतागृहैः । मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ॥४४॥ ( वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥४४॥ )
gṛhairādarśavimalairvividhaiśca latāgṛhaiḥ |manoharaiścitragṛhaistathā jagatiparvataiḥ ||44|| ( vāpībhirvividhābhiśca pūrṇābhiḥ paramāmbhasā ||44|| )

Adhyaya : 6564

Shloka :   44

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः । हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥४५॥
sarobhiratiramyaiśca padmotpalasugandhibhiḥ |haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ ||45||

Adhyaya : 6565

Shloka :   45

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः । तडागानि च रम्याणि बृहन्ति च महान्ति च ॥४६॥
ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ |taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca ||46||

Adhyaya : 6566

Shloka :   46

तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् । पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥४७॥
teṣāṃ puṇyajanopetaṃ rāṣṭramāvasatāṃ mahat |pāṇḍavānāṃ mahārāja śaśvatprītiravardhata ||47||

Adhyaya : 6567

Shloka :   47

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते । पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥४८॥
tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte |pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ ||48||

Adhyaya : 6568

Shloka :   48

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥४९॥
pañcabhistairmaheṣvāsairindrakalpaiḥ samanvitam |śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā ||49||

Adhyaya : 6569

Shloka :   49

तान्निवेश्य ततो वीरो रामेण सह केशवः । ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥५०॥ 1.206.52
tānniveśya tato vīro rāmeṇa saha keśavaḥ |yayau dvāravatīṃ rājanpāṇḍavānumate tadā ||50|| 1.206.52

Adhyaya : 6570

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In