एतत् आरण्यकम् पर्व तृतीयम् परिकीर्तितम् । अत्र अध्याय-शते द्वे तु सङ्ख्याते परम-ऋषिणा ॥१२८॥ ( एकोन-सप्ततिः च एव तथा अध्यायाः प्रकीर्तिताः ॥१२८॥ )
TRANSLITERATION
etat āraṇyakam parva tṛtīyam parikīrtitam . atra adhyāya-śate dve tu saṅkhyāte parama-ṛṣiṇā ..128.. ( ekona-saptatiḥ ca eva tathā adhyāyāḥ prakīrtitāḥ ..128.. )
saptaṣaṣṭiḥ atho pūrṇā śloka-agram api me śṛṇu . ślokānām dve sahasre tu ślokāḥ pañcāśat eva tu ..135.. ( parvaṇi asmin samākhyātāḥ saṅkhyayā parama-ṛṣiṇā ..135.. )
अलम्बुसः श्रुतायुः च जलसन्धः च वीर्यवान् । सौमदत्तिः विराटः च द्रुपदः च महा-रथः ॥१६४॥ ( घटोत्कच-आदयः च अन्ये निहताः द्रोणपर्वणि ॥१६४॥ )
TRANSLITERATION
alambusaḥ śrutāyuḥ ca jalasandhaḥ ca vīryavān . saumadattiḥ virāṭaḥ ca drupadaḥ ca mahā-rathaḥ ..164.. ( ghaṭotkaca-ādayaḥ ca anye nihatāḥ droṇaparvaṇi ..164.. )
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१७२॥ )
PADACHEDA
अष्टमम् पर्व निर्दिष्टम् एतत् भारत-चिन्तकैः । एकोन-सप्ततिः प्रोक्ताः अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वारि एव सहस्राणि नव श्लोक-शतानि च ॥१७२॥ )
TRANSLITERATION
aṣṭamam parva nirdiṣṭam etat bhārata-cintakaiḥ . ekona-saptatiḥ proktāḥ adhyāyāḥ karṇaparvaṇi ..172.. ( catvāri eva sahasrāṇi nava śloka-śatāni ca ..172.. )
द्वादशम् पर्व निर्दिष्टम् एतत् प्राज्ञ-जन-प्रियम् । पर्वणि अत्र परिज्ञेयम् अध्यायानाम् शत-त्रयम् ॥१९९॥ ( त्रिंशत् च एव तथा अध्यायाः नव च एव तपोधनाः ॥१९९॥ )
TRANSLITERATION
dvādaśam parva nirdiṣṭam etat prājña-jana-priyam . parvaṇi atra parijñeyam adhyāyānām śata-trayam ..199.. ( triṃśat ca eva tathā adhyāyāḥ nava ca eva tapodhanāḥ ..199.. )
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥२०५॥ ( श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥२०५॥1.2.337 )
PADACHEDA
एतत् त्रयोदशम् पर्व धर्म-निश्चय-कारकम् । अध्यायानाम् शतम् च अत्र षट्चत्वारिंशत् एव च ॥२०५॥ ( श्लोकानाम् तु सहस्राणि षष्-सप्त एव शतानि च ॥२०५॥१।२।३३७ )
TRANSLITERATION
etat trayodaśam parva dharma-niścaya-kārakam . adhyāyānām śatam ca atra ṣaṭcatvāriṃśat eva ca ..205.. ( ślokānām tu sahasrāṇi ṣaṣ-sapta eva śatāni ca ..205..1.2.337 )
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥२२०॥ ( ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥२२०॥ )
PADACHEDA
अतस् परम् निबोध इदम् मौसलम् पर्व दारुणम् । यत्र ते पुरुष-व्याघ्राः शस्त्र-स्पर्श-सहाः युधि ॥२२०॥ ( ब्रह्मदण्ड-विनिष्पिष्टाः समीपे लवण-अम्भसः ॥२२०॥ )
TRANSLITERATION
atas param nibodha idam mausalam parva dāruṇam . yatra te puruṣa-vyāghrāḥ śastra-sparśa-sahāḥ yudhi ..220.. ( brahmadaṇḍa-viniṣpiṣṭāḥ samīpe lavaṇa-ambhasaḥ ..220.. )
svargaparva tatas jñeyam divyam yat tat amānuṣam . adhyāyāḥ pañca saṅkhyātāḥ parva etat abhisaṅkhyayā ..232.. ( ślokānām dve śate ca eva prasaṅkhyāte tapodhanāḥ ..232.. )