Mahabharatam

Adi Parva

Adhyaya - 2

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
पर्वसंग्रहपर्व
parvasaṃgrahaparva

Adhyaya : 212

Shloka :   0

ऋषय ऊचुः॥
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१॥
samantapañcakamiti yaduktaṃ sūtanandana |etatsarvaṃ yathānyāyaṃ śrotumicchāmahe vayam ||1||

Adhyaya : 214

Shloka :   1

सूत उवाच॥
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥२॥
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ |samantapañcakākhyaṃ ca śrotumarhatha sattamāḥ ||2||

Adhyaya : 215

Shloka :   2

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥३॥
tretādvāparayoḥ sandhau rāmaḥ śastrabhṛtāṃ varaḥ |asakṛtpārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ ||3||

Adhyaya : 216

Shloka :   3

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥४॥
sa sarvaṃ kṣatramutsādya svavīryeṇānaladyutiḥ |samantapañcake pañca cakāra rudhirahradān ||4||

Adhyaya : 217

Shloka :   4

स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥५॥
sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ |pitṛnsantarpayāmāsa rudhireṇeti naḥ śrutam ||5||

Adhyaya : 218

Shloka :   5

अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥६॥
atharcīkādayo'bhyetya pitaro brāhmaṇarṣabham |taṃ kṣamasveti siṣidhustataḥ sa virarāma ha ||6||

Adhyaya : 219

Shloka :   6

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥७॥
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām |samantapañcakamiti puṇyaṃ tatparikīrtitam ||7||

Adhyaya : 220

Shloka :   7

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥८॥
yena liṅgena yo deśo yuktaḥ samupalakṣyate |tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ ||8||

Adhyaya : 221

Shloka :   8

अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥९॥
antare caiva samprāpte kalidvāparayorabhūt |samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ ||9||

Adhyaya : 222

Shloka :   9

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१०॥
tasminparamadharmiṣṭhe deśe bhūdoṣavarjite |aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ||10||

Adhyaya : 223

Shloka :   10

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥११॥
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ |puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ ||11||

Adhyaya : 224

Shloka :   11

तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१२॥
tadetatkathitaṃ sarvaṃ mayā vo munisattamāḥ |yathā deśaḥ sa vikhyātastriṣu lokeṣu viśrutaḥ ||12||

Adhyaya : 225

Shloka :   12

ऋषय ऊचुः॥
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१३॥
akṣauhiṇya iti proktaṃ yattvayā sūtanandana |etadicchāmahe śrotuṃ sarvameva yathātatham ||13||

Adhyaya : 226

Shloka :   13

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१४॥
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām |yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava ||14||

Adhyaya : 227

Shloka :   14

सूत उवाच॥
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१५॥
eko ratho gajaścaiko narāḥ pañca padātayaḥ |trayaśca turagāstajjñaiḥ pattirityabhidhīyate ||15||

Adhyaya : 228

Shloka :   15

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१६॥
pattiṃ tu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ |trīṇi senāmukhānyeko gulma ityabhidhīyate ||16||

Adhyaya : 229

Shloka :   16

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१७॥
trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ |smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ||17||

Adhyaya : 230

Shloka :   17

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१८॥
camūstu pṛtanāstisrastisraścamvastvanīkinī |anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ||18||

Adhyaya : 231

Shloka :   18

अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१९॥
akṣauhiṇyāḥ prasaṅkhyānaṃ rathānāṃ dvijasattamāḥ |saṅkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ ||19||

Adhyaya : 232

Shloka :   19

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥२०॥
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ |gajānāṃ tu parīmāṇametadevātra nirdiśet ||20||

Adhyaya : 233

Shloka :   20

ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥२१॥
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava |narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ||21||

Adhyaya : 234

Shloka :   21

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥२२॥
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca |daśottarāṇi ṣaṭprāhuryathāvadiha saṅkhyayā ||22||

Adhyaya : 235

Shloka :   22

एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥२३॥
etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ |yāṃ vaḥ kathitavānasmi vistareṇa dvijottamāḥ ||23||

Adhyaya : 236

Shloka :   23

एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥२४॥
etayā saṅkhyayā hyāsankurupāṇḍavasenayoḥ |akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ ||24||

Adhyaya : 237

Shloka :   24

समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥२५॥
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ |kauravānkāraṇaṃ kṛtvā kālenādbhutakarmaṇā ||25||

Adhyaya : 238

Shloka :   25

अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥२६॥
ahāni yuyudhe bhīṣmo daśaiva paramāstravit |ahāni pañca droṇastu rarakṣa kuruvāhinīm ||26||

Adhyaya : 239

Shloka :   26

अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥२७॥
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ |śalyo'rdhadivasaṃ tvāsīdgadāyuddhamataḥ param ||27||

Adhyaya : 240

Shloka :   27

तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥२८॥
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ |prasuptaṃ niśi viśvastaṃ jaghnuryaudhiṣṭhiraṃ balam ||28||

Adhyaya : 241

Shloka :   28

यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥२९॥
yattu śaunakasatre te bhāratākhyānavistaram |ākhyāsye tatra paulomamākhyānaṃ cāditaḥ param ||29||

Adhyaya : 242

Shloka :   29

विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥३०॥
vicitrārthapadākhyānamanekasamayānvitam |abhipannaṃ naraiḥ prājñairvairāgyamiva mokṣibhiḥ ||30||

Adhyaya : 243

Shloka :   30

आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥३१॥
ātmeva veditavyeṣu priyeṣviva ca jīvitam |itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam ||31||

Adhyaya : 244

Shloka :   31

इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥३२॥
itihāsottame hyasminnarpitā buddhiruttamā |svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk ||32||

Adhyaya : 245

Shloka :   32

अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥३३॥
asya prajñābhipannasya vicitrapadaparvaṇaḥ |bhāratasyetihāsasya śrūyatāṃ parvasaṅgrahaḥ ||33||

Adhyaya : 246

Shloka :   33

पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥३४॥
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṅgrahaḥ |pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam ||34||

Adhyaya : 247

Shloka :   34

ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥३५॥
tataḥ sambhavaparvoktamadbhutaṃ devanirmitam |dāho jatugṛhasyātra haiḍimbaṃ parva cocyate ||35||

Adhyaya : 248

Shloka :   35

ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥३६॥
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ |tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate ||36||

Adhyaya : 249

Shloka :   36

क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥३७॥
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam |vidurāgamanaṃ parva rājyalambhastathaiva ca ||37||

Adhyaya : 250

Shloka :   37

अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥३८॥
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ |subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇahārikam ||38||

Adhyaya : 251

Shloka :   38

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥३९॥
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam |sabhāparva tataḥ proktaṃ mantraparva tataḥ param ||39||

Adhyaya : 252

Shloka :   39

जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥४० - उ॥
jarāsandhavadhaḥ parva parva digvijayastathā |parva digvijayādūrdhvaṃ rājasūyikamucyate ||40||

Adhyaya : 253

Shloka :   40

ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥४१॥
tataścārghābhiharaṇaṃ śiśupālavadhastataḥ |dyūtaparva tataḥ proktamanudyūtamataḥ param ||41||

Adhyaya : 254

Shloka :   41

तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥४२॥
tata āraṇyakaṃ parva kirmīravadha eva ca |īśvarārjunayoryuddhaṃ parva kairātasañjñitam ||42||

Adhyaya : 255

Shloka :   42

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥४३॥
indralokābhigamanaṃ parva jñeyamataḥ param |tīrthayātrā tataḥ parva kururājasya dhīmataḥ ||43||

Adhyaya : 256

Shloka :   43

जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥४४॥
jaṭāsuravadhaḥ parva yakṣayuddhamataḥ param |tathaivājagaraṃ parva vijñeyaṃ tadanantaram ||44||

Adhyaya : 257

Shloka :   44

मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥४५॥
mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram |saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ ||45||

Adhyaya : 258

Shloka :   45

घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥४६॥
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ |vrīhidrauṇikamākhyānaṃ tato'nantaramucyate ||46||

Adhyaya : 259

Shloka :   46

द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥४७॥
draupadīharaṇaṃ parva saindhavena vanāttataḥ |kuṇḍalāharaṇaṃ parva tataḥ paramihocyate ||47||

Adhyaya : 260

Shloka :   47

आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥४८॥
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram |kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ ||48||

Adhyaya : 261

Shloka :   48

अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥४९॥
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam |udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam ||49||

Adhyaya : 262

Shloka :   49

ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥५०॥
tataḥ sañjayayānākhyaṃ parva jñeyamataḥ param |prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā ||50||

Adhyaya : 263

Shloka :   50

पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥५१॥
parva sānatsujātaṃ ca guhyamadhyātmadarśanam |yānasandhistataḥ parva bhagavadyānameva ca ||51||

Adhyaya : 264

Shloka :   51

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥५२॥
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ |niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ ||52||

Adhyaya : 265

Shloka :   52

रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥५३॥
rathātirathasaṅkhyā ca parvoktaṃ tadanantaram |ulūkadūtāgamanaṃ parvāmarṣavivardhanam ||53||

Adhyaya : 266

Shloka :   53

अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥५४॥
ambopākhyānamapi ca parva jñeyamataḥ param |bhīṣmābhiṣecanaṃ parva jñeyamadbhutakāraṇam ||54||

Adhyaya : 267

Shloka :   54

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥५५॥
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram |bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam ||55||

Adhyaya : 268

Shloka :   55

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥५६॥
parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ |droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ ||56||

Adhyaya : 269

Shloka :   56

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥५७॥
abhimanyuvadhaḥ parva pratijñāparva cocyate |jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ ||57||

Adhyaya : 270

Shloka :   57

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥५८॥
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam |mokṣo nārāyaṇāstrasya parvānantaramucyate ||58||

Adhyaya : 271

Shloka :   58

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥५९॥
karṇaparva tato jñeyaṃ śalyaparva tataḥ param |hradapraveśanaṃ parva gadāyuddhamataḥ param ||59||

Adhyaya : 272

Shloka :   59

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥६०॥
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam |ata ūrdhvaṃ tu bībhatsaṃ parva sauptikamucyate ||60||

Adhyaya : 273

Shloka :   60

ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥६१॥
aiṣīkaṃ parva nirdiṣṭamata ūrdhvaṃ sudāruṇam |jalapradānikaṃ parva strīparva ca tataḥ param ||61||

Adhyaya : 274

Shloka :   61

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥६२॥
śrāddhaparva tato jñeyaṃ kurūṇāmaurdhvadehikam |ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ ||62||

Adhyaya : 275

Shloka :   62

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥६३॥
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ |pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram ||63||

Adhyaya : 276

Shloka :   63

शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥६४॥
śāntiparva tato yatra rājadharmānukīrtanam |āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param ||64||

Adhyaya : 277

Shloka :   64

ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥६५॥
tataḥ parva parijñeyamānuśāsanikaṃ param |svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ ||65||

Adhyaya : 278

Shloka :   65

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥६६॥
tato'śvamedhikaṃ parva sarvapāpapraṇāśanam |anugītā tataḥ parva jñeyamadhyātmavācakam ||66||

Adhyaya : 279

Shloka :   66

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥६७॥
parva cāśramavāsākhyaṃ putradarśanameva ca |nāradāgamanaṃ parva tataḥ paramihocyate ||67||

Adhyaya : 280

Shloka :   67

मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥६८॥
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate |mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ ||68||

Adhyaya : 281

Shloka :   68

हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥६९॥
harivaṃśastataḥ parva purāṇaṃ khilasañjñitam |bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat ||69||

Adhyaya : 282

Shloka :   69

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥७०॥
etatparvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā |yathāvatsūtaputreṇa lomaharṣaṇinā punaḥ ||70||

Adhyaya : 283

Shloka :   70

कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥७१॥
kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu |samāso bhāratasyāyaṃ tatroktaḥ parvasaṅgrahaḥ ||71||

Adhyaya : 284

Shloka :   71

पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥७२॥
pauṣye parvaṇi māhātmyamuttaṅkasyopavarṇitam |paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ ||72||

Adhyaya : 285

Shloka :   72

आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥७३॥
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ |kṣīrodamathanaṃ caiva janmocchaiḥśravasastathā ||73||

Adhyaya : 286

Shloka :   73

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥७४॥
yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca |katheyamabhinirvṛttā bhāratānāṃ mahātmanām ||74||

Adhyaya : 287

Shloka :   74

विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥७५॥
vividhāḥ sambhavā rājñāmuktāḥ sambhavaparvaṇi |anyeṣāṃ caiva viprāṇāmṛṣerdvaipāyanasya ca ||75||

Adhyaya : 288

Shloka :   75

अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥७६॥
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam |daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām ||76||

Adhyaya : 289

Shloka :   76

नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥७७॥
nāgānāmatha sarpāṇāṃ gandharvāṇāṃ patatriṇām |anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ ||77||

Adhyaya : 290

Shloka :   77

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥७८॥
vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām |śantanorveśmani punasteṣāṃ cārohaṇaṃ divi ||78||

Adhyaya : 291

Shloka :   78

तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥७९॥
tejoṃśānāṃ ca saṅghātādbhīṣmasyāpyatra sambhavaḥ |rājyānnivartanaṃ caiva brahmacaryavrate sthitiḥ ||79||

Adhyaya : 292

Shloka :   79

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥८०॥
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca |hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ ||80||

Adhyaya : 293

Shloka :   80

विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥८१॥
vicitravīryasya tathā rājye sampratipādanam |dharmasya nṛṣu sambhūtiraṇīmāṇḍavyaśāpajā ||81||

Adhyaya : 294

Shloka :   81

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥८२॥
kṛṣṇadvaipāyanāccaiva prasūtirvaradānajā |dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ ||82||

Adhyaya : 295

Shloka :   82

वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥८३॥
vāraṇāvatayātrā ca mantro duryodhanasya ca |vidurasya ca vākyena suruṅgopakramakriyā ||83||

Adhyaya : 296

Shloka :   83

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥८४॥
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam |ghaṭotkacasya cotpattiratraiva parikīrtitā ||84||

Adhyaya : 297

Shloka :   84

अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥८५॥
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani |bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ ||85||

Adhyaya : 298

Shloka :   85

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥८६॥
aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā |bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhito yayau ||86||

Adhyaya : 299

Shloka :   86

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥८७॥
tāpatyamatha vāsiṣṭhamaurvaṃ cākhyānamuttamam |pañcendrāṇāmupākhyānamatraivādbhutamucyate ||87||

Adhyaya : 300

Shloka :   87

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥८८॥
pañcānāmekapatnītve vimarśo drupadasya ca |draupadyā devavihito vivāhaścāpyamānuṣaḥ ||88||

Adhyaya : 301

Shloka :   88

विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥८९॥
vidurasya ca samprāptirdarśanaṃ keśavasya ca |khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam ||89||

Adhyaya : 302

Shloka :   89

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥९०॥
nāradasyājñayā caiva draupadyāḥ samayakriyā |sundopasundayostatra upākhyānaṃ prakīrtitam ||90||

Adhyaya : 303

Shloka :   90

पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥९१॥
pārthasya vanavāsaśca ulūpyā pathi saṅgamaḥ |puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca ||91||

Adhyaya : 304

Shloka :   91

द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥९२॥
dvārakāyāṃ subhadrā ca kāmayānena kāminī |vāsudevasyānumate prāptā caiva kirīṭinā ||92||

Adhyaya : 305

Shloka :   92

हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥९३॥
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane |samprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam ||93||

Adhyaya : 306

Shloka :   93

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥९४॥ (महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥९४॥ )
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ |mayasya mokṣo jvalanādbhujaṅgasya ca mokṣaṇam ||94|| (maharṣermandapālasya śārṅgyaṃ tanayasambhavaḥ ||94|| )

Adhyaya : 307

Shloka :   94

इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥९५॥ (अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥९५॥ )
ityetadādhiparvoktaṃ prathamaṃ bahuvistaram |adhyāyānāṃ śate dve tu saṅkhyāte paramarṣiṇā ||95|| (aṣṭādaśaiva cādhyāyā vyāsenottamatejasā ||95|| )

Adhyaya : 308

Shloka :   95

सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥९६॥
sapta ślokasahasrāṇi tathā nava śatāni ca |ślokāśca caturāśītirdṛṣṭo grantho mahātmanā ||96||

Adhyaya : 309

Shloka :   96

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥९७॥
dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate |sabhākriyā pāṇḍavānāṃ kiṅkarāṇāṃ ca darśanam ||97||

Adhyaya : 310

Shloka :   97

लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥९८॥
lokapālasabhākhyānaṃ nāradāddevadarśanāt |rājasūyasya cārambho jarāsandhavadhastathā ||98||

Adhyaya : 311

Shloka :   98

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥९९॥
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam |rājasūye'rghasaṃvāde śiśupālavadhastathā ||99||

Adhyaya : 312

Shloka :   99

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१००॥
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca |duryodhanasyāvahāso bhīmena ca sabhātale ||100||

Adhyaya : 313

Shloka :   100

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१०१॥
yatrāsya manyurudbhūto yena dyūtamakārayat |yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat ||101||

Adhyaya : 314

Shloka :   101

यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥१०२॥ ( पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१०२॥ )
yatra dyūtārṇave magnāndraupadī naurivārṇavāt |tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ ||102|| ( punareva tato dyūte samāhvayata pāṇḍavān ||102|| )

Adhyaya : 315

Shloka :   102

एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१०३॥
etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā |adhyāyāḥ saptatirjñeyāstathā dvau cātra saṅkhyayā ||103||

Adhyaya : 316

Shloka :   103

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१०४॥
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca |ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ ||104||

Adhyaya : 317

Shloka :   104

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१०५॥
ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat |paurānugamanaṃ caiva dharmaputrasya dhīmataḥ ||105||

Adhyaya : 318

Shloka :   105

वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥१०६॥ ( अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१०६॥ )
vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ |yatra saubhavadhākhyānaṃ kirmīravadha eva ca ||106|| ( astrahetorvivāsaśca pārthasyāmitatejasaḥ ||106|| )

Adhyaya : 319

Shloka :   106

महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१०७॥
mahādevena yuddhaṃ ca kirātavapuṣā saha |darśanaṃ lokapālānāṃ svargārohaṇameva ca ||107||

Adhyaya : 320

Shloka :   107

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१०८॥
darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ |yudhiṣṭhirasya cārtasya vyasane paridevanam ||108||

Adhyaya : 321

Shloka :   108

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१०९॥
nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam |damayantyāḥ sthitiryatra nalasya vyasanāgame ||109||

Adhyaya : 322

Shloka :   109

वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥११०॥
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām |svarge pravṛttirākhyātā lomaśenārjunasya vai ||110||

Adhyaya : 323

Shloka :   110

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१११॥
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām |jaṭāsurasya tatraiva vadhaḥ samupavarṇyate ||111||

Adhyaya : 324

Shloka :   111

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥११२॥
niyukto bhīmasenaśca draupadyā gandhamādane |yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat ||112||

Adhyaya : 325

Shloka :   112

यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥११३॥
yatrāsya sumahadyuddhamabhavatsaha rākṣasaiḥ |yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā ||113||

Adhyaya : 326

Shloka :   113

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥११४॥
āgastyamapi cākhyānaṃ yatra vātāpibhakṣaṇam |lopāmudrābhigamanamapatyārthamṛṣerapi ||114||

Adhyaya : 327

Shloka :   114

ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥११५॥
tataḥ śyenakapotīyamupākhyānamanantaram |indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam ||115||

Adhyaya : 328

Shloka :   115

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥११६॥
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ |jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ ||116||

Adhyaya : 329

Shloka :   116

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥११७॥
kārtavīryavadho yatra haihayānāṃ ca varṇyate |saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ ||117||

Adhyaya : 330

Shloka :   117

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥११८॥
śaryātiyajñe nāsatyau kṛtavānsomapīthinau |tābhyāṃ ca yatra sa muniryauvanaṃ pratipāditaḥ ||118||

Adhyaya : 331

Shloka :   118

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥११९॥
jantūpākhyānamatraiva yatra putreṇa somakaḥ |putrārthamayajadrājā lebhe putraśataṃ ca saḥ ||119||

Adhyaya : 332

Shloka :   119

अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१२०॥
aṣṭāvakrīyamatraiva vivāde yatra bandinam |vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ ||120||

Adhyaya : 333

Shloka :   120

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१२१॥
avāpya divyānyastrāṇi gurvarthe savyasācinā |nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ ||121||

Adhyaya : 334

Shloka :   121

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१२२॥
samāgamaśca pārthasya bhrātṛbhirgandhamādane |ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ ||122||

Adhyaya : 335

Shloka :   122

पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१२३॥
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ |jayadrathenāpahāro draupadyāścāśramāntarāt ||123||

Adhyaya : 336

Shloka :   123

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१२४॥
yatrainamanvayādbhīmo vāyuvegasamo jave |mārkaṇḍeyasamasyāyāmupākhyānāni bhāgaśaḥ ||124||

Adhyaya : 337

Shloka :   124

संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१२५॥
saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā |vrīhidrauṇikamākhyānamaindradyumnaṃ tathaiva ca ||125||

Adhyaya : 338

Shloka :   125

सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१२६॥
sāvitryauddālakīyaṃ ca vainyopākhyānameva ca |rāmāyaṇamupākhyānamatraiva bahuvistaram ||126||

Adhyaya : 339

Shloka :   126

कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥१२७॥ ( जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१२७॥ )
karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt |āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam ||127|| ( jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam ||127|| )

Adhyaya : 340

Shloka :   127

एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥१२८॥ ( एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१२८॥ )
etadāraṇyakaṃ parva tṛtīyaṃ parikīrtitam |atrādhyāyaśate dve tu saṅkhyāte paramarṣiṇā ||128|| ( ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ ||128|| )

Adhyaya : 341

Shloka :   128

एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१२९॥
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca |catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam ||129||

Adhyaya : 342

Shloka :   129

अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥१३०॥ ( दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१३०॥ )
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram |virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm ||130|| ( dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta ||130|| )

Adhyaya : 343

Shloka :   130

यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१३१॥
yatra praviśya nagaraṃ chadmabhirnyavasanta te |durātmano vadho yatra kīcakasya vṛkodarāt ||131||

Adhyaya : 344

Shloka :   131

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१३२॥ 1.2.212
gograhe yatra pārthena nirjitāḥ kuravo yudhi |godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ ||132|| 1.2.212

Adhyaya : 345

Shloka :   132

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१३३॥
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ |abhimanyuṃ samuddiśya saubhadramarighātinam ||133||

Adhyaya : 346

Shloka :   133

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१३४॥
caturthametadvipulaṃ vairāṭaṃ parva varṇitam |atrāpi parisaṅkhyātamadhyāyānāṃ mahātmanā ||134||

Adhyaya : 347

Shloka :   134

सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥१३५॥ ( पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१३५॥ )
saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu |ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu ||135|| ( parvaṇyasminsamākhyātāḥ saṅkhyayā paramarṣiṇā ||135|| )

Adhyaya : 348

Shloka :   135

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥१३६॥ ( दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१३६॥ )
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param |upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā ||136|| ( duryodhano'rjunaścaiva vāsudevamupasthitau ||136|| )

Adhyaya : 349

Shloka :   136

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१३७॥
sāhāyyamasminsamare bhavānnau kartumarhati |ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ ||137||

Adhyaya : 350

Shloka :   137

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१३८॥
ayudhyamānamātmānaṃ mantriṇaṃ puruṣarṣabhau |akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham ||138||

Adhyaya : 351

Shloka :   138

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१३९॥
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ |ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanañjayaḥ ||139||

Adhyaya : 352

Shloka :   139

सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१४०॥
sañjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati |yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān ||140||

Adhyaya : 353

Shloka :   140

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१४१॥
śrutvā ca pāṇḍavānyatra vāsudevapurogamān |prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā ||141||

Adhyaya : 354

Shloka :   141

विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१४२॥
viduro yatra vākyāni vicitrāṇi hitāni ca |śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam ||142||

Adhyaya : 355

Shloka :   142

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१४३॥
tathā sanatsujātena yatrādhyātmamanuttamam |manastāpānvito rājā śrāvitaḥ śokalālasaḥ ||143||

Adhyaya : 356

Shloka :   143

प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१४४॥
prabhāte rājasamitau sañjayo yatra cābhibhoḥ |aikātmyaṃ vāsudevasya proktavānarjunasya ca ||144||

Adhyaya : 357

Shloka :   144

यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१४५॥
yatra kṛṣṇo dayāpannaḥ sandhimicchanmahāyaśāḥ |svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam ||145||

Adhyaya : 358

Shloka :   145

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१४६॥
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai |śamārthaṃ yācamānasya pakṣayorubhayorhitam ||146||

Adhyaya : 359

Shloka :   146

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१४७॥
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam |yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam ||147||

Adhyaya : 360

Shloka :   147

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१४८॥
rathamāropya kṛṣṇena yatra karṇo'numantritaḥ |upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ ||148||

Adhyaya : 361

Shloka :   148

ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१४९॥
tataścāpyabhiniryātrā rathāśvanaradantinām |nagarāddhāstinapurādbalasaṅkhyānameva ca ||149||

Adhyaya : 362

Shloka :   149

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥१५०॥ ( रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१५०॥ )
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati |śvobhāvini mahāyuddhe dūtyena krūravādinā ||150|| ( rathātirathasaṅkhyānamambopākhyānameva ca ||150|| )

Adhyaya : 363

Shloka :   150

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१५१॥
etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate |udyogaparva nirdiṣṭaṃ sandhivigrahasaṃśritam ||151||

Adhyaya : 364

Shloka :   151

अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१५२॥
adhyāyāḥ saṅkhyayā tvatra ṣaḍaśītiśataṃ smṛtam |ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca ||152||

Adhyaya : 365

Shloka :   152

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१५३॥
ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā |vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ ||153||

Adhyaya : 366

Shloka :   153

अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१५४॥
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate |jambūkhaṇḍavinirmāṇaṃ yatroktaṃ sañjayena ha ||154||

Adhyaya : 367

Shloka :   154

यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१५५॥
yatra yuddhamabhūdghoraṃ daśāhānyatidāruṇam |yatra yaudhiṣṭhiraṃ sainyaṃ viṣādamagamatparam ||155||

Adhyaya : 368

Shloka :   155

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१५६॥
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ |mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ ||156||

Adhyaya : 369

Shloka :   156

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१५७॥
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ |vinighnanniśitairbāṇai rathādbhīṣmamapātayat ||157||

Adhyaya : 370

Shloka :   157

षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१५८॥
ṣaṣṭhametanmahāparva bhārate parikīrtitam |adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare ||158||

Adhyaya : 371

Shloka :   158

पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥१५९॥ ( व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१५९॥ )
pañca ślokasahasrāṇi saṅkhyayāṣṭau śatāni ca |ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ ||159|| ( vyāsena vedaviduṣā saṅkhyātā bhīṣmaparvaṇi ||159|| )

Adhyaya : 372

Shloka :   159

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१६०॥
droṇaparva tataścitraṃ bahuvṛttāntamucyate |yatra saṃśaptakāḥ pārthamapaninyū raṇājirāt ||160||

Adhyaya : 373

Shloka :   160

भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१६१॥
bhagadatto mahārājo yatra śakrasamo yudhi |supratīkena nāgena saha śastaḥ kirīṭinā ||161||

Adhyaya : 374

Shloka :   161

यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१६२॥
yatrābhimanyuṃ bahavo jaghnurlokamahārathāḥ |jayadrathamukhā bālaṃ śūramaprāptayauvanam ||162||

Adhyaya : 375

Shloka :   162

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥१६३॥ ( संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१६३॥ )
hate'bhimanyau kruddhena yatra pārthena saṃyuge |akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ ||163|| ( saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave ||163|| )

Adhyaya : 376

Shloka :   163

अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥१६४॥ ( घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१६४॥ )
alambusaḥ śrutāyuśca jalasandhaśca vīryavān |saumadattirvirāṭaśca drupadaśca mahārathaḥ ||164|| ( ghaṭotkacādayaścānye nihatā droṇaparvaṇi ||164|| )

Adhyaya : 377

Shloka :   164

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१६५॥1.2.265
aśvatthāmāpi cātraiva droṇe yudhi nipātite |astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ ||165||1.2.265

Adhyaya : 378

Shloka :   165

सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥१६६॥ ( द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१६६॥ )
saptamaṃ bhārate parva mahadetadudāhṛtam |atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ ||166|| ( droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ ||166|| )

Adhyaya : 379

Shloka :   166

अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१६७॥
adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā |aṣṭau ślokasahasrāṇi tathā nava śatāni ca ||167||

Adhyaya : 380

Shloka :   167

श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१६८॥
ślokā nava tathaivātra saṅkhyātāstattvadarśinā |pārāśaryeṇa muninā sañcintya droṇaparvaṇi ||168||

Adhyaya : 381

Shloka :   168

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥१६९॥ ( आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१६९॥ )
ataḥ paraṃ karṇaparva procyate paramādbhutam |sārathye viniyogaśca madrarājasya dhīmataḥ ||169|| ( ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam ||169|| )

Adhyaya : 382

Shloka :   169

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१७०॥
prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ |haṃsakākīyamākhyānamatraivākṣepasaṃhitam ||170||

Adhyaya : 383

Shloka :   170

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१७१॥
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ |dvairathe yatra pārthena hataḥ karṇo mahārathaḥ ||171||

Adhyaya : 384

Shloka :   171

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१७२॥ )
aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ |ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi ||172|| ( catvāryeva sahasrāṇi nava ślokaśatāni ca ||172|| )

Adhyaya : 385

Shloka :   172

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१७३॥
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam |hatapravīre sainye tu netā madreśvaro'bhavat ||173||

Adhyaya : 386

Shloka :   173

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१७४॥
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ |vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate ||174||

Adhyaya : 387

Shloka :   174

शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥१७५॥ ( सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१७५॥ )
śalyasya nidhanaṃ cātra dharmarājānmahārathāt |gadāyuddhaṃ tu tumulamatraiva parikīrtitam ||175|| ( sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā ||175|| )

Adhyaya : 388

Shloka :   175

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१७६॥
navamaṃ parva nirdiṣṭametadadbhutamarthavat |ekonaṣaṣṭiradhyāyāstatra saṅkhyāviśāradaiḥ ||176||

Adhyaya : 389

Shloka :   176

सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥१७७॥ ( मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१७७॥ )
saṅkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate |trīṇi ślokasahasrāṇi dve śate viṃśatistathā ||177|| ( muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām ||177|| )

Adhyaya : 390

Shloka :   177

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१७८॥
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam |bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam ||178||

Adhyaya : 391

Shloka :   178

व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१७९॥
vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ |kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ ||179||

Adhyaya : 392

Shloka :   179

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥१८०॥ ( पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१८०॥ )
pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ |ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān ||180|| ( pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam ||180|| )

Adhyaya : 393

Shloka :   180

प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१८१॥
prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ |pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ ||181||

Adhyaya : 394

Shloka :   181

यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१८२॥
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt |sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ ||182||

Adhyaya : 395

Shloka :   182

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१८३॥
draupadī putraśokārtā pitṛbhrātṛvadhārditā |kṛtānaśanasaṅkalpā yatra bhartṛnupāviśat ||183||

Adhyaya : 396

Shloka :   183

द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१८४॥
draupadīvacanādyatra bhīmo bhīmaparākramaḥ |anvadhāvata saṅkruddho bhāradvājaṃ guroḥ sutam ||184||

Adhyaya : 397

Shloka :   184

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१८५॥
bhīmasenabhayādyatra daivenābhipracoditaḥ |apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat ||185||

Adhyaya : 398

Shloka :   185

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१८६॥
maivamityabravītkṛṣṇaḥ śamayaṃstasya tadvacaḥ |yatrāstramastreṇa ca tacchamayāmāsa phālgunaḥ ||186||

Adhyaya : 399

Shloka :   186

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१८७॥
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ |toyakarmaṇi sarveṣāṃ rājñāmudakadānike ||187||

Adhyaya : 400

Shloka :   187

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१८८॥
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ |sutasyaitadiha proktaṃ daśamaṃ parva sauptikam ||188||

Adhyaya : 401

Shloka :   188

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१८९॥
aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā |ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca ||189||

Adhyaya : 402

Shloka :   189

श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१९०॥
ślokāśca saptatiḥ proktā yathāvadabhisaṅkhyayā |sauptikaiṣīkasambandhe parvaṇyamitabuddhinā ||190||

Adhyaya : 403

Shloka :   190

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥१९१॥ ( क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१९१॥ )
ata ūrdhvamidaṃ prāhuḥ strīparva karuṇodayam |vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ ||191|| ( krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ ||191|| )

Adhyaya : 404

Shloka :   191

यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१९२॥
yatra tānkṣatriyāñśūrāndiṣṭāntānanivartinaḥ |putrānbhrātṛnpitṛṃścaiva dadṛśurnihatānraṇe ||192||

Adhyaya : 405

Shloka :   192

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१९३॥
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ |rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ ||193||

Adhyaya : 406

Shloka :   193

एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१९४॥
etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat |saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ ||194||

Adhyaya : 407

Shloka :   194

श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥१९५॥ ( प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१९५॥ )
ślokāḥ saptaśataṃ cātra pañcasaptatirucyate |saṅkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā ||195|| ( praṇītaṃ sajjanamanovaiklavyāśrupravartakam ||195|| )

Adhyaya : 408

Shloka :   195

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥१९६॥ ( घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१९६॥ )
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam |yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ ||196|| ( ghātayitvā pitṛnbhrātṛnputrānsambandhibāndhavān ||196|| )

Adhyaya : 409

Shloka :   196

शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१९७॥
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ |rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ ||197||

Adhyaya : 410

Shloka :   197

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥१९८॥ ( मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१९८॥ )
āpaddharmāśca tatraiva kālahetupradarśakāḥ |yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt ||198|| ( mokṣadharmāśca kathitā vicitrā bahuvistarāḥ ||198|| )

Adhyaya : 411

Shloka :   198

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥१९९॥ ( त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१९९॥ )
dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam |parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam ||199|| ( triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ ||199|| )

Adhyaya : 412

Shloka :   199

श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥२००॥
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa |pañca caiva śatānyāhuḥ pañcaviṃśatisaṅkhyayā ||200||

Adhyaya : 413

Shloka :   200

अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥२०१॥ ( भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥२०१॥ )
ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam |yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam ||201|| ( bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ ||201|| )

Adhyaya : 414

Shloka :   201

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥२०२॥
vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ |vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ ||202||

Adhyaya : 415

Shloka :   202

तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥२०३॥
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ |ācāravidhiyogaśca satyasya ca parā gatiḥ ||203||

Adhyaya : 416

Shloka :   203

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥२०४॥
etatsubahuvṛttāntamuttamaṃ cānuśāsanam |bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā ||204||

Adhyaya : 417

Shloka :   204

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥२०५॥ ( श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥२०५॥1.2.337 )
etattrayodaśaṃ parva dharmaniścayakārakam |adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca ||205|| ( ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca ||205||1.2.337 )

Adhyaya : 418

Shloka :   205

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥२०६॥
tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam |tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam ||206||

Adhyaya : 419

Shloka :   206

सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥२०७॥
suvarṇakośasamprāptirjanma coktaṃ parikṣitaḥ |dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsañjīvanaṃ punaḥ ||207||

Adhyaya : 420

Shloka :   207

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥२०८॥
caryāyāṃ hayamutsṛṣṭaṃ pāṇḍavasyānugacchataḥ |tatra tatra ca yuddhāni rājaputrairamarṣaṇaiḥ ||208||

Adhyaya : 421

Shloka :   208

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥२०९॥ ( अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥२०९॥ )
citrāṅgadāyāḥ putreṇa putrikāyā dhanañjayaḥ |saṅgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ ||209|| ( aśvamedhe mahāyajñe nakulākhyānameva ca ||209|| )

Adhyaya : 422

Shloka :   209

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥२१०॥
ityāśvamedhikaṃ parva proktametanmahādbhutam |atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ ||210||

Adhyaya : 423

Shloka :   210

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२११॥
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca |viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ||211||

Adhyaya : 424

Shloka :   211

तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥२१२॥ ( धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥२१२॥ )
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam |yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ ||212|| ( dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha ||212|| )

Adhyaya : 425

Shloka :   212

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥२१३॥
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā |putrarājyaṃ parityajya guruśuśrūṣaṇe ratā ||213||

Adhyaya : 426

Shloka :   213

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥२१४॥
yatra rājā hatānputrānpautrānanyāṃśca pārthivān |lokāntaragatānvīrānapaśyatpunarāgatān ||214||

Adhyaya : 427

Shloka :   214

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥२१५॥
ṛṣeḥ prasādātkṛṣṇasya dṛṣṭvāścaryamanuttamam |tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ ||215||

Adhyaya : 428

Shloka :   215

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥२१६॥
yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ |sañjayaśca mahāmātro vidvāngāvalgaṇirvaśī ||216||

Adhyaya : 429

Shloka :   216

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥२१७॥
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ |nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat ||217||

Adhyaya : 430

Shloka :   217

एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥२१८॥
etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam |dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṅkhyayā ||218||

Adhyaya : 431

Shloka :   218

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२१९॥
sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca |ṣaḍeva ca tathā ślokāḥ saṅkhyātāstattvadarśinā ||219||

Adhyaya : 432

Shloka :   219

अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥२२०॥ ( ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥२२०॥ )
ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam |yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi ||220|| ( brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ ||220|| )

Adhyaya : 433

Shloka :   220

आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥२२१॥
āpāne pānagalitā daivenābhipracoditāḥ |erakārūpibhirvajrairnijaghnuritaretaram ||221||

Adhyaya : 434

Shloka :   221

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥२२२॥
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau |nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam ||222||

Adhyaya : 435

Shloka :   222

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥२२३॥
yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām |dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ ||223||

Adhyaya : 436

Shloka :   223

स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥२२४॥
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ |dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat ||224||

Adhyaya : 437

Shloka :   224

शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥२२५॥
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ |saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ ||225||

Adhyaya : 438

Shloka :   225

स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥२२६॥
sa vṛddhabālamādāya dvāravatyāstato janam |dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam ||226||

Adhyaya : 439

Shloka :   226

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥२२७॥
sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām |nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām ||227||

Adhyaya : 440

Shloka :   227

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥२२८॥
dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ |dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet ||228||

Adhyaya : 441

Shloka :   228

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥२२९॥
ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam |adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam ||229||

Adhyaya : 442

Shloka :   229

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥२३०॥ ( द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥२३०॥ )
mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam |yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ ||230|| ( draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ ||230|| )

Adhyaya : 443

Shloka :   230

अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२३१॥
atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā |viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ||231||

Adhyaya : 444

Shloka :   231

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥२३२॥ ( श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥२३२॥ )
svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam |adhyāyāḥ pañca saṅkhyātāḥ parvaitadabhisaṅkhyayā ||232|| ( ślokānāṃ dve śate caiva prasaṅkhyāte tapodhanāḥ ||232|| )

Adhyaya : 445

Shloka :   232

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥२३३॥
aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ |khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam ||233||

Adhyaya : 446

Shloka :   233

एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥२३४॥ ( तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥२३४॥ )
etadakhilamākhyātaṃ bhārataṃ parvasaṅgrahāt |aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ||234|| ( tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat ||234|| )

Adhyaya : 447

Shloka :   234

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥२३५॥
yo vidyāccaturo vedānsāṅgopaniṣadāndvijaḥ |na cākhyānamidaṃ vidyānnaiva sa syādvicakṣaṇaḥ ||235||

Adhyaya : 448

Shloka :   235

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥२३६॥
śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate |puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva ||236||

Adhyaya : 449

Shloka :   236

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥२३७॥
itihāsottamādasmājjāyante kavibuddhayaḥ |pañcabhya iva bhūtebhyo lokasaṃvidhayastrayaḥ ||237||

Adhyaya : 450

Shloka :   237

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥२३८॥
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ |antarikṣasya viṣaye prajā iva caturvidhāḥ ||238||

Adhyaya : 451

Shloka :   238

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥२३९॥
kriyāguṇānāṃ sarveṣāmidamākhyānamāśrayaḥ |indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ ||239||

Adhyaya : 452

Shloka :   239

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥२४०॥
anāśrityaitadākhyānaṃ kathā bhuvi na vidyate |āhāramanapāśritya śarīrasyeva dhāraṇam ||240||

Adhyaya : 453

Shloka :   240

इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥२४१॥
idaṃ sarvaiḥ kavivarairākhyānamupajīvyate |udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ ||241||

Adhyaya : 454

Shloka :   241

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥२४२॥
dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ; puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca |yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalairabhiṣecanena ||242||

Adhyaya : 455

Shloka :   242

आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥२४३॥ 1.2.396
ākhyānaṃ tadidamanuttamaṃ mahārthaṃ; vinyastaṃ mahadiha parvasaṅgraheṇa |śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena ||243|| 1.2.396

Adhyaya : 456

Shloka :   243

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In