| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पर्वसंग्रहपर्व
parvasaṃgrahaparva
ऋषय ऊचुः॥
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१॥
samantapañcakamiti yaduktaṃ sūtanandana . etatsarvaṃ yathānyāyaṃ śrotumicchāmahe vayam ..1..
सूत उवाच॥
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥२॥
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ . samantapañcakākhyaṃ ca śrotumarhatha sattamāḥ ..2..
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥३॥
tretādvāparayoḥ sandhau rāmaḥ śastrabhṛtāṃ varaḥ . asakṛtpārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ ..3..
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥४॥
sa sarvaṃ kṣatramutsādya svavīryeṇānaladyutiḥ . samantapañcake pañca cakāra rudhirahradān ..4..
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥५॥
sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ . pitṛnsantarpayāmāsa rudhireṇeti naḥ śrutam ..5..
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥६॥
atharcīkādayo'bhyetya pitaro brāhmaṇarṣabham . taṃ kṣamasveti siṣidhustataḥ sa virarāma ha ..6..
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥७॥
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām . samantapañcakamiti puṇyaṃ tatparikīrtitam ..7..
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥८॥
yena liṅgena yo deśo yuktaḥ samupalakṣyate . tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ ..8..
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥९॥
antare caiva samprāpte kalidvāparayorabhūt . samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ ..9..
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१०॥
tasminparamadharmiṣṭhe deśe bhūdoṣavarjite . aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ..10..
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥११॥
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ . puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ ..11..
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१२॥
tadetatkathitaṃ sarvaṃ mayā vo munisattamāḥ . yathā deśaḥ sa vikhyātastriṣu lokeṣu viśrutaḥ ..12..
ऋषय ऊचुः॥
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१३॥
akṣauhiṇya iti proktaṃ yattvayā sūtanandana . etadicchāmahe śrotuṃ sarvameva yathātatham ..13..
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१४॥
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām . yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava ..14..
सूत उवाच॥
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१५॥
eko ratho gajaścaiko narāḥ pañca padātayaḥ . trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..15..
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१६॥
pattiṃ tu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ . trīṇi senāmukhānyeko gulma ityabhidhīyate ..16..
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१७॥
trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ . smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ..17..
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१८॥
camūstu pṛtanāstisrastisraścamvastvanīkinī . anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ..18..
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१९॥
akṣauhiṇyāḥ prasaṅkhyānaṃ rathānāṃ dvijasattamāḥ . saṅkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ ..19..
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥२०॥
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ . gajānāṃ tu parīmāṇametadevātra nirdiśet ..20..
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥२१॥
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava . narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ..21..
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥२२॥
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca . daśottarāṇi ṣaṭprāhuryathāvadiha saṅkhyayā ..22..
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥२३॥
etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ . yāṃ vaḥ kathitavānasmi vistareṇa dvijottamāḥ ..23..
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥२४॥
etayā saṅkhyayā hyāsankurupāṇḍavasenayoḥ . akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ ..24..
समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥२५॥
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ . kauravānkāraṇaṃ kṛtvā kālenādbhutakarmaṇā ..25..
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥२६॥
ahāni yuyudhe bhīṣmo daśaiva paramāstravit . ahāni pañca droṇastu rarakṣa kuruvāhinīm ..26..
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥२७॥
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ . śalyo'rdhadivasaṃ tvāsīdgadāyuddhamataḥ param ..27..
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥२८॥
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ . prasuptaṃ niśi viśvastaṃ jaghnuryaudhiṣṭhiraṃ balam ..28..
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥२९॥
yattu śaunakasatre te bhāratākhyānavistaram . ākhyāsye tatra paulomamākhyānaṃ cāditaḥ param ..29..
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥३०॥
vicitrārthapadākhyānamanekasamayānvitam . abhipannaṃ naraiḥ prājñairvairāgyamiva mokṣibhiḥ ..30..
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥३१॥
ātmeva veditavyeṣu priyeṣviva ca jīvitam . itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam ..31..
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥३२॥
itihāsottame hyasminnarpitā buddhiruttamā . svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk ..32..
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥३३॥
asya prajñābhipannasya vicitrapadaparvaṇaḥ . bhāratasyetihāsasya śrūyatāṃ parvasaṅgrahaḥ ..33..
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥३४॥
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṅgrahaḥ . pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam ..34..
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥३५॥
tataḥ sambhavaparvoktamadbhutaṃ devanirmitam . dāho jatugṛhasyātra haiḍimbaṃ parva cocyate ..35..
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥३६॥
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ . tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate ..36..
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥३७॥
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam . vidurāgamanaṃ parva rājyalambhastathaiva ca ..37..
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥३८॥
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ . subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇahārikam ..38..
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥३९॥
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam . sabhāparva tataḥ proktaṃ mantraparva tataḥ param ..39..
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥४० - उ॥
jarāsandhavadhaḥ parva parva digvijayastathā . parva digvijayādūrdhvaṃ rājasūyikamucyate ..40 - u..
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥४१॥
tataścārghābhiharaṇaṃ śiśupālavadhastataḥ . dyūtaparva tataḥ proktamanudyūtamataḥ param ..41..
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥४२॥
tata āraṇyakaṃ parva kirmīravadha eva ca . īśvarārjunayoryuddhaṃ parva kairātasañjñitam ..42..
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥४३॥
indralokābhigamanaṃ parva jñeyamataḥ param . tīrthayātrā tataḥ parva kururājasya dhīmataḥ ..43..
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥४४॥
jaṭāsuravadhaḥ parva yakṣayuddhamataḥ param . tathaivājagaraṃ parva vijñeyaṃ tadanantaram ..44..
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥४५॥
mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram . saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ ..45..
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥४६॥
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ . vrīhidrauṇikamākhyānaṃ tato'nantaramucyate ..46..
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥४७॥
draupadīharaṇaṃ parva saindhavena vanāttataḥ . kuṇḍalāharaṇaṃ parva tataḥ paramihocyate ..47..
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥४८॥
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram . kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ ..48..
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥४९॥
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam . udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam ..49..
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥५०॥
tataḥ sañjayayānākhyaṃ parva jñeyamataḥ param . prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā ..50..
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥५१॥
parva sānatsujātaṃ ca guhyamadhyātmadarśanam . yānasandhistataḥ parva bhagavadyānameva ca ..51..
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥५२॥
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ . niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ ..52..
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥५३॥
rathātirathasaṅkhyā ca parvoktaṃ tadanantaram . ulūkadūtāgamanaṃ parvāmarṣavivardhanam ..53..
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥५४॥
ambopākhyānamapi ca parva jñeyamataḥ param . bhīṣmābhiṣecanaṃ parva jñeyamadbhutakāraṇam ..54..
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥५५॥
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram . bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam ..55..
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥५६॥
parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ . droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ ..56..
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥५७॥
abhimanyuvadhaḥ parva pratijñāparva cocyate . jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ ..57..
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥५८॥
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam . mokṣo nārāyaṇāstrasya parvānantaramucyate ..58..
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥५९॥
karṇaparva tato jñeyaṃ śalyaparva tataḥ param . hradapraveśanaṃ parva gadāyuddhamataḥ param ..59..
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥६०॥
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam . ata ūrdhvaṃ tu bībhatsaṃ parva sauptikamucyate ..60..
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥६१॥
aiṣīkaṃ parva nirdiṣṭamata ūrdhvaṃ sudāruṇam . jalapradānikaṃ parva strīparva ca tataḥ param ..61..
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥६२॥
śrāddhaparva tato jñeyaṃ kurūṇāmaurdhvadehikam . ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ ..62..
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥६३॥
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ . pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram ..63..
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥६४॥
śāntiparva tato yatra rājadharmānukīrtanam . āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param ..64..
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥६५॥
tataḥ parva parijñeyamānuśāsanikaṃ param . svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ ..65..
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥६६॥
tato'śvamedhikaṃ parva sarvapāpapraṇāśanam . anugītā tataḥ parva jñeyamadhyātmavācakam ..66..
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥६७॥
parva cāśramavāsākhyaṃ putradarśanameva ca . nāradāgamanaṃ parva tataḥ paramihocyate ..67..
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥६८॥
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate . mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ ..68..
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥६९॥
harivaṃśastataḥ parva purāṇaṃ khilasañjñitam . bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat ..69..
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥७०॥
etatparvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā . yathāvatsūtaputreṇa lomaharṣaṇinā punaḥ ..70..
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥७१॥
kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu . samāso bhāratasyāyaṃ tatroktaḥ parvasaṅgrahaḥ ..71..
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥७२॥
pauṣye parvaṇi māhātmyamuttaṅkasyopavarṇitam . paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ ..72..
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥७३॥
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ . kṣīrodamathanaṃ caiva janmocchaiḥśravasastathā ..73..
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥७४॥
yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca . katheyamabhinirvṛttā bhāratānāṃ mahātmanām ..74..
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥७५॥
vividhāḥ sambhavā rājñāmuktāḥ sambhavaparvaṇi . anyeṣāṃ caiva viprāṇāmṛṣerdvaipāyanasya ca ..75..
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥७६॥
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam . daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām ..76..
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥७७॥
nāgānāmatha sarpāṇāṃ gandharvāṇāṃ patatriṇām . anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ ..77..
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥७८॥
vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām . śantanorveśmani punasteṣāṃ cārohaṇaṃ divi ..78..
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥७९॥
tejoṃśānāṃ ca saṅghātādbhīṣmasyāpyatra sambhavaḥ . rājyānnivartanaṃ caiva brahmacaryavrate sthitiḥ ..79..
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥८०॥
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca . hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ ..80..
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥८१॥
vicitravīryasya tathā rājye sampratipādanam . dharmasya nṛṣu sambhūtiraṇīmāṇḍavyaśāpajā ..81..
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥८२॥
kṛṣṇadvaipāyanāccaiva prasūtirvaradānajā . dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ ..82..
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥८३॥
vāraṇāvatayātrā ca mantro duryodhanasya ca . vidurasya ca vākyena suruṅgopakramakriyā ..83..
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥८४॥
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam . ghaṭotkacasya cotpattiratraiva parikīrtitā ..84..
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥८५॥
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani . bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ ..85..
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥८६॥
aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā . bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhito yayau ..86..
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥८७॥
tāpatyamatha vāsiṣṭhamaurvaṃ cākhyānamuttamam . pañcendrāṇāmupākhyānamatraivādbhutamucyate ..87..
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥८८॥
pañcānāmekapatnītve vimarśo drupadasya ca . draupadyā devavihito vivāhaścāpyamānuṣaḥ ..88..
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥८९॥
vidurasya ca samprāptirdarśanaṃ keśavasya ca . khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam ..89..
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥९०॥
nāradasyājñayā caiva draupadyāḥ samayakriyā . sundopasundayostatra upākhyānaṃ prakīrtitam ..90..
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥९१॥
pārthasya vanavāsaśca ulūpyā pathi saṅgamaḥ . puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca ..91..
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥९२॥
dvārakāyāṃ subhadrā ca kāmayānena kāminī . vāsudevasyānumate prāptā caiva kirīṭinā ..92..
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥९३॥
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane . samprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam ..93..
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥९४॥ (महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥९४॥ )
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ . mayasya mokṣo jvalanādbhujaṅgasya ca mokṣaṇam ..94.. (maharṣermandapālasya śārṅgyaṃ tanayasambhavaḥ ..94.. )
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥९५॥ (अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥९५॥ )
ityetadādhiparvoktaṃ prathamaṃ bahuvistaram . adhyāyānāṃ śate dve tu saṅkhyāte paramarṣiṇā ..95.. (aṣṭādaśaiva cādhyāyā vyāsenottamatejasā ..95.. )
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥९६॥
sapta ślokasahasrāṇi tathā nava śatāni ca . ślokāśca caturāśītirdṛṣṭo grantho mahātmanā ..96..
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥९७॥
dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate . sabhākriyā pāṇḍavānāṃ kiṅkarāṇāṃ ca darśanam ..97..
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥९८॥
lokapālasabhākhyānaṃ nāradāddevadarśanāt . rājasūyasya cārambho jarāsandhavadhastathā ..98..
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥९९॥
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam . rājasūye'rghasaṃvāde śiśupālavadhastathā ..99..
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१००॥
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca . duryodhanasyāvahāso bhīmena ca sabhātale ..100..
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१०१॥
yatrāsya manyurudbhūto yena dyūtamakārayat . yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat ..101..
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥१०२॥ ( पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१०२॥ )
yatra dyūtārṇave magnāndraupadī naurivārṇavāt . tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ ..102.. ( punareva tato dyūte samāhvayata pāṇḍavān ..102.. )
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१०३॥
etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā . adhyāyāḥ saptatirjñeyāstathā dvau cātra saṅkhyayā ..103..
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१०४॥
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca . ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ ..104..
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१०५॥
ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat . paurānugamanaṃ caiva dharmaputrasya dhīmataḥ ..105..
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥१०६॥ ( अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१०६॥ )
vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ . yatra saubhavadhākhyānaṃ kirmīravadha eva ca ..106.. ( astrahetorvivāsaśca pārthasyāmitatejasaḥ ..106.. )
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१०७॥
mahādevena yuddhaṃ ca kirātavapuṣā saha . darśanaṃ lokapālānāṃ svargārohaṇameva ca ..107..
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१०८॥
darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ . yudhiṣṭhirasya cārtasya vyasane paridevanam ..108..
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१०९॥
nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam . damayantyāḥ sthitiryatra nalasya vyasanāgame ..109..
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥११०॥
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām . svarge pravṛttirākhyātā lomaśenārjunasya vai ..110..
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१११॥
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām . jaṭāsurasya tatraiva vadhaḥ samupavarṇyate ..111..
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥११२॥
niyukto bhīmasenaśca draupadyā gandhamādane . yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat ..112..
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥११३॥
yatrāsya sumahadyuddhamabhavatsaha rākṣasaiḥ . yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā ..113..
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥११४॥
āgastyamapi cākhyānaṃ yatra vātāpibhakṣaṇam . lopāmudrābhigamanamapatyārthamṛṣerapi ..114..
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥११५॥
tataḥ śyenakapotīyamupākhyānamanantaram . indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam ..115..
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥११६॥
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ . jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ ..116..
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥११७॥
kārtavīryavadho yatra haihayānāṃ ca varṇyate . saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ ..117..
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥११८॥
śaryātiyajñe nāsatyau kṛtavānsomapīthinau . tābhyāṃ ca yatra sa muniryauvanaṃ pratipāditaḥ ..118..
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥११९॥
jantūpākhyānamatraiva yatra putreṇa somakaḥ . putrārthamayajadrājā lebhe putraśataṃ ca saḥ ..119..
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१२०॥
aṣṭāvakrīyamatraiva vivāde yatra bandinam . vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ ..120..
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१२१॥
avāpya divyānyastrāṇi gurvarthe savyasācinā . nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ ..121..
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१२२॥
samāgamaśca pārthasya bhrātṛbhirgandhamādane . ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ ..122..
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१२३॥
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ . jayadrathenāpahāro draupadyāścāśramāntarāt ..123..
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१२४॥
yatrainamanvayādbhīmo vāyuvegasamo jave . mārkaṇḍeyasamasyāyāmupākhyānāni bhāgaśaḥ ..124..
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१२५॥
saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā . vrīhidrauṇikamākhyānamaindradyumnaṃ tathaiva ca ..125..
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१२६॥
sāvitryauddālakīyaṃ ca vainyopākhyānameva ca . rāmāyaṇamupākhyānamatraiva bahuvistaram ..126..
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥१२७॥ ( जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१२७॥ )
karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt . āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam ..127.. ( jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam ..127.. )
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥१२८॥ ( एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१२८॥ )
etadāraṇyakaṃ parva tṛtīyaṃ parikīrtitam . atrādhyāyaśate dve tu saṅkhyāte paramarṣiṇā ..128.. ( ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ ..128.. )
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१२९॥
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca . catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam ..129..
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥१३०॥ ( दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१३०॥ )
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram . virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm ..130.. ( dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta ..130.. )
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१३१॥
yatra praviśya nagaraṃ chadmabhirnyavasanta te . durātmano vadho yatra kīcakasya vṛkodarāt ..131..
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१३२॥ 1.2.212
gograhe yatra pārthena nirjitāḥ kuravo yudhi . godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ ..132.. 1.2.212
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१३३॥
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ . abhimanyuṃ samuddiśya saubhadramarighātinam ..133..
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१३४॥
caturthametadvipulaṃ vairāṭaṃ parva varṇitam . atrāpi parisaṅkhyātamadhyāyānāṃ mahātmanā ..134..
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥१३५॥ ( पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१३५॥ )
saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu . ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu ..135.. ( parvaṇyasminsamākhyātāḥ saṅkhyayā paramarṣiṇā ..135.. )
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥१३६॥ ( दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१३६॥ )
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param . upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā ..136.. ( duryodhano'rjunaścaiva vāsudevamupasthitau ..136.. )
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१३७॥
sāhāyyamasminsamare bhavānnau kartumarhati . ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ ..137..
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१३८॥
ayudhyamānamātmānaṃ mantriṇaṃ puruṣarṣabhau . akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham ..138..
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१३९॥
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ . ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanañjayaḥ ..139..
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१४०॥
sañjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati . yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān ..140..
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१४१॥
śrutvā ca pāṇḍavānyatra vāsudevapurogamān . prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā ..141..
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१४२॥
viduro yatra vākyāni vicitrāṇi hitāni ca . śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam ..142..
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१४३॥
tathā sanatsujātena yatrādhyātmamanuttamam . manastāpānvito rājā śrāvitaḥ śokalālasaḥ ..143..
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१४४॥
prabhāte rājasamitau sañjayo yatra cābhibhoḥ . aikātmyaṃ vāsudevasya proktavānarjunasya ca ..144..
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१४५॥
yatra kṛṣṇo dayāpannaḥ sandhimicchanmahāyaśāḥ . svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam ..145..
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१४६॥
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai . śamārthaṃ yācamānasya pakṣayorubhayorhitam ..146..
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१४७॥
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam . yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam ..147..
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१४८॥
rathamāropya kṛṣṇena yatra karṇo'numantritaḥ . upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ ..148..
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१४९॥
tataścāpyabhiniryātrā rathāśvanaradantinām . nagarāddhāstinapurādbalasaṅkhyānameva ca ..149..
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥१५०॥ ( रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१५०॥ )
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati . śvobhāvini mahāyuddhe dūtyena krūravādinā ..150.. ( rathātirathasaṅkhyānamambopākhyānameva ca ..150.. )
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१५१॥
etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate . udyogaparva nirdiṣṭaṃ sandhivigrahasaṃśritam ..151..
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१५२॥
adhyāyāḥ saṅkhyayā tvatra ṣaḍaśītiśataṃ smṛtam . ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca ..152..
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१५३॥
ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā . vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ ..153..
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१५४॥
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate . jambūkhaṇḍavinirmāṇaṃ yatroktaṃ sañjayena ha ..154..
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१५५॥
yatra yuddhamabhūdghoraṃ daśāhānyatidāruṇam . yatra yaudhiṣṭhiraṃ sainyaṃ viṣādamagamatparam ..155..
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१५६॥
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ . mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ ..156..
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१५७॥
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ . vinighnanniśitairbāṇai rathādbhīṣmamapātayat ..157..
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१५८॥
ṣaṣṭhametanmahāparva bhārate parikīrtitam . adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare ..158..
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥१५९॥ ( व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१५९॥ )
pañca ślokasahasrāṇi saṅkhyayāṣṭau śatāni ca . ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ ..159.. ( vyāsena vedaviduṣā saṅkhyātā bhīṣmaparvaṇi ..159.. )
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१६०॥
droṇaparva tataścitraṃ bahuvṛttāntamucyate . yatra saṃśaptakāḥ pārthamapaninyū raṇājirāt ..160..
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१६१॥
bhagadatto mahārājo yatra śakrasamo yudhi . supratīkena nāgena saha śastaḥ kirīṭinā ..161..
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१६२॥
yatrābhimanyuṃ bahavo jaghnurlokamahārathāḥ . jayadrathamukhā bālaṃ śūramaprāptayauvanam ..162..
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥१६३॥ ( संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१६३॥ )
hate'bhimanyau kruddhena yatra pārthena saṃyuge . akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ ..163.. ( saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave ..163.. )
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥१६४॥ ( घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१६४॥ )
alambusaḥ śrutāyuśca jalasandhaśca vīryavān . saumadattirvirāṭaśca drupadaśca mahārathaḥ ..164.. ( ghaṭotkacādayaścānye nihatā droṇaparvaṇi ..164.. )
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१६५॥1.2.265
aśvatthāmāpi cātraiva droṇe yudhi nipātite . astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ ..165..1.2.265
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥१६६॥ ( द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१६६॥ )
saptamaṃ bhārate parva mahadetadudāhṛtam . atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ ..166.. ( droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ ..166.. )
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१६७॥
adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā . aṣṭau ślokasahasrāṇi tathā nava śatāni ca ..167..
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१६८॥
ślokā nava tathaivātra saṅkhyātāstattvadarśinā . pārāśaryeṇa muninā sañcintya droṇaparvaṇi ..168..
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥१६९॥ ( आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१६९॥ )
ataḥ paraṃ karṇaparva procyate paramādbhutam . sārathye viniyogaśca madrarājasya dhīmataḥ ..169.. ( ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam ..169.. )
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१७०॥
prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ . haṃsakākīyamākhyānamatraivākṣepasaṃhitam ..170..
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१७१॥
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ . dvairathe yatra pārthena hataḥ karṇo mahārathaḥ ..171..
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१७२॥ )
aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ . ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi ..172.. ( catvāryeva sahasrāṇi nava ślokaśatāni ca ..172.. )
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१७३॥
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam . hatapravīre sainye tu netā madreśvaro'bhavat ..173..
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१७४॥
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ . vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate ..174..
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥१७५॥ ( सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१७५॥ )
śalyasya nidhanaṃ cātra dharmarājānmahārathāt . gadāyuddhaṃ tu tumulamatraiva parikīrtitam ..175.. ( sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā ..175.. )
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१७६॥
navamaṃ parva nirdiṣṭametadadbhutamarthavat . ekonaṣaṣṭiradhyāyāstatra saṅkhyāviśāradaiḥ ..176..
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥१७७॥ ( मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१७७॥ )
saṅkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate . trīṇi ślokasahasrāṇi dve śate viṃśatistathā ..177.. ( muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām ..177.. )
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१७८॥
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam . bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam ..178..
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१७९॥
vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ . kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ ..179..
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥१८०॥ ( पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१८०॥ )
pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ . ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān ..180.. ( pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam ..180.. )
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१८१॥
prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ . pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ ..181..
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१८२॥
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt . sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ ..182..
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१८३॥
draupadī putraśokārtā pitṛbhrātṛvadhārditā . kṛtānaśanasaṅkalpā yatra bhartṛnupāviśat ..183..
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१८४॥
draupadīvacanādyatra bhīmo bhīmaparākramaḥ . anvadhāvata saṅkruddho bhāradvājaṃ guroḥ sutam ..184..
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१८५॥
bhīmasenabhayādyatra daivenābhipracoditaḥ . apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat ..185..
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१८६॥
maivamityabravītkṛṣṇaḥ śamayaṃstasya tadvacaḥ . yatrāstramastreṇa ca tacchamayāmāsa phālgunaḥ ..186..
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१८७॥
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ . toyakarmaṇi sarveṣāṃ rājñāmudakadānike ..187..
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१८८॥
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ . sutasyaitadiha proktaṃ daśamaṃ parva sauptikam ..188..
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१८९॥
aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā . ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca ..189..
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१९०॥
ślokāśca saptatiḥ proktā yathāvadabhisaṅkhyayā . sauptikaiṣīkasambandhe parvaṇyamitabuddhinā ..190..
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥१९१॥ ( क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१९१॥ )
ata ūrdhvamidaṃ prāhuḥ strīparva karuṇodayam . vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ ..191.. ( krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ ..191.. )
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१९२॥
yatra tānkṣatriyāñśūrāndiṣṭāntānanivartinaḥ . putrānbhrātṛnpitṛṃścaiva dadṛśurnihatānraṇe ..192..
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१९३॥
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ . rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ ..193..
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१९४॥
etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat . saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ ..194..
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥१९५॥ ( प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१९५॥ )
ślokāḥ saptaśataṃ cātra pañcasaptatirucyate . saṅkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā ..195.. ( praṇītaṃ sajjanamanovaiklavyāśrupravartakam ..195.. )
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥१९६॥ ( घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१९६॥ )
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam . yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ ..196.. ( ghātayitvā pitṛnbhrātṛnputrānsambandhibāndhavān ..196.. )
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१९७॥
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ . rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ ..197..
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥१९८॥ ( मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१९८॥ )
āpaddharmāśca tatraiva kālahetupradarśakāḥ . yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt ..198.. ( mokṣadharmāśca kathitā vicitrā bahuvistarāḥ ..198.. )
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥१९९॥ ( त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१९९॥ )
dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam . parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam ..199.. ( triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ ..199.. )
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥२००॥
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa . pañca caiva śatānyāhuḥ pañcaviṃśatisaṅkhyayā ..200..
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥२०१॥ ( भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥२०१॥ )
ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam . yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam ..201.. ( bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ ..201.. )
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥२०२॥
vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ . vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ ..202..
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥२०३॥
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ . ācāravidhiyogaśca satyasya ca parā gatiḥ ..203..
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥२०४॥
etatsubahuvṛttāntamuttamaṃ cānuśāsanam . bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā ..204..
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥२०५॥ ( श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥२०५॥1.2.337 )
etattrayodaśaṃ parva dharmaniścayakārakam . adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca ..205.. ( ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca ..205..1.2.337 )
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥२०६॥
tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam . tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam ..206..
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥२०७॥
suvarṇakośasamprāptirjanma coktaṃ parikṣitaḥ . dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsañjīvanaṃ punaḥ ..207..
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥२०८॥
caryāyāṃ hayamutsṛṣṭaṃ pāṇḍavasyānugacchataḥ . tatra tatra ca yuddhāni rājaputrairamarṣaṇaiḥ ..208..
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥२०९॥ ( अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥२०९॥ )
citrāṅgadāyāḥ putreṇa putrikāyā dhanañjayaḥ . saṅgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ ..209.. ( aśvamedhe mahāyajñe nakulākhyānameva ca ..209.. )
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥२१०॥
ityāśvamedhikaṃ parva proktametanmahādbhutam . atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ ..210..
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२११॥
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca . viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ..211..
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥२१२॥ ( धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥२१२॥ )
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam . yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ ..212.. ( dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha ..212.. )
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥२१३॥
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā . putrarājyaṃ parityajya guruśuśrūṣaṇe ratā ..213..
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥२१४॥
yatra rājā hatānputrānpautrānanyāṃśca pārthivān . lokāntaragatānvīrānapaśyatpunarāgatān ..214..
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥२१५॥
ṛṣeḥ prasādātkṛṣṇasya dṛṣṭvāścaryamanuttamam . tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ ..215..
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥२१६॥
yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ . sañjayaśca mahāmātro vidvāngāvalgaṇirvaśī ..216..
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥२१७॥
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ . nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat ..217..
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥२१८॥
etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam . dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṅkhyayā ..218..
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२१९॥
sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca . ṣaḍeva ca tathā ślokāḥ saṅkhyātāstattvadarśinā ..219..
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥२२०॥ ( ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥२२०॥ )
ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam . yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi ..220.. ( brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ ..220.. )
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥२२१॥
āpāne pānagalitā daivenābhipracoditāḥ . erakārūpibhirvajrairnijaghnuritaretaram ..221..
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥२२२॥
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau . nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam ..222..
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥२२३॥
yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām . dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ ..223..
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥२२४॥
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ . dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat ..224..
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥२२५॥
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ . saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ ..225..
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥२२६॥
sa vṛddhabālamādāya dvāravatyāstato janam . dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam ..226..
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥२२७॥
sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām . nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām ..227..
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥२२८॥
dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ . dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet ..228..
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥२२९॥
ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam . adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam ..229..
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥२३०॥ ( द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥२३०॥ )
mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam . yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ ..230.. ( draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ ..230.. )
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२३१॥
atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā . viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ..231..
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥२३२॥ ( श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥२३२॥ )
svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam . adhyāyāḥ pañca saṅkhyātāḥ parvaitadabhisaṅkhyayā ..232.. ( ślokānāṃ dve śate caiva prasaṅkhyāte tapodhanāḥ ..232.. )
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥२३३॥
aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ . khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam ..233..
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥२३४॥ ( तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥२३४॥ )
etadakhilamākhyātaṃ bhārataṃ parvasaṅgrahāt . aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ..234.. ( tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat ..234.. )
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥२३५॥
yo vidyāccaturo vedānsāṅgopaniṣadāndvijaḥ . na cākhyānamidaṃ vidyānnaiva sa syādvicakṣaṇaḥ ..235..
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥२३६॥
śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate . puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva ..236..
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥२३७॥
itihāsottamādasmājjāyante kavibuddhayaḥ . pañcabhya iva bhūtebhyo lokasaṃvidhayastrayaḥ ..237..
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥२३८॥
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ . antarikṣasya viṣaye prajā iva caturvidhāḥ ..238..
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥२३९॥
kriyāguṇānāṃ sarveṣāmidamākhyānamāśrayaḥ . indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ ..239..
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥२४०॥
anāśrityaitadākhyānaṃ kathā bhuvi na vidyate . āhāramanapāśritya śarīrasyeva dhāraṇam ..240..
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥२४१॥
idaṃ sarvaiḥ kavivarairākhyānamupajīvyate . udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ ..241..
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥२४२॥
dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ; puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca . yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalairabhiṣecanena ..242..
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥२४३॥ 1.2.396
ākhyānaṃ tadidamanuttamaṃ mahārthaṃ; vinyastaṃ mahadiha parvasaṅgraheṇa . śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena ..243.. 1.2.396

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In