Mahabharatam

Adi Parva

Adhyaya - 20

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह । न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥१॥
taṃ samudramatikramya kadrūrvinatayā saha |nyapatatturagābhyāśe nacirādiva śīghragā ||1||

Adhyaya : 988

Shloka :   1

निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् । विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥२॥
niśāmya ca bahūnvālānkṛṣṇānpucchaṃ samāśritān |vinatāṃ viṣaṇṇavadanāṃ kadrūrdāsye nyayojayat ||2||

Adhyaya : 989

Shloka :   2

ततः सा विनता तस्मिन्पणितेन पराजिता । अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥३॥
tataḥ sā vinatā tasminpaṇitena parājitā |abhavadduḥkhasantaptā dāsībhāvaṃ samāsthitā ||3||

Adhyaya : 990

Shloka :   3

एतस्मिन्नन्तरे चैव गरुडः काल आगते । विना मात्रा महातेजा विदार्याण्डमजायत ॥४॥
etasminnantare caiva garuḍaḥ kāla āgate |vinā mātrā mahātejā vidāryāṇḍamajāyata ||4||

Adhyaya : 991

Shloka :   4

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः । प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥५॥
agnirāśirivodbhāsansamiddho'tibhayaṅkaraḥ |pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ ||5||

Adhyaya : 992

Shloka :   5

तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् । प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥६॥
taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum |praṇipatyābruvaṃścainamāsīnaṃ viśvarūpiṇam ||6||

Adhyaya : 993

Shloka :   6

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि । असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥७॥
agne mā tvaṃ pravardhiṣṭhāḥ kaccinno na didhakṣasi |asau hi rāśiḥ sumahānsamiddhastava sarpati ||7||

Adhyaya : 994

Shloka :   7

अग्निरुवाच॥
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः । गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥८॥
naitadevaṃ yathā yūyaṃ manyadhvamasurārdanāḥ |garuḍo balavāneṣa mama tulyaḥ svatejasā ||8||

Adhyaya : 995

Shloka :   8

सूत उवाच॥
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् । अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥९॥
evamuktāstato gatvā garuḍaṃ vāgbhirastuvan |adūrādabhyupetyainaṃ devāḥ sarṣigaṇāstadā ||9||

Adhyaya : 996

Shloka :   9

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः । त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥१०॥
tvamṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ |tvaṃ prabhustapanaprakhyastvaṃ nastrāṇamanuttamam ||10||

Adhyaya : 997

Shloka :   10

बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव । तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ॥११॥
balormimānsādhuradīnasattvaḥ; samṛddhimānduṣprasahastvameva |tapaḥ śrutaṃ sarvamahīnakīrte; anāgataṃ copagataṃ ca sarvam ||11||

Adhyaya : 998

Shloka :   11

त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे । समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥१२॥
tvamuttamaḥ sarvamidaṃ carācaraṃ; gabhastibhirbhānurivāvabhāsase |samākṣipanbhānumataḥ prabhāṃ muhu; stvamantakaḥ sarvamidaṃ dhruvādhruvam ||12||

Adhyaya : 999

Shloka :   12

दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ । भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ॥१३॥
divākaraḥ parikupito yathā dahe; tprajāstathā dahasi hutāśanaprabha |bhayaṅkaraḥ pralaya ivāgnirutthito; vināśayanyugaparivartanāntakṛt ||13||

Adhyaya : 1000

Shloka :   13

खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् । महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ॥१४॥
khageśvaraṃ śaraṇamupasthitā vayaṃ; mahaujasaṃ vitimiramabhragocaram |mahābalaṃ garuḍamupetya khecaraṃ; parāvaraṃ varadamajayyavikramam ||14||

Adhyaya : 1001

Shloka :   14

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा । तेजसः प्रतिसंहारमात्मनः स चकार ह ॥१५॥1.23.27
evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā |tejasaḥ pratisaṃhāramātmanaḥ sa cakāra ha ||15||1.23.27

Adhyaya : 1002

Shloka :   15

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In