तस्याः च अपि स धर्म-आत्मा सत्य-वाच् ऋषि-सत्तमः । आशिषः विविधाः प्रोच्य राज-पुत्र्याः तु नारदः ॥१५॥ ( गम्यताम् इति ह उवाच भगवान् ताम् अनिन्दिताम् ॥१५॥ )
TRANSLITERATION
tasyāḥ ca api sa dharma-ātmā satya-vāc ṛṣi-sattamaḥ . āśiṣaḥ vividhāḥ procya rāja-putryāḥ tu nāradaḥ ..15.. ( gamyatām iti ha uvāca bhagavān tām aninditām ..15.. )