Mahabharatam

Adi Parva

Adhyaya - 200

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥१॥
evaṃ samprāpya rājyaṃ tadindraprasthe tapodhana |ata ūrdhvaṃ mahātmānaḥ kimakurvanta pāṇḍavāḥ ||1||

Adhyaya : 6573

Shloka :   1

सर्व एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥२॥
sarva eva mahātmānaḥ pūrve mama pitāmahāḥ |draupadī dharmapatnī ca kathaṃ tānanvavartata ||2||

Adhyaya : 6574

Shloka :   2

कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः । वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥३॥
kathaṃ vā pañca kṛṣṇāyāmekasyāṃ te narādhipāḥ |vartamānā mahābhāgā nābhidyanta parasparam ||3||

Adhyaya : 6575

Shloka :   3

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन । तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥४॥
śrotumicchāmyahaṃ sarvaṃ vistareṇa tapodhana |teṣāṃ ceṣṭitamanyonyaṃ yuktānāṃ kṛṣṇayā tayā ||4||

Adhyaya : 6576

Shloka :   4

वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ॥५॥
dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ |remire puruṣavyāghrāḥ prāptarājyāḥ parantapāḥ ||5||

Adhyaya : 6577

Shloka :   5

प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः । पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥६॥
prāpya rājyaṃ mahātejāḥ satyasandho yudhiṣṭhiraḥ |pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha ||6||

Adhyaya : 6578

Shloka :   6

जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः । मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥७॥
jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ |mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ ||7||

Adhyaya : 6579

Shloka :   7

कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः । आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥८॥
kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ |āsāṃ cakrurmahārheṣu pārthiveṣvāsaneṣu ca ||8||

Adhyaya : 6580

Shloka :   8

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु । नारदस्त्वथ देवर्षिराजगाम यदृच्छया ॥९॥ ( आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥९॥ )
atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu |nāradastvatha devarṣirājagāma yadṛcchayā ||9|| ( āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ ||9|| )

Adhyaya : 6581

Shloka :   9

देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥१०॥
devarṣerupaviṣṭasya svayamarghyaṃ yathāvidhi |prādādyudhiṣṭhiro dhīmānrājyaṃ cāsmai nyavedayat ||10||

Adhyaya : 6582

Shloka :   10

प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् । आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥११॥
pratigṛhya tu tāṃ pūjāmṛṣiḥ prītamanābhavat |āśīrbhirvardhayitvā tu tamuvācāsyatāmiti ||11||

Adhyaya : 6583

Shloka :   11

निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥१२॥
niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ |preṣayāmāsa kṛṣṇāyai bhagavantamupasthitam ||12||

Adhyaya : 6584

Shloka :   12

श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता । जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥१३॥
śrutvaiva draupadī cāpi śucirbhūtvā samāhitā |jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha ||13||

Adhyaya : 6585

Shloka :   13

तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी । कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥१४॥
tasyābhivādya caraṇau devarṣerdharmacāriṇī |kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā ||14||

Adhyaya : 6586

Shloka :   14

तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः । आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ॥१५॥ ( गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥१५॥ )
tasyāścāpi sa dharmātmā satyavāgṛṣisattamaḥ |āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ ||15|| ( gamyatāmiti hovāca bhagavāṃstāmaninditām ||15|| )

Adhyaya : 6587

Shloka :   15

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥१६॥
gatāyāmatha kṛṣṇāyāṃ yudhiṣṭhirapurogamān |vivikte pāṇḍavānsarvānuvāca bhagavānṛṣiḥ ||16||

Adhyaya : 6588

Shloka :   16

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥१७॥
pāñcālī bhavatāmekā dharmapatnī yaśasvinī |yathā vo nātra bhedaḥ syāttathā nītirvidhīyatām ||17||

Adhyaya : 6589

Shloka :   17

सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ । आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥१८॥
sundopasundāvasurau bhrātarau sahitāvubhau |āstāmavadhyāvanyeṣāṃ triṣu lokeṣu viśrutau ||18||

Adhyaya : 6590

Shloka :   18

एकराज्यावेकगृहावेकशय्यासनाशनौ । तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥१९॥
ekarājyāvekagṛhāvekaśayyāsanāśanau |tilottamāyāstau hetoranyonyamabhijaghnatuḥ ||19||

Adhyaya : 6591

Shloka :   19

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् । यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥२०॥
rakṣyatāṃ sauhṛdaṃ tasmādanyonyapratibhāvikam |yathā vo nātra bhedaḥ syāttatkuruṣva yudhiṣṭhira ||20||

Adhyaya : 6592

Shloka :   20

युधिष्ठिर उवाच॥
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥२१॥
sundopasundāvasurau kasya putrau mahāmune |utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyamaghnatām ||21||

Adhyaya : 6593

Shloka :   21

अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥२२॥
apsarā devakanyā vā kasya caiṣā tilottamā |yasyāḥ kāmena saṃmattau jaghnatustau parasparam ||22||

Adhyaya : 6594

Shloka :   22

एतत्सर्वं यथावृत्तं विस्तरेण तपोधन । श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥२३॥1.207.24
etatsarvaṃ yathāvṛttaṃ vistareṇa tapodhana |śrotumicchāmahe vipra paraṃ kautūhalaṃ hi naḥ ||23||1.207.24

Adhyaya : 6595

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In