जनमेजय उवाच॥
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥१॥
evaṃ samprāpya rājyaṃ tadindraprasthe tapodhana |ata ūrdhvaṃ mahātmānaḥ kimakurvanta pāṇḍavāḥ ||1||
सर्व एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥२॥
sarva eva mahātmānaḥ pūrve mama pitāmahāḥ |draupadī dharmapatnī ca kathaṃ tānanvavartata ||2||
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः । वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥३॥
kathaṃ vā pañca kṛṣṇāyāmekasyāṃ te narādhipāḥ |vartamānā mahābhāgā nābhidyanta parasparam ||3||
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन । तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥४॥
śrotumicchāmyahaṃ sarvaṃ vistareṇa tapodhana |teṣāṃ ceṣṭitamanyonyaṃ yuktānāṃ kṛṣṇayā tayā ||4||
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ॥५॥
dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ |remire puruṣavyāghrāḥ prāptarājyāḥ parantapāḥ ||5||
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः । पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥६॥
prāpya rājyaṃ mahātejāḥ satyasandho yudhiṣṭhiraḥ |pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha ||6||
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः । मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥७॥
jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ |mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ ||7||
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः । आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥८॥
kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ |āsāṃ cakrurmahārheṣu pārthiveṣvāsaneṣu ca ||8||
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु । नारदस्त्वथ देवर्षिराजगाम यदृच्छया ॥९॥ ( आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥९॥ )
atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu |nāradastvatha devarṣirājagāma yadṛcchayā ||9|| ( āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ ||9|| )
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥१०॥
devarṣerupaviṣṭasya svayamarghyaṃ yathāvidhi |prādādyudhiṣṭhiro dhīmānrājyaṃ cāsmai nyavedayat ||10||
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् । आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥११॥
pratigṛhya tu tāṃ pūjāmṛṣiḥ prītamanābhavat |āśīrbhirvardhayitvā tu tamuvācāsyatāmiti ||11||
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥१२॥
niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ |preṣayāmāsa kṛṣṇāyai bhagavantamupasthitam ||12||
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता । जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥१३॥
śrutvaiva draupadī cāpi śucirbhūtvā samāhitā |jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha ||13||
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी । कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥१४॥
tasyābhivādya caraṇau devarṣerdharmacāriṇī |kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā ||14||
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः । आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ॥१५॥ ( गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥१५॥ )
tasyāścāpi sa dharmātmā satyavāgṛṣisattamaḥ |āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ ||15|| ( gamyatāmiti hovāca bhagavāṃstāmaninditām ||15|| )
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥१६॥
gatāyāmatha kṛṣṇāyāṃ yudhiṣṭhirapurogamān |vivikte pāṇḍavānsarvānuvāca bhagavānṛṣiḥ ||16||
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥१७॥
pāñcālī bhavatāmekā dharmapatnī yaśasvinī |yathā vo nātra bhedaḥ syāttathā nītirvidhīyatām ||17||
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ । आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥१८॥
sundopasundāvasurau bhrātarau sahitāvubhau |āstāmavadhyāvanyeṣāṃ triṣu lokeṣu viśrutau ||18||
एकराज्यावेकगृहावेकशय्यासनाशनौ । तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥१९॥
ekarājyāvekagṛhāvekaśayyāsanāśanau |tilottamāyāstau hetoranyonyamabhijaghnatuḥ ||19||
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् । यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥२०॥
rakṣyatāṃ sauhṛdaṃ tasmādanyonyapratibhāvikam |yathā vo nātra bhedaḥ syāttatkuruṣva yudhiṣṭhira ||20||
युधिष्ठिर उवाच॥
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥२१॥
sundopasundāvasurau kasya putrau mahāmune |utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyamaghnatām ||21||
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥२२॥
apsarā devakanyā vā kasya caiṣā tilottamā |yasyāḥ kāmena saṃmattau jaghnatustau parasparam ||22||
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन । श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥२३॥1.207.24
etatsarvaṃ yathāvṛttaṃ vistareṇa tapodhana |śrotumicchāmahe vipra paraṃ kautūhalaṃ hi naḥ ||23||1.207.24
ॐ श्री परमात्मने नमः