नारद उवाच॥
शृणु मे विस्तरेणेममितिहासं पुरातनम् । भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥१॥
śṛṇu me vistareṇemamitihāsaṃ purātanam |bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira ||1||
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥२॥
mahāsurasyānvavāye hiraṇyakaśipoḥ purā |nikumbho nāma daityendrastejasvī balavānabhūt ||2||
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥३॥
tasya putrau mahāvīryau jātau bhīmaparākramau |sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ ||3||
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ । एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥४॥
anyonyasya priyakarāvanyonyasya priyaṃvadau |ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau ||4||
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥५॥
tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau |trailokyavijayārthāya samāsthāyaikaniścayam ||5||
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः । तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥६॥
kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ |tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ ||6||
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ । मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥७॥
kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau |malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ ||7||
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥८॥
ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau |ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau ||8||
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥९॥
tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ |dhūmaṃ pramumuce vindhyastadadbhutamivābhavat ||9||
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः । तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥१०॥
tato devābhavanbhītā ugraṃ dṛṣṭvā tayostapaḥ |tapovighātārthamatho devā vighnāni cakrire ||10||
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥११॥
ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ |na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau ||11||
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥१२॥
atha māyāṃ punardevāstayoścakrurmahātmanoḥ |bhaginyo mātaro bhāryāstayoḥ parijanastathā ||12||
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा । स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥१३॥
paripātyamānā vitrastāḥ śūlahastena rakṣasā |srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ ||13||
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥१४॥
abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ |na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau ||14||
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥१५॥
yadā kṣobhaṃ nopayāti nārtimanyatarastayoḥ |tataḥ striyastā bhūtaṃ ca sarvamantaradhīyata ||15||
ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण छन्दयामास सर्वलोकपितामहः ॥१६॥
tataḥ pitāmahaḥ sākṣādabhigamya mahāsurau |vareṇa chandayāmāsa sarvalokapitāmahaḥ ||16||
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥१७॥
tataḥ sundopasundau tau bhrātarau dṛḍhavikramau |dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā ||17||
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा । आवयोस्तपसानेन यदि प्रीतः पितामहः ॥१८॥
ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā |āvayostapasānena yadi prītaḥ pitāmahaḥ ||18||
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥१९॥
māyāvidāvastravidau balinau kāmarūpiṇau |ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ ||19||
पितामह उवाच॥
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति । अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥२०॥
ṛte'maratvamanyadvāṃ sarvamuktaṃ bhaviṣyati |anyadvṛṇītāṃ mṛtyośca vidhānamamaraiḥ samam ||20||
करिष्यावेदमिति यन्महदभ्युत्थितं तपः । युवयोर्हेतुनानेन नामरत्वं विधीयते ॥२१॥
kariṣyāvedamiti yanmahadabhyutthitaṃ tapaḥ |yuvayorhetunānena nāmaratvaṃ vidhīyate ||21||
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥२२॥
trailokyavijayārthāya bhavadbhyāmāsthitaṃ tapaḥ |hetunānena daityendrau na vāṃ kāmaṃ karomyaham ||22||
सुन्दोपसुन्दावूचतुः॥
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् । सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥२३॥
triṣu lokeṣu yadbhūtaṃ kiñcitsthāvarajaṅgamam |sarvasmānnau bhayaṃ na syādṛte'nyonyaṃ pitāmaha ||23||
पितामह उवाच॥
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥२४॥
yatprārthitaṃ yathoktaṃ ca kāmametaddadāni vām |mṛtyorvidhānametacca yathāvadvāṃ bhaviṣyati ||24||
नारद उवाच॥
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥२५॥
tataḥ pitāmaho dattvā varametattadā tayoḥ |nivartya tapasastau ca brahmalokaṃ jagāma ha ||25||
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ । अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥२६॥
labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau |avadhyau sarvalokasya svameva bhavanaṃ gatau ||26||
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ । सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥२७॥
tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau |sarvaḥ suhṛjjanastābhyāṃ pramodamupajagmivān ||27||
ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः । महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥२८॥
tatastau tu jaṭā hitvā maulinau sambabhūvatuḥ |mahārhābharaṇopetau virajombaradhāriṇau ||28||
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् । दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥२९॥
akālakaumudīṃ caiva cakratuḥ sārvakāmikīm |daityendrau paramaprītau tayoścaiva suhṛjjanaḥ ||29||
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति । पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥३०॥
bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatāmiti |pīyatāṃ dīyatāṃ ceti vāca āsangṛhe gṛhe ||30||
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥३१॥
tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ |hṛṣṭaṃ pramuditaṃ sarvaṃ daityānāmabhavatpuram ||31||
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ॥३२॥ 1.208.33
taistairvihārairbahubhirdaityānāṃ kāmarūpiṇām |samāḥ saṅkrīḍatāṃ teṣāmaharekamivābhavat ||32|| 1.208.33
ॐ श्री परमात्मने नमः