Mahabharatam

Adi Parva

Adhyaya - 201

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच॥
शृणु मे विस्तरेणेममितिहासं पुरातनम् । भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥१॥
śṛṇu me vistareṇemamitihāsaṃ purātanam |bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira ||1||

Adhyaya : 6597

Shloka :   1

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥२॥
mahāsurasyānvavāye hiraṇyakaśipoḥ purā |nikumbho nāma daityendrastejasvī balavānabhūt ||2||

Adhyaya : 6598

Shloka :   2

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥३॥
tasya putrau mahāvīryau jātau bhīmaparākramau |sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ ||3||

Adhyaya : 6599

Shloka :   3

अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ । एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥४॥
anyonyasya priyakarāvanyonyasya priyaṃvadau |ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau ||4||

Adhyaya : 6600

Shloka :   4

तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥५॥
tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau |trailokyavijayārthāya samāsthāyaikaniścayam ||5||

Adhyaya : 6601

Shloka :   5

कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः । तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥६॥
kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ |tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ ||6||

Adhyaya : 6602

Shloka :   6

क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ । मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥७॥
kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau |malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ ||7||

Adhyaya : 6603

Shloka :   7

आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥८॥
ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau |ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau ||8||

Adhyaya : 6604

Shloka :   8

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥९॥
tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ |dhūmaṃ pramumuce vindhyastadadbhutamivābhavat ||9||

Adhyaya : 6605

Shloka :   9

ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः । तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥१०॥
tato devābhavanbhītā ugraṃ dṛṣṭvā tayostapaḥ |tapovighātārthamatho devā vighnāni cakrire ||10||

Adhyaya : 6606

Shloka :   10

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥११॥
ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ |na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau ||11||

Adhyaya : 6607

Shloka :   11

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥१२॥
atha māyāṃ punardevāstayoścakrurmahātmanoḥ |bhaginyo mātaro bhāryāstayoḥ parijanastathā ||12||

Adhyaya : 6608

Shloka :   12

परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा । स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥१३॥
paripātyamānā vitrastāḥ śūlahastena rakṣasā |srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ ||13||

Adhyaya : 6609

Shloka :   13

अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥१४॥
abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ |na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau ||14||

Adhyaya : 6610

Shloka :   14

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥१५॥
yadā kṣobhaṃ nopayāti nārtimanyatarastayoḥ |tataḥ striyastā bhūtaṃ ca sarvamantaradhīyata ||15||

Adhyaya : 6611

Shloka :   15

ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण छन्दयामास सर्वलोकपितामहः ॥१६॥
tataḥ pitāmahaḥ sākṣādabhigamya mahāsurau |vareṇa chandayāmāsa sarvalokapitāmahaḥ ||16||

Adhyaya : 6612

Shloka :   16

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥१७॥
tataḥ sundopasundau tau bhrātarau dṛḍhavikramau |dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā ||17||

Adhyaya : 6613

Shloka :   17

ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा । आवयोस्तपसानेन यदि प्रीतः पितामहः ॥१८॥
ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā |āvayostapasānena yadi prītaḥ pitāmahaḥ ||18||

Adhyaya : 6614

Shloka :   18

मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥१९॥
māyāvidāvastravidau balinau kāmarūpiṇau |ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ ||19||

Adhyaya : 6615

Shloka :   19

पितामह उवाच॥
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति । अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥२०॥
ṛte'maratvamanyadvāṃ sarvamuktaṃ bhaviṣyati |anyadvṛṇītāṃ mṛtyośca vidhānamamaraiḥ samam ||20||

Adhyaya : 6616

Shloka :   20

करिष्यावेदमिति यन्महदभ्युत्थितं तपः । युवयोर्हेतुनानेन नामरत्वं विधीयते ॥२१॥
kariṣyāvedamiti yanmahadabhyutthitaṃ tapaḥ |yuvayorhetunānena nāmaratvaṃ vidhīyate ||21||

Adhyaya : 6617

Shloka :   21

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥२२॥
trailokyavijayārthāya bhavadbhyāmāsthitaṃ tapaḥ |hetunānena daityendrau na vāṃ kāmaṃ karomyaham ||22||

Adhyaya : 6618

Shloka :   22

सुन्दोपसुन्दावूचतुः॥
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् । सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥२३॥
triṣu lokeṣu yadbhūtaṃ kiñcitsthāvarajaṅgamam |sarvasmānnau bhayaṃ na syādṛte'nyonyaṃ pitāmaha ||23||

Adhyaya : 6619

Shloka :   23

पितामह उवाच॥
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥२४॥
yatprārthitaṃ yathoktaṃ ca kāmametaddadāni vām |mṛtyorvidhānametacca yathāvadvāṃ bhaviṣyati ||24||

Adhyaya : 6620

Shloka :   24

नारद उवाच॥
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥२५॥
tataḥ pitāmaho dattvā varametattadā tayoḥ |nivartya tapasastau ca brahmalokaṃ jagāma ha ||25||

Adhyaya : 6621

Shloka :   25

लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ । अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥२६॥
labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau |avadhyau sarvalokasya svameva bhavanaṃ gatau ||26||

Adhyaya : 6622

Shloka :   26

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ । सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥२७॥
tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau |sarvaḥ suhṛjjanastābhyāṃ pramodamupajagmivān ||27||

Adhyaya : 6623

Shloka :   27

ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः । महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥२८॥
tatastau tu jaṭā hitvā maulinau sambabhūvatuḥ |mahārhābharaṇopetau virajombaradhāriṇau ||28||

Adhyaya : 6624

Shloka :   28

अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् । दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥२९॥
akālakaumudīṃ caiva cakratuḥ sārvakāmikīm |daityendrau paramaprītau tayoścaiva suhṛjjanaḥ ||29||

Adhyaya : 6625

Shloka :   29

भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति । पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥३०॥
bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatāmiti |pīyatāṃ dīyatāṃ ceti vāca āsangṛhe gṛhe ||30||

Adhyaya : 6626

Shloka :   30

तत्र तत्र महापानैरुत्कृष्टतलनादितैः । हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥३१॥
tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ |hṛṣṭaṃ pramuditaṃ sarvaṃ daityānāmabhavatpuram ||31||

Adhyaya : 6627

Shloka :   31

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ॥३२॥ 1.208.33
taistairvihārairbahubhirdaityānāṃ kāmarūpiṇām |samāḥ saṅkrīḍatāṃ teṣāmaharekamivābhavat ||32|| 1.208.33

Adhyaya : 6628

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In