नारद उवाच॥
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥१॥
utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau |mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā ||1||
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥२॥
suhṛdbhirabhyanujñātau daityavṛddhaiśca mantribhiḥ |kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā ||2||
गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥३॥
gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā |prasthitau sahadharmiṇyā mahatyā daityasenayā ||3||
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥४॥
maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ |cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā ||4||
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ । देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥५॥
tāvantarikṣamutpatya daityau kāmagamāvubhau |devānāmeva bhavanaṃ jagmaturyuddhadurmadau ||5||
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥६॥
tayorāgamanaṃ jñātvā varadānaṃ ca tatprabhoḥ |hitvā triviṣṭapaṃ jagmurbrahmalokaṃ tataḥ surāḥ ||6||
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥७॥
tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā |khecarāṇyapi bhūtāni jigyatustīvravikramau ||7||
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ । समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥८॥
antarbhūmigatānnāgāñjitvā tau ca mahāsurau |samudravāsinaḥ sarvānmlecchajātīnvijigyatuḥ ||8||
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥९॥
tataḥ sarvāṃ mahīṃ jetumārabdhāvugraśāsanau |sainikāṃśca samāhūya sutīkṣṇāṃ vācamūcatuḥ ||9||
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥१०॥
rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ |tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā ||10||
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥११॥
teṣāmevaṃ pravṛddhānāṃ sarveṣāmasuradviṣām |sambhūya sarvairasmābhiḥ kāryaḥ sarvātmanā vadhaḥ ||11||
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥१२॥
evaṃ sarvānsamādiśya pūrvatīre mahodadheḥ |krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham ||12||
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः । तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥१३॥
yajñairyajante ye kecidyājayanti ca ye dvijāḥ |tānsarvānprasabhaṃ dṛṣṭvā balinau jaghnatustadā ||13||
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥१४॥
āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām |gṛhītvā prakṣipantyapsu viśrabdhāḥ sainikāstayoḥ ||14||
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः । नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥१५॥
tapodhanaiśca ye śāpāḥ kruddhairuktā mahātmabhiḥ |nākrāmanti tayoste'pi varadānena jṛmbhatoḥ ||15||
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥१६॥
nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva |niyamāṃstadā parityajya vyadravanta dvijātayaḥ ||16||
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥१७॥
pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ |tayorbhayāddudruvuste vainateyādivoragāḥ ||17||
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥१८॥
mathitairāśramairbhagnairvikīrṇakalaśasruvaiḥ |śūnyamāsījjagatsarvaṃ kāleneva hataṃ yathā ||18||
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥१९॥
rājarṣibhiradṛśyadbhirṛṣibhiśca mahāsurau |ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau ||19||
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥२०॥
prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau |saṃlīnānapi durgeṣu ninyaturyamasādanam ||20||
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥२१॥
siṃhau bhūtvā punarvyāghrau punaścāntarhitāvubhau |taistairupāyaistau krūrāvṛṣīndṛṣṭvā nijaghnatuḥ ||21||
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥२२॥
nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā |utsannotsavayajñā ca babhūva vasudhā tadā ||22||
हाहाभूता भयार्ता च निवृत्तविपणापणा । निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥२३॥
hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā |nivṛttadevakāryā ca puṇyodvāhavivarjitā ||23||
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ॥२४॥
nivṛttakṛṣigorakṣā vidhvastanagarāśramā |asthikaṅkālasaṅkīrṇā bhūrbabhūvogradarśanā ||24||
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥२५॥
nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam |jagatpratibhayākāraṃ duṣprekṣyamabhavattadā ||25||
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥२६॥
candrādityau grahāstārā nakṣatrāṇi divaukasaḥ |jagmurviṣādaṃ tatkarma dṛṣṭvā sundopasundayoḥ ||26||
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥२७॥1.209.27
evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā |niḥsapatnau kurukṣetre niveśamabhicakratuḥ ||27||1.209.27
ॐ श्री परमात्मने नमः