| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥१॥
utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau . mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā ..1..
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥२॥
suhṛdbhirabhyanujñātau daityavṛddhaiśca mantribhiḥ . kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā ..2..
गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥३॥
gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā . prasthitau sahadharmiṇyā mahatyā daityasenayā ..3..
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥४॥
maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ . cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā ..4..
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ । देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥५॥
tāvantarikṣamutpatya daityau kāmagamāvubhau . devānāmeva bhavanaṃ jagmaturyuddhadurmadau ..5..
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥६॥
tayorāgamanaṃ jñātvā varadānaṃ ca tatprabhoḥ . hitvā triviṣṭapaṃ jagmurbrahmalokaṃ tataḥ surāḥ ..6..
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥७॥
tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā . khecarāṇyapi bhūtāni jigyatustīvravikramau ..7..
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ । समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥८॥
antarbhūmigatānnāgāñjitvā tau ca mahāsurau . samudravāsinaḥ sarvānmlecchajātīnvijigyatuḥ ..8..
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥९॥
tataḥ sarvāṃ mahīṃ jetumārabdhāvugraśāsanau . sainikāṃśca samāhūya sutīkṣṇāṃ vācamūcatuḥ ..9..
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥१०॥
rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ . tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā ..10..
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥११॥
teṣāmevaṃ pravṛddhānāṃ sarveṣāmasuradviṣām . sambhūya sarvairasmābhiḥ kāryaḥ sarvātmanā vadhaḥ ..11..
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥१२॥
evaṃ sarvānsamādiśya pūrvatīre mahodadheḥ . krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham ..12..
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः । तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥१३॥
yajñairyajante ye kecidyājayanti ca ye dvijāḥ . tānsarvānprasabhaṃ dṛṣṭvā balinau jaghnatustadā ..13..
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥१४॥
āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām . gṛhītvā prakṣipantyapsu viśrabdhāḥ sainikāstayoḥ ..14..
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः । नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥१५॥
tapodhanaiśca ye śāpāḥ kruddhairuktā mahātmabhiḥ . nākrāmanti tayoste'pi varadānena jṛmbhatoḥ ..15..
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥१६॥
nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva . niyamāṃstadā parityajya vyadravanta dvijātayaḥ ..16..
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥१७॥
pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ . tayorbhayāddudruvuste vainateyādivoragāḥ ..17..
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥१८॥
mathitairāśramairbhagnairvikīrṇakalaśasruvaiḥ . śūnyamāsījjagatsarvaṃ kāleneva hataṃ yathā ..18..
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥१९॥
rājarṣibhiradṛśyadbhirṛṣibhiśca mahāsurau . ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau ..19..
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥२०॥
prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau . saṃlīnānapi durgeṣu ninyaturyamasādanam ..20..
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥२१॥
siṃhau bhūtvā punarvyāghrau punaścāntarhitāvubhau . taistairupāyaistau krūrāvṛṣīndṛṣṭvā nijaghnatuḥ ..21..
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥२२॥
nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā . utsannotsavayajñā ca babhūva vasudhā tadā ..22..
हाहाभूता भयार्ता च निवृत्तविपणापणा । निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥२३॥
hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā . nivṛttadevakāryā ca puṇyodvāhavivarjitā ..23..
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ॥२४॥
nivṛttakṛṣigorakṣā vidhvastanagarāśramā . asthikaṅkālasaṅkīrṇā bhūrbabhūvogradarśanā ..24..
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥२५॥
nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam . jagatpratibhayākāraṃ duṣprekṣyamabhavattadā ..25..
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥२६॥
candrādityau grahāstārā nakṣatrāṇi divaukasaḥ . jagmurviṣādaṃ tatkarma dṛṣṭvā sundopasundayoḥ ..26..
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥२७॥1.209.27
evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā . niḥsapatnau kurukṣetre niveśamabhicakratuḥ ..27..1.209.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In