Mahabharatam

Adi Parva

Adhyaya - 203

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच॥
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥१॥
tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ |jagmustadā parāmārtiṃ dṛṣṭvā tatkadanaṃ mahat ||1||

Adhyaya : 6658

Shloka :   1

तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥२॥
te'bhijagmurjitakrodhā jitātmāno jitendriyāḥ |pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā ||2||

Adhyaya : 6659

Shloka :   2

ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥३॥
tato dadṛśurāsīnaṃ saha devaiḥ pitāmaham |siddhairbrahmarṣibhiścaiva samantātparivāritam ||3||

Adhyaya : 6660

Shloka :   3

तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥४॥
tatra devo mahādevastatrāgnirvāyunā saha |candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ ||4||

Adhyaya : 6661

Shloka :   4

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥५॥ ( ऋषयः सर्व एवैते पितामहमुपासते ॥५॥ )
vaikhānasā vālakhilyā vānaprasthā marīcipāḥ |ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ ||5|| ( ṛṣayaḥ sarva evaite pitāmahamupāsate ||5|| )

Adhyaya : 6662

Shloka :   5

ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥६॥
tato'bhigamya sahitāḥ sarva eva maharṣayaḥ |sundopasundayoḥ karma sarvameva śaśaṃsire ||6||

Adhyaya : 6663

Shloka :   6

यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥७॥
yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca |nyavedayaṃstataḥ sarvamakhilena pitāmahe ||7||

Adhyaya : 6664

Shloka :   7

ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥८॥
tato devagaṇāḥ sarve te caiva paramarṣayaḥ |tamevārthaṃ puraskṛtya pitāmahamacodayan ||8||

Adhyaya : 6665

Shloka :   8

ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥९॥
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tadvacastadā |muhūrtamiva sañcintya kartavyasya viniścayam ||9||

Adhyaya : 6666

Shloka :   9

तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ॥१०॥ ( सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥१०॥ )
tayorvadhaṃ samuddiśya viśvakarmāṇamāhvayat |dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ ||10|| ( sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ ||10|| )

Adhyaya : 6667

Shloka :   10

पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥११॥
pitāmahaṃ namaskṛtya tadvākyamabhinandya ca |nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ ||11||

Adhyaya : 6668

Shloka :   11

त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥१२॥
triṣu lokeṣu yatkiñcidbhūtaṃ sthāvarajaṅgamam |samānayaddarśanīyaṃ tattadyatnāttatastataḥ ||12||

Adhyaya : 6669

Shloka :   12

कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥१३ - ग॥
koṭiśaścāpi ratnāni tasyā gātre nyaveśayat |tāṃ ratnasaṅghātamayīmasṛjaddevarūpiṇīm ||13||

Adhyaya : 6670

Shloka :   13

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥१४॥
sā prayatnena mahatā nirmitā viśvakarmaṇā |triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat ||14||

Adhyaya : 6671

Shloka :   14

न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥१५॥
na tasyāḥ sūkṣmamapyasti yadgātre rūpasampadā |na yuktaṃ yatra vā dṛṣṭirna sajjati nirīkṣatām ||15||

Adhyaya : 6672

Shloka :   15

सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥१६॥
sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī |jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca ||16||

Adhyaya : 6673

Shloka :   16

तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥१७॥
tilaṃ tilaṃ samānīya ratnānāṃ yadvinirmitā |tilottametyatastasyā nāma cakre pitāmahaḥ ||17||

Adhyaya : 6674

Shloka :   17

पितामह उवाच॥
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१८॥
gaccha sundopasundābhyāmasurābhyāṃ tilottame |prārthanīyena rūpeṇa kuru bhadre pralobhanam ||18||

Adhyaya : 6675

Shloka :   18

त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥१९॥
tvatkṛte darśanādeva rūpasampatkṛtena vai |virodhaḥ syādyathā tābhyāmanyonyena tathā kuru ||19||

Adhyaya : 6676

Shloka :   19

नारद उवाच॥
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥२०॥
sā tatheti pratijñāya namaskṛtya pitāmaham |cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam ||20||

Adhyaya : 6677

Shloka :   20

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥२१॥
prāṅmukho bhagavānāste dakṣiṇena maheśvaraḥ |devāścaivottareṇāsansarvatastvṛṣayo'bhavan ||21||

Adhyaya : 6678

Shloka :   21

कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥२२॥
kurvantyā tu tayā tatra maṇḍalaṃ tatpradakṣiṇam |indraḥ sthāṇuśca bhagavāndhairyeṇa pratyavasthitau ||22||

Adhyaya : 6679

Shloka :   22

द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥२३॥
draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā |anyadañcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham ||23||

Adhyaya : 6680

Shloka :   23

पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥२४॥
pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham |gatāyāścottaraṃ pārśvamuttaraṃ niḥsṛtaṃ mukham ||24||

Adhyaya : 6681

Shloka :   24

महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥२५॥
mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato'grataḥ |raktāntānāṃ viśālānāṃ sahasraṃ sarvato'bhavat ||25||

Adhyaya : 6682

Shloka :   25

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥२६॥
evaṃ caturmukhaḥ sthāṇurmahādevo'bhavatpurā |tathā sahasranetraśca babhūva balasūdanaḥ ||26||

Adhyaya : 6683

Shloka :   26

तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥२७॥
tathā devanikāyānāmṛṣīṇāṃ caiva sarvaśaḥ |mukhānyabhipravartante yena yāti tilottamā ||27||

Adhyaya : 6684

Shloka :   27

तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥२८॥
tasyā gātre nipatitā teṣāṃ dṛṣṭirmahātmanām |sarveṣāmeva bhūyiṣṭhamṛte devaṃ pitāmaham ||28||

Adhyaya : 6685

Shloka :   28

गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥२९॥
gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ |kṛtamityeva tatkāryaṃ menire rūpasampadā ||29||

Adhyaya : 6686

Shloka :   29

तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥३०॥1.210.32
tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ |sarvānvisarjayāmāsa devānṛṣigaṇāṃśca tān ||30||1.210.32

Adhyaya : 6687

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In