| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥१॥
tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ . jagmustadā parāmārtiṃ dṛṣṭvā tatkadanaṃ mahat ..1..
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥२॥
te'bhijagmurjitakrodhā jitātmāno jitendriyāḥ . pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā ..2..
ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥३॥
tato dadṛśurāsīnaṃ saha devaiḥ pitāmaham . siddhairbrahmarṣibhiścaiva samantātparivāritam ..3..
तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥४॥
tatra devo mahādevastatrāgnirvāyunā saha . candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ ..4..
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥५॥ ( ऋषयः सर्व एवैते पितामहमुपासते ॥५॥ )
vaikhānasā vālakhilyā vānaprasthā marīcipāḥ . ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ ..5.. ( ṛṣayaḥ sarva evaite pitāmahamupāsate ..5.. )
ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥६॥
tato'bhigamya sahitāḥ sarva eva maharṣayaḥ . sundopasundayoḥ karma sarvameva śaśaṃsire ..6..
यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥७॥
yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca . nyavedayaṃstataḥ sarvamakhilena pitāmahe ..7..
ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥८॥
tato devagaṇāḥ sarve te caiva paramarṣayaḥ . tamevārthaṃ puraskṛtya pitāmahamacodayan ..8..
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥९॥
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tadvacastadā . muhūrtamiva sañcintya kartavyasya viniścayam ..9..
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ॥१०॥ ( सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥१०॥ )
tayorvadhaṃ samuddiśya viśvakarmāṇamāhvayat . dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ ..10.. ( sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ ..10.. )
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥११॥
pitāmahaṃ namaskṛtya tadvākyamabhinandya ca . nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ ..11..
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥१२॥
triṣu lokeṣu yatkiñcidbhūtaṃ sthāvarajaṅgamam . samānayaddarśanīyaṃ tattadyatnāttatastataḥ ..12..
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥१३ - ग॥
koṭiśaścāpi ratnāni tasyā gātre nyaveśayat . tāṃ ratnasaṅghātamayīmasṛjaddevarūpiṇīm ..13 - ga..
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥१४॥
sā prayatnena mahatā nirmitā viśvakarmaṇā . triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat ..14..
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥१५॥
na tasyāḥ sūkṣmamapyasti yadgātre rūpasampadā . na yuktaṃ yatra vā dṛṣṭirna sajjati nirīkṣatām ..15..
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥१६॥
sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī . jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca ..16..
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥१७॥
tilaṃ tilaṃ samānīya ratnānāṃ yadvinirmitā . tilottametyatastasyā nāma cakre pitāmahaḥ ..17..
पितामह उवाच॥
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१८॥
gaccha sundopasundābhyāmasurābhyāṃ tilottame . prārthanīyena rūpeṇa kuru bhadre pralobhanam ..18..
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥१९॥
tvatkṛte darśanādeva rūpasampatkṛtena vai . virodhaḥ syādyathā tābhyāmanyonyena tathā kuru ..19..
नारद उवाच॥
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥२०॥
sā tatheti pratijñāya namaskṛtya pitāmaham . cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam ..20..
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥२१॥
prāṅmukho bhagavānāste dakṣiṇena maheśvaraḥ . devāścaivottareṇāsansarvatastvṛṣayo'bhavan ..21..
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥२२॥
kurvantyā tu tayā tatra maṇḍalaṃ tatpradakṣiṇam . indraḥ sthāṇuśca bhagavāndhairyeṇa pratyavasthitau ..22..
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥२३॥
draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā . anyadañcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham ..23..
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥२४॥
pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham . gatāyāścottaraṃ pārśvamuttaraṃ niḥsṛtaṃ mukham ..24..
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥२५॥
mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato'grataḥ . raktāntānāṃ viśālānāṃ sahasraṃ sarvato'bhavat ..25..
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥२६॥
evaṃ caturmukhaḥ sthāṇurmahādevo'bhavatpurā . tathā sahasranetraśca babhūva balasūdanaḥ ..26..
तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥२७॥
tathā devanikāyānāmṛṣīṇāṃ caiva sarvaśaḥ . mukhānyabhipravartante yena yāti tilottamā ..27..
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥२८॥
tasyā gātre nipatitā teṣāṃ dṛṣṭirmahātmanām . sarveṣāmeva bhūyiṣṭhamṛte devaṃ pitāmaham ..28..
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥२९॥
gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ . kṛtamityeva tatkāryaṃ menire rūpasampadā ..29..
तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥३०॥1.210.32
tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ . sarvānvisarjayāmāsa devānṛṣigaṇāṃśca tān ..30..1.210.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In