Mahabharatam

Adi Parva

Adhyaya - 204

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच॥
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥१॥
jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau |kṛtvā trailokyamavyagraṃ kṛtakṛtyau babhūvatuḥ ||1||

Adhyaya : 6689

Shloka :   1

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥२॥
devagandharvayakṣāṇāṃ nāgapārthivarakṣasām |ādāya sarvaratnāni parāṃ tuṣṭimupāgatau ||2||

Adhyaya : 6690

Shloka :   2

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥३॥
yadā na pratiṣeddhārastayoḥ santīha kecana |nirudyogau tadā bhūtvā vijahrāte'marāviva ||3||

Adhyaya : 6691

Shloka :   3

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः । पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥४॥
strībhirmālyaiśca gandhaiśca bhakṣairbhojyaiśca puṣkalaiḥ |pānaiśca vividhairhṛdyaiḥ parāṃ prītimavāpatuḥ ||4||

Adhyaya : 6692

Shloka :   4

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥५॥
antaḥpure vanodyāne parvatopavaneṣu ca |yathepsiteṣu deśeṣu vijahrāte'marāviva ||5||

Adhyaya : 6693

Shloka :   5

ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले । पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥६॥
tataḥ kadācidvindhyasya pṛṣṭhe samaśilātale |puṣpitāgreṣu śāleṣu vihāramabhijagmatuḥ ||6||

Adhyaya : 6694

Shloka :   6

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥७॥
divyeṣu sarvakāmeṣu samānīteṣu tatra tau |varāsaneṣu saṃhṛṣṭau saha strībhirniṣedatuḥ ||7||

Adhyaya : 6695

Shloka :   7

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥८॥
tato vāditranṛttābhyāmupātiṣṭhanta tau striyaḥ |gītaiśca stutisaṃyuktaiḥ prītyarthamupajagmire ||8||

Adhyaya : 6696

Shloka :   8

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥९॥
tatastilottamā tatra vane puṣpāṇi cinvatī |veṣamākṣiptamādhāya raktenaikena vāsasā ||9||

Adhyaya : 6697

Shloka :   9

नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती । शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥१०॥
nadītīreṣu jātānsā karṇikārānvicinvatī |śanairjagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau ||10||

Adhyaya : 6698

Shloka :   10

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥११॥
tau tu pītvā varaṃ pānaṃ madaraktāntalocanau |dṛṣṭvaiva tāṃ varārohāṃ vyathitau sambabhūvatuḥ ||11||

Adhyaya : 6699

Shloka :   11

तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥१२॥
tāvutpatyāsanaṃ hitvā jagmaturyatra sā sthitā |ubhau ca kāmasaṃmattāvubhau prārthayataśca tām ||12||

Adhyaya : 6700

Shloka :   12

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥१३॥
dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā |upasundo'pi jagrāha vāme pāṇau tilottamām ||13||

Adhyaya : 6701

Shloka :   13

वरप्रदानमत्तौ तावौरसेन बलेन च । धनरत्नमदाभ्यां च सुरापानमदेन च ॥१४॥
varapradānamattau tāvaurasena balena ca |dhanaratnamadābhyāṃ ca surāpānamadena ca ||14||

Adhyaya : 6702

Shloka :   14

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्परमथोचतुः ॥१५॥
sarvairetairmadairmattāvanyonyaṃ bhrukuṭīkṛtau |madakāmasamāviṣṭau parasparamathocatuḥ ||15||

Adhyaya : 6703

Shloka :   15

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥१६॥
mama bhāryā tava gururiti sundo'bhyabhāṣata |mama bhāryā tava vadhūrupasundo'bhyabhāṣata ||16||

Adhyaya : 6704

Shloka :   16

नैषा तव ममैषेति तत्र तौ मन्युराविशत् । तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥१७॥
naiṣā tava mamaiṣeti tatra tau manyurāviśat |tasyā hetorgade bhīme tāvubhāvapyagṛhṇatām ||17||

Adhyaya : 6705

Shloka :   17

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥१८॥
tau pragṛhya gade bhīme tasyāḥ kāmena mohitau |ahaṃ pūrvamahaṃ pūrvamityanyonyaṃ nijaghnatuḥ ||18||

Adhyaya : 6706

Shloka :   18

तौ गदाभिहतौ भीमौ पेततुर्धरणीतले । रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥१९॥
tau gadābhihatau bhīmau petaturdharaṇītale |rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau ||19||

Adhyaya : 6707

Shloka :   19

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । पातालमगमत्सर्वो विषादभयकम्पितः ॥२०॥
tatastā vidrutā nāryaḥ sa ca daityagaṇastadā |pātālamagamatsarvo viṣādabhayakampitaḥ ||20||

Adhyaya : 6708

Shloka :   20

ततः पितामहस्तत्र सह देवैर्महर्षिभिः । आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥२१॥
tataḥ pitāmahastatra saha devairmaharṣibhiḥ |ājagāma viśuddhātmā pūjayiṣyaṃstilottamām ||21||

Adhyaya : 6709

Shloka :   21

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह । वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥२२॥
vareṇa chanditā sā tu brahmaṇā prītimeva ha |varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ ||22||

Adhyaya : 6710

Shloka :   22

आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि । तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥२३॥
ādityacaritāँllokānvicariṣyasi bhāmini |tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana ||23||

Adhyaya : 6711

Shloka :   23

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥२४॥
evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ |indre trailokyamādhāya brahmalokaṃ gataḥ prabhuḥ ||24||

Adhyaya : 6712

Shloka :   24

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ॥२५॥
evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau |tilottamārthe saṅkruddhāvanyonyamabhijaghnatuḥ ||25||

Adhyaya : 6713

Shloka :   25

तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् । यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ॥२६॥ ( तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥२६॥ )
tasmādbravīmi vaḥ snehātsarvānbharatasattamān |yathā vo nātra bhedaḥ syātsarveṣāṃ draupadīkṛte ||26|| ( tathā kuruta bhadraṃ vo mama cetpriyamicchatha ||26|| )

Adhyaya : 6714

Shloka :   26

वैशम्पायन उवाच॥
एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ॥२७॥ ( समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥२७॥ )
evamuktā mahātmāno nāradena maharṣiṇā |samayaṃ cakrire rājaṃste'nyonyena samāgatāḥ ||27|| ( samakṣaṃ tasya devarṣernāradasyāmitaujasaḥ ||27|| )

Adhyaya : 6715

Shloka :   27

द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥२८॥
draupadyā naḥ sahāsīnamanyo'nyaṃ yo'bhidarśayet |sa no dvādaśa varṣāṇi brahmacārī vane vaset ||28||

Adhyaya : 6716

Shloka :   28

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥२९॥
kṛte tu samaye tasminpāṇḍavairdharmacāribhiḥ |nārado'pyagamatprīta iṣṭaṃ deśaṃ mahāmuniḥ ||29||

Adhyaya : 6717

Shloka :   29

एवं तैः समयः पूर्वं कृतो नरदचोदितैः । न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥३०॥ 1.211.31
evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ |na cābhidyanta te sārve tadānyonyena bhārata ||30|| 1.211.31

Adhyaya : 6718

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In