श्रुत्वा च एव महा-बाहुः मा भैः इति आह तम् द्विजम् । आयुधानि च यत्र आसन् पाण्डवानाम् महात्मनाम् ॥११॥ ( कृष्णया सह तत्र आसीत् धर्मराजः युधिष्ठिरः ॥११॥ )
TRANSLITERATION
śrutvā ca eva mahā-bāhuḥ mā bhaiḥ iti āha tam dvijam . āyudhāni ca yatra āsan pāṇḍavānām mahātmanām ..11.. ( kṛṣṇayā saha tatra āsīt dharmarājaḥ yudhiṣṭhiraḥ ..11.. )
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥१२॥ ( आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥१२॥ )
PADACHEDA
स प्रवेशाय च अशक्तः गमनाय च पाण्डवः । तस्य च आर्तस्य तैः वाक्यैः चोद्यमानः पुनर् पुनर् ॥१२॥ ( आक्रन्दे तत्र कौन्तेयः चिन्तयामास दुःखितः ॥१२॥ )
TRANSLITERATION
sa praveśāya ca aśaktaḥ gamanāya ca pāṇḍavaḥ . tasya ca ārtasya taiḥ vākyaiḥ codyamānaḥ punar punar ..12.. ( ākrande tatra kaunteyaḥ cintayāmāsa duḥkhitaḥ ..12.. )
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥२६॥ ( सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥२६॥ )
PADACHEDA
प्रमाणम् अस्मि यदि ते मत्तः शृणु वचः अनघ । अनुप्रवेशे यत् वीर कृतवान् त्वम् मम अप्रियम् ॥२६॥ ( सर्वम् तत् अनुजानामि व्यलीकम् न च मे हृदि ॥२६॥ )
TRANSLITERATION
pramāṇam asmi yadi te mattaḥ śṛṇu vacaḥ anagha . anupraveśe yat vīra kṛtavān tvam mama apriyam ..26.. ( sarvam tat anujānāmi vyalīkam na ca me hṛdi ..26.. )