| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥१॥
evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ . vaśe śastrapratāpena kurvanto'nyānmahīkṣitaḥ ..1..
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥२॥
teṣāṃ manujasiṃhānāṃ pañcānāmamitaujasām . babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī ..2..
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥३॥
te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ . babhūva paramaprītā nāgairiva sarasvatī ..3..
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥४॥
vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu . vyavardhankuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ ..4..
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥५॥
atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate . kasyacittaskarāḥ kecijjahrurgā nṛpasattama ..5..
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥६॥
hriyamāṇe dhane tasminbrāhmaṇaḥ krodhamūrcchitaḥ . āgamya khāṇḍavaprasthamudakrośata pāṇḍavān ..6..
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥७॥
hriyate godhanaṃ kṣudrairnṛśaṃsairakṛtātmabhiḥ . prasahya vo'smādviṣayādabhidhāvata pāṇḍavāḥ ..7..
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥८॥
brāhmaṇasya pramattasya havirdhvāṅkṣairvilupyate . śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati ..8..
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥९॥
brāhmaṇasve hṛte corairdharmārthe ca vilopite . rorūyamāṇe ca mayi kriyatāmastradhāraṇam ..9..
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥१०॥
rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ . tāni vākyāni śuśrāva kuntīputro dhanañjayaḥ ..10..
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ॥११॥ ( कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥११॥ )
śrutvā caiva mahābāhurmā bhairityāha taṃ dvijam . āyudhāni ca yatrāsanpāṇḍavānāṃ mahātmanām ..11.. ( kṛṣṇayā saha tatrāsīddharmarājo yudhiṣṭhiraḥ ..11.. )
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥१२॥ ( आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥१२॥ )
sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ . tasya cārtasya tairvākyaiścodyamānaḥ punaḥ punaḥ ..12.. ( ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ ..12.. )
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥१३॥
hriyamāṇe dhane tasminbrāhmaṇasya tapasvinaḥ . aśrupramārjanaṃ tasya kartavyamiti niścitaḥ ..13..
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥१४॥
upaprekṣaṇajo'dharmaḥ sumahānsyānmahīpateḥ . yadyasya rudato dvāri na karomyadya rakṣaṇam ..14..
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥१५॥
anāstikyaṃ ca sarveṣāmasmākamapi rakṣaṇe . pratitiṣṭheta loke'sminnadharmaścaiva no bhavet ..15..
अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥१६॥
anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ . ajātaśatrornṛpatermama caivāpriyaṃ bhavet ..16..
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम ॥१७॥ ( शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥१७॥ )
anupraveśe rājñastu vanavāso bhavenmama . adharmo vā mahānastu vane vā maraṇaṃ mama ..17.. ( śarīrasyāpi nāśena dharma eva viśiṣyate ..17.. )
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः । अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥१८॥
evaṃ viniścitya tataḥ kuntīputro dhanañjayaḥ . anupraviśya rājānamāpṛcchya ca viśāṃ pate ..18..
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥१९॥
dhanurādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata . brāhmaṇāgamyatāṃ śīghraṃ yāvatparadhanaiṣiṇaḥ ..19..
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह । यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥२०॥
na dūre te gatāḥ kṣudrāstāvadgacchāmahe saha . yāvadāvartayāmyadya corahastāddhanaṃ tava ..20..
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥२१॥
so'nusṛtya mahābāhurdhanvī varmī rathī dhvajī . śarairvidhvaṃsitāṃścorānavajitya ca taddhanam ..21..
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरं वीरः सव्यसाची परन्तपः ॥२२॥
brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ . ājagāma puraṃ vīraḥ savyasācī parantapaḥ ..22..
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः । धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥२३॥
so'bhivādya gurūnsarvāṃstaiścāpi pratinanditaḥ . dharmarājamuvācedaṃ vratamādiśyatāṃ mama ..23..
समयः समतिक्रान्तो भवत्संदर्शनान्मया । वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥२४॥
samayaḥ samatikrānto bhavatsaṃdarśanānmayā . vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ ..24..
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् । कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ॥२५॥ ( युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥२५॥ )
ityukto dharmarājastu sahasā vākyamapriyam . kathamityabravīdvācā śokārtaḥ sajjamānayā ..25.. ( yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaramacyutam ..25.. )
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥२६॥ ( सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥२६॥ )
pramāṇamasmi yadi te mattaḥ śṛṇu vaco'nagha . anupraveśe yadvīra kṛtavāṃstvaṃ mamāpriyam ..26.. ( sarvaṃ tadanujānāmi vyalīkaṃ na ca me hṛdi ..26.. )
गुरोरनुप्रवेशो हि नोपघातो यवीयसः । यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥२७॥
guroranupraveśo hi nopaghāto yavīyasaḥ . yavīyaso'nupraveśo jyeṣṭhasya vidhilopakaḥ ..27..
निवर्तस्व महाबाहो कुरुष्व वचनं मम । न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥२८॥
nivartasva mahābāho kuruṣva vacanaṃ mama . na hi te dharmalopo'sti na ca me dharṣaṇā kṛtā ..28..
अर्जुन उवाच॥
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥२९॥
na vyājena careddharmamiti me bhavataḥ śrutam . na satyādvicaliṣyāmi satyenāyudhamālabhe ..29..
वैशम्पायन उवाच॥
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासायोपजगाम ह ॥३०॥1.212.35
so'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ . vane dvādaśa varṣāṇi vāsāyopajagāma ha ..30..1.212.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In