Mahabharatam

Adi Parva

Adhyaya - 206

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् । अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥१॥
taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram |anujagmurmahātmāno brāhmaṇā vedapāragāḥ ||1||

Adhyaya : 6751

Shloka :   1

वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः । चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥२॥
vedavedāṅgavidvāṃsastathaivādhyātmacintakāḥ |caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye ||2||

Adhyaya : 6752

Shloka :   2

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः । दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥३॥
kathakāścāpare rājañśramaṇāśca vanaukasaḥ |divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ ||3||

Adhyaya : 6753

Shloka :   3

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः । वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥४॥
etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ |vṛtaḥ ślakṣṇakathaiḥ prāyānmarudbhiriva vāsavaḥ ||4||

Adhyaya : 6754

Shloka :   4

रमणीयानि चित्राणि वनानि च सरांसि च । सरितः सागरांश्चैव देशानपि च भारत ॥५॥
ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca |saritaḥ sāgarāṃścaiva deśānapi ca bhārata ||5||

Adhyaya : 6755

Shloka :   5

पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ । स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥६॥
puṇyāni caiva tīrthāni dadarśa bharatarṣabha |sa gaṅgādvāramāsādya niveśamakarotprabhuḥ ||6||

Adhyaya : 6756

Shloka :   6

तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय । कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ॥७॥
tatra tasyādbhutaṃ karma śṛṇu me janamejaya |kṛtavānyadviśuddhātmā pāṇḍūnāṃ pravaro rathī ||7||

Adhyaya : 6757

Shloka :   7

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत । अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥८॥
niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata |agnihotrāṇi viprāste prāduścakruranekaśaḥ ||8||

Adhyaya : 6758

Shloka :   8

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च । कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥९॥
teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca |kṛtapuṣpopahāreṣu tīrāntaragateṣu ca ||9||

Adhyaya : 6759

Shloka :   9

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः । शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥१०॥
kṛtābhiṣekairvidvadbhirniyataiḥ satpathi sthitaiḥ |śuśubhe'tīva tadrājangaṅgādvāraṃ mahātmabhiḥ ||10||

Adhyaya : 6760

Shloka :   10

तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः । अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥११॥
tathā paryākule tasminniveśe pāṇḍunandanaḥ |abhiṣekāya kaunteyo gaṅgāmavatatāra ha ||11||

Adhyaya : 6761

Shloka :   11

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् । उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥१२॥
tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān |uttitīrṣurjalādrājannagnikāryacikīrṣayā ||12||

Adhyaya : 6762

Shloka :   12

अपकृष्टो महाबाहुर्नागराजस्य कन्यया । अन्तर्जले महाराज उलूप्या कामयानया ॥१३॥
apakṛṣṭo mahābāhurnāgarājasya kanyayā |antarjale mahārāja ulūpyā kāmayānayā ||13||

Adhyaya : 6763

Shloka :   13

ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् । कौरव्यस्याथ नागस्य भवने परमार्चिते ॥१४॥
dadarśa pāṇḍavastatra pāvakaṃ susamāhitam |kauravyasyātha nāgasya bhavane paramārcite ||14||

Adhyaya : 6764

Shloka :   14

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः । अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥१५॥
tatrāgnikāryaṃ kṛtavānkuntīputro dhanañjayaḥ |aśaṅkamānena hutastenātuṣyaddhutāśanaḥ ||15||

Adhyaya : 6765

Shloka :   15

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा । प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ॥१६॥
agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā |prahasanniva kaunteya idaṃ vacanamabravīt ||16||

Adhyaya : 6766

Shloka :   16

किमिदं साहसं भीरु कृतवत्यसि भामिनि । कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ॥१७॥
kimidaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini |kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā ||17||

Adhyaya : 6767

Shloka :   17

उलूप्युवाच॥
ऐरावतकुले जातः कौरव्यो नाम पन्नगः । तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥१८॥
airāvatakule jātaḥ kauravyo nāma pannagaḥ |tasyāsmi duhitā pārtha ulūpī nāma pannagī ||18||

Adhyaya : 6768

Shloka :   18

साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् । दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ॥१९॥
sāhaṃ tvāmabhiṣekārthamavatīrṇaṃ samudragām |dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrcchitā ||19||

Adhyaya : 6769

Shloka :   19

तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन । अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ॥२०॥
tāṃ māmanaṅgamathitāṃ tvatkṛte kurunandana |ananyāṃ nandayasvādya pradānenātmano rahaḥ ||20||

Adhyaya : 6770

Shloka :   20

अर्जुन उवाच॥
ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् । धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥२१॥
brahmacaryamidaṃ bhadre mama dvādaśavārṣikam |dharmarājena cādiṣṭaṃ nāhamasmi svayaṃvaśaḥ ||21||

Adhyaya : 6771

Shloka :   21

तव चापि प्रियं कर्तुमिच्छामि जलचारिणि । अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ॥२२॥
tava cāpi priyaṃ kartumicchāmi jalacāriṇi |anṛtaṃ noktapūrvaṃ ca mayā kiñcana karhicit ||22||

Adhyaya : 6772

Shloka :   22

कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् । न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ॥२३॥
kathaṃ ca nānṛtaṃ tatsyāttava cāpi priyaṃ bhavet |na ca pīḍyeta me dharmastathā kuryāṃ bhujaṅgame ||23||

Adhyaya : 6773

Shloka :   23

उलूप्युवाच॥
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् । यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥२४॥
jānāmyahaṃ pāṇḍaveya yathā carasi medinīm |yathā ca te brahmacaryamidamādiṣṭavānguruḥ ||24||

Adhyaya : 6774

Shloka :   24

परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति । यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ॥२५॥ ( वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ॥२५॥ )
parasparaṃ vartamānāndrupadasyātmajāṃ prati |yo no'nupraviśenmohātsa no dvādaśavārṣikam ||25|| ( vane caredbrahmacaryamiti vaḥ samayaḥ kṛtaḥ ||25|| )

Adhyaya : 6775

Shloka :   25

तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् । कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ॥२६॥
tadidaṃ draupadīhetoranyonyasya pravāsanam |kṛtaṃ vastatra dharmārthamatra dharmo na duṣyati ||26||

Adhyaya : 6776

Shloka :   26

परित्राणं च कर्तव्यमार्तानां पृथुलोचन । कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥२७॥
paritrāṇaṃ ca kartavyamārtānāṃ pṛthulocana |kṛtvā mama paritrāṇaṃ tava dharmo na lupyate ||27||

Adhyaya : 6777

Shloka :   27

यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः । स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ॥२८॥
yadi vāpyasya dharmasya sūkṣmo'pi syādvyatikramaḥ |sa ca te dharma eva syāddāttvā prāṇānmamārjuna ||28||

Adhyaya : 6778

Shloka :   28

भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो । न करिष्यसि चेदेवं मृतां मामुपधारय ॥२९॥
bhaktāṃ bhajasva māṃ pārtha satāmetanmataṃ prabho |na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya ||29||

Adhyaya : 6779

Shloka :   29

प्राणदानान्महाबाहो चर धर्ममनुत्तमम् । शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ॥३०॥
prāṇadānānmahābāho cara dharmamanuttamam |śaraṇaṃ ca prapannāsmi tvāmadya puruṣottama ||30||

Adhyaya : 6780

Shloka :   30

दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः । साहं शरणमभ्येमि रोरवीमि च दुःखिता ॥३१॥
dīnānanāthānkaunteya parirakṣasi nityaśaḥ |sāhaṃ śaraṇamabhyemi roravīmi ca duḥkhitā ||31||

Adhyaya : 6781

Shloka :   31

याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् । स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥३२॥
yāce tvāmabhikāmāhaṃ tasmātkuru mama priyam |sa tvamātmapradānena sakāmāṃ kartumarhasi ||32||

Adhyaya : 6782

Shloka :   32

वैशम्पायन उवाच॥
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥३३॥
evamuktastu kaunteyaḥ pannageśvarakanyayā |kṛtavāṃstattathā sarvaṃ dharmamuddiśya kāraṇam ||33||

Adhyaya : 6783

Shloka :   33

स नागभवने रात्रिं तामुषित्वा प्रतापवान् । उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥३४॥ 1.213.34
sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān |udite'bhyutthitaḥ sūrye kauravyasya niveśanāt ||34|| 1.213.34

Adhyaya : 6784

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In