दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥१६॥ ( तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥१६॥ )
PADACHEDA
दृष्ट्वा च ताम् वरारोहाम् चकमे चैत्र-वाहिनीम् । अभिगम्य च राजानम् ज्ञापयत् स्वम् प्रयोजनम् ॥१६॥ ( तम् उवाच अथ राजा स सान्त्व-पूर्वम् इदम् वचः ॥१६॥ )
TRANSLITERATION
dṛṣṭvā ca tām varārohām cakame caitra-vāhinīm . abhigamya ca rājānam jñāpayat svam prayojanam ..16.. ( tam uvāca atha rājā sa sāntva-pūrvam idam vacaḥ ..16.. )