Mahabharatam

Adi Parva

Adhyaya - 207

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥१॥
kathayitvā tu tatsarvaṃ brāhmaṇebhyaḥ sa bhārata |prayayau himavatpārśvaṃ tato vajradharātmajaḥ ||1||

Adhyaya : 6786

Shloka :   1

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥२॥
agastyavaṭamāsādya vasiṣṭhasya ca parvatam |bhṛgutuṅge ca kaunteyaḥ kṛtavāñśaucamātmanaḥ ||2||

Adhyaya : 6787

Shloka :   2

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥३॥
pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca |niveśāṃśca dvijātibhyaḥ so'dadatkurusattamaḥ ||3||

Adhyaya : 6788

Shloka :   3

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥४॥
hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ |dṛṣṭavānparvataśreṣṭhaṃ puṇyānyāyatanāni ca ||4||

Adhyaya : 6789

Shloka :   4

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥५॥
avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata |prācīṃ diśamabhiprepsurjagāma bharatarṣabhaḥ ||5||

Adhyaya : 6790

Shloka :   5

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥६॥
ānupūrvyeṇa tīrthāni dṛṣṭavānkurusattamaḥ |nadīṃ cotpalinīṃ ramyāmaraṇyaṃ naimiṣaṃ prati ||6||

Adhyaya : 6791

Shloka :   6

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । महानदीं गयां चैव गङ्गामपि च भारत ॥७॥
nandāmaparanandāṃ ca kauśikīṃ ca yaśasvinīm |mahānadīṃ gayāṃ caiva gaṅgāmapi ca bhārata ||7||

Adhyaya : 6792

Shloka :   7

एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥८॥
evaṃ sarvāṇi tīrthāni paśyamānastathāśramān |ātmanaḥ pāvanaṃ kurvanbrāhmaṇebhyo dadau vasu ||8||

Adhyaya : 6793

Shloka :   8

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । जगाम तानि सर्वाणि तीर्थान्यायतनानि च ॥९॥ ( दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥९॥ )
aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit |jagāma tāni sarvāṇi tīrthānyāyatanāni ca ||9|| ( dṛṣṭvā ca vidhivattāni dhanaṃ cāpi dadau tataḥ ||9|| )

Adhyaya : 6794

Shloka :   9

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥१०॥
kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ |abhyanujñāya kaunteyamupāvartanta bhārata ||10||

Adhyaya : 6795

Shloka :   10

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः । सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥११॥
sa tu tairabhyanujñātaḥ kuntīputro dhanañjayaḥ |sahāyairalpakaiḥ śūraḥ prayayau yena sāgaram ||11||

Adhyaya : 6796

Shloka :   11

स कलिङ्गानतिक्रम्य देशानायतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥१२॥
sa kaliṅgānatikramya deśānāyatanāni ca |dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ ||12||

Adhyaya : 6797

Shloka :   12

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥१३॥
mahendraparvataṃ dṛṣṭvā tāpasairupaśobhitam |samudratīreṇa śanairmaṇalūraṃ jagāma ha ||13||

Adhyaya : 6798

Shloka :   13

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥१४॥ ( मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥१४॥ )
tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca |abhigamya mahābāhurabhyagacchanmahīpatim ||14|| ( maṇalūreśvaraṃ rājandharmajñaṃ citravāhanam ||14|| )

Adhyaya : 6799

Shloka :   14

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥१५॥
tasya citrāṅgadā nāma duhitā cārudarśanā |tāṃ dadarśa pure tasminvicarantīṃ yadṛcchayā ||15||

Adhyaya : 6800

Shloka :   15

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥१६॥ ( तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥१६॥ )
dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm |abhigamya ca rājānaṃ jñāpayatsvaṃ prayojanam ||16|| ( tamuvācātha rājā sa sāntvapūrvamidaṃ vacaḥ ||16|| )

Adhyaya : 6801

Shloka :   16

राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह । अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥१७॥
rājā prabhaṅkaro nāma kule asminbabhūva ha |aputraḥ prasavenārthī tapastepe sa uttamam ||17||

Adhyaya : 6802

Shloka :   17

उग्रेण तपसा तेन प्रणिपातेन शङ्करः । ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥१८॥
ugreṇa tapasā tena praṇipātena śaṅkaraḥ |īśvarastoṣitastena mahādeva umāpatiḥ ||18||

Adhyaya : 6803

Shloka :   18

स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले । एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥१९॥
sa tasmai bhagavānprādādekaikaṃ prasavaṃ kule |ekaikaḥ prasavastasmādbhavatyasminkule sadā ||19||

Adhyaya : 6804

Shloka :   19

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥२०॥
teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire |kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam ||20||

Adhyaya : 6805

Shloka :   20

पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ॥२१॥
putro mameyamiti me bhāvanā puruṣottama |putrikā hetuvidhinā sañjñitā bharatarṣabha ||21||

Adhyaya : 6806

Shloka :   21

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥२२॥
etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatāmiha |etena samayenemāṃ pratigṛhṇīṣva pāṇḍava ||22||

Adhyaya : 6807

Shloka :   22

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥२३॥1.214.26
sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca |uvāsa nagare tasminkaunteyastrihimāḥ samāḥ ||23||1.214.26

Adhyaya : 6808

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In