अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥३॥ ( भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥३॥ )
PADACHEDA
अगस्त्यतीर्थम् सौभद्रम् पौलोमम् च सु पावनम् । कारन्धमम् प्रसन्नम् च हयमेध-फलम् च यत् ॥३॥ ( भारद्वाजस्य तीर्थम् च पाप-प्रशमनम् महत् ॥३॥ )
TRANSLITERATION
agastyatīrtham saubhadram paulomam ca su pāvanam . kārandhamam prasannam ca hayamedha-phalam ca yat ..3.. ( bhāradvājasya tīrtham ca pāpa-praśamanam mahat ..3.. )
गायन्त्यः वै हसन्त्यः च लोभयन्त्यः च तम् द्विजम् । स च ना अस्मासु कृतवान् मनः वीर कथञ्चन ॥२०॥ ( न अकम्पत महा-तेजाः स्थितः तपसि निर्मले ॥२०॥ )
TRANSLITERATION
gāyantyaḥ vai hasantyaḥ ca lobhayantyaḥ ca tam dvijam . sa ca nā asmāsu kṛtavān manaḥ vīra kathañcana ..20.. ( na akampata mahā-tejāḥ sthitaḥ tapasi nirmale ..20.. )