वैशम्पायन उवाच॥
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥१॥
tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ |abhyagacchatsupuṇyāni śobhitāni tapasvibhiḥ ||1||
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥२॥
varjayanti sma tīrthāni pañca tatra tu tāpasāḥ |ācīrṇāni tu yānyāsanpurastāttu tapasvibhiḥ ||2||
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥३॥ ( भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥३॥ )
agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam |kārandhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat ||3|| ( bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat ||3|| )
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥४॥
viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ |dṛṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ ||4||
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥५॥
tapasvinastato'pṛcchatprājñaliḥ kurunandanaḥ |tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ ||5||
तापसा ऊचुः॥
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥६॥
grāhāḥ pañca vasantyeṣu haranti ca tapodhanān |ata etāni varjyante tīrthāni kurunandana ||6||
वैशम्पायन उवाच॥
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥७॥
teṣāṃ śrutvā mahābāhurvāryamāṇastapodhanaiḥ |jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ ||7||
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ॥८॥
tataḥ saubhadramāsādya maharṣestīrthamuttamam |vigāhya tarasā śūraḥ snānaṃ cakre parantapaḥ ||8||
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥९॥
atha taṃ puruṣavyāghramantarjalacaro mahān |nijagrāha jale grāhaḥ kuntīputraṃ dhanañjayam ||9||
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥१०॥
sa tamādāya kaunteyo visphurantaṃ jalecaram |udatiṣṭhanmahābāhurbalena balināṃ varaḥ ||10||
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता ॥११॥ ( दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥११॥ )
utkṛṣṭa eva tu grāhaḥ so'rjunena yaśasvinā |babhūva nārī kalyāṇī sarvābharaṇabhūṣitā ||11|| ( dīpyamānā śriyā rājandivyarūpā manoramā ||11|| )
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥१२॥
tadadbhutaṃ mahaddṛṣṭvā kuntīputro dhanañjayaḥ |tāṃ striyaṃ paramaprīta idaṃ vacanamabravīt ||12||
का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥१३॥
kā vai tvamasi kalyāṇi kuto vāsi jalecarī |kimarthaṃ ca mahatpāpamidaṃ kṛtavatī purā ||13||
नार्युवाच॥
अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥१४॥
apsarāsmi mahābāho devāraṇyavicāriṇī |iṣṭā dhanapaternityaṃ vargā nāma mahābala ||14||
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥१५॥
mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ |tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam ||15||
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥१६॥
tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam |rūpavantamadhīyānamekamekāntacāriṇam ||16||
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥१७॥
tasya vai tapasā rājaṃstadvanaṃ tejasāvṛtam |āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat ||17||
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥१८॥
tasya dṛṣṭvā tapastādṛgrūpaṃ cādbhutadarśanam |avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā ||18||
अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥१९॥
ahaṃ ca saurabheyī ca samīcī budbudā latā |yaugapadyena taṃ vipramabhyagacchāma bhārata ||19||
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथञ्चन ॥२०॥ ( नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥२०॥ )
gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam |sa ca nāsmāsu kṛtavānmano vīra kathañcana ||20|| ( nākampata mahātejāḥ sthitastapasi nirmale ||20|| )
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥२१॥1.215.23
so'śapatkupito'smāṃstu brāhmaṇaḥ kṣatriyarṣabha |grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ ||21||1.215.23
ॐ श्री परमात्मने नमः