| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥१॥
tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ . abhyagacchatsupuṇyāni śobhitāni tapasvibhiḥ ..1..
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥२॥
varjayanti sma tīrthāni pañca tatra tu tāpasāḥ . ācīrṇāni tu yānyāsanpurastāttu tapasvibhiḥ ..2..
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥३॥ ( भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥३॥ )
agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam . kārandhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat ..3.. ( bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat ..3.. )
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥४॥
viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ . dṛṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ ..4..
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥५॥
tapasvinastato'pṛcchatprājñaliḥ kurunandanaḥ . tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ ..5..
तापसा ऊचुः॥
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥६॥
grāhāḥ pañca vasantyeṣu haranti ca tapodhanān . ata etāni varjyante tīrthāni kurunandana ..6..
वैशम्पायन उवाच॥
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥७॥
teṣāṃ śrutvā mahābāhurvāryamāṇastapodhanaiḥ . jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ ..7..
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ॥८॥
tataḥ saubhadramāsādya maharṣestīrthamuttamam . vigāhya tarasā śūraḥ snānaṃ cakre parantapaḥ ..8..
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥९॥
atha taṃ puruṣavyāghramantarjalacaro mahān . nijagrāha jale grāhaḥ kuntīputraṃ dhanañjayam ..9..
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥१०॥
sa tamādāya kaunteyo visphurantaṃ jalecaram . udatiṣṭhanmahābāhurbalena balināṃ varaḥ ..10..
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता ॥११॥ ( दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥११॥ )
utkṛṣṭa eva tu grāhaḥ so'rjunena yaśasvinā . babhūva nārī kalyāṇī sarvābharaṇabhūṣitā ..11.. ( dīpyamānā śriyā rājandivyarūpā manoramā ..11.. )
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥१२॥
tadadbhutaṃ mahaddṛṣṭvā kuntīputro dhanañjayaḥ . tāṃ striyaṃ paramaprīta idaṃ vacanamabravīt ..12..
का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥१३॥
kā vai tvamasi kalyāṇi kuto vāsi jalecarī . kimarthaṃ ca mahatpāpamidaṃ kṛtavatī purā ..13..
नार्युवाच॥
अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥१४॥
apsarāsmi mahābāho devāraṇyavicāriṇī . iṣṭā dhanapaternityaṃ vargā nāma mahābala ..14..
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥१५॥
mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ . tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam ..15..
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥१६॥
tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam . rūpavantamadhīyānamekamekāntacāriṇam ..16..
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥१७॥
tasya vai tapasā rājaṃstadvanaṃ tejasāvṛtam . āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat ..17..
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥१८॥
tasya dṛṣṭvā tapastādṛgrūpaṃ cādbhutadarśanam . avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā ..18..
अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥१९॥
ahaṃ ca saurabheyī ca samīcī budbudā latā . yaugapadyena taṃ vipramabhyagacchāma bhārata ..19..
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथञ्चन ॥२०॥ ( नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥२०॥ )
gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam . sa ca nāsmāsu kṛtavānmano vīra kathañcana ..20.. ( nākampata mahātejāḥ sthitastapasi nirmale ..20.. )
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥२१॥1.215.23
so'śapatkupito'smāṃstu brāhmaṇaḥ kṣatriyarṣabha . grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ ..21..1.215.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In