Mahabharatam

Adi Parva

Adhyaya - 209

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वर्गोवाच॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम । आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥१॥
tato vayaṃ pravyathitāḥ sarvā bharatasattama |āyāma śaraṇaṃ vipraṃ taṃ tapodhanamacyutam ||1||

Adhyaya : 6832

Shloka :   1

रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥२॥
rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ |ayuktaṃ kṛtavatyaḥ sma kṣantumarhasi no dvija ||2||

Adhyaya : 6833

Shloka :   2

एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन । यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥३॥
eṣa eva vadho'smākaṃ suparyāptastapodhana |yadvayaṃ saṃśitātmānaṃ pralobdhuṃ tvāmihāgatāḥ ||3||

Adhyaya : 6834

Shloka :   3

अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः । तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥४॥
avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ |tasmāddharmeṇa dharmajña nāsmānhiṃsitumarhasi ||4||

Adhyaya : 6835

Shloka :   4

सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते । सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥५॥
sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate |satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām ||5||

Adhyaya : 6836

Shloka :   5

शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् । शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥६॥
śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam |śaraṇaṃ tvāṃ prapannāḥ sma tasmāttvaṃ kṣantumarhasi ||6||

Adhyaya : 6837

Shloka :   6

वैशम्पायन उवाच॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् । प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥७॥
evamuktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt |prasādaṃ kṛtavānvīra ravisomasamaprabhaḥ ||7||

Adhyaya : 6838

Shloka :   7

ब्राह्मण उवाच॥
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् । परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥८॥
śataṃ sahasraṃ viśvaṃ ca sarvamakṣayavācakam |parimāṇaṃ śataṃ tvetannaitadakṣayavācakam ||8||

Adhyaya : 6839

Shloka :   8

यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले । उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥९॥
yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñjale |utkarṣati jalātkaścitsthalaṃ puruṣasattamaḥ ||9||

Adhyaya : 6840

Shloka :   9

तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ । अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥१०॥
tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha |anṛtaṃ noktapūrvaṃ me hasatāpi kadācana ||10||

Adhyaya : 6841

Shloka :   10

तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ॥११॥ ( पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥११॥ )
tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha |nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ ||11|| ( puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām ||11|| )

Adhyaya : 6842

Shloka :   11

वर्गोवाच॥
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् । अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥१२॥
tato'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam |acintayāmopasṛtya tasmāddeśātsuduḥkhitāḥ ||12||

Adhyaya : 6843

Shloka :   12

क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् । समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥१३॥
kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram |samāgacchema yo nastadrūpamāpādayetpunaḥ ||13||

Adhyaya : 6844

Shloka :   13

ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत । दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥१४॥
tā vayaṃ cintayitvaivaṃ muhūrtādiva bhārata |dṛṣṭavatyo mahābhāgaṃ devarṣimuta nāradam ||14||

Adhyaya : 6845

Shloka :   14

सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् । अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥१५॥
sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣimamitadyutim |abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ ||15||

Adhyaya : 6846

Shloka :   15

स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् । श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥१६॥
sa no'pṛcchadduḥkhamūlamuktavatyo vayaṃ ca tat |śrutvā tacca yathāvṛttamidaṃ vacanamabravīt ||16||

Adhyaya : 6847

Shloka :   16

दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥१७॥
dakṣiṇe sāgarānūpe pañca tīrthāni santi vai |puṇyāni ramaṇīyāni tāni gacchata māciram ||17||

Adhyaya : 6848

Shloka :   17

तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः । मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥१८॥
tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanañjayaḥ |mokṣayiṣyati śuddhātmā duḥkhādasmānna saṃśayaḥ ||18||

Adhyaya : 6849

Shloka :   18

तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥१९॥
tasya sarvā vayaṃ vīra śrutvā vākyamihāgatāḥ |tadidaṃ satyamevādya mokṣitāhaṃ tvayānagha ||19||

Adhyaya : 6850

Shloka :   19

एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः । कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥२०॥
etāstu mama vai sakhyaścatasro'nyā jale sthitāḥ |kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya ||20||

Adhyaya : 6851

Shloka :   20

वैशम्पायन उवाच॥
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते । तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥२१॥
tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate |tasmācchāpādadīnātmā mokṣayāmāsa vīryavān ||21||

Adhyaya : 6852

Shloka :   21

उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् । तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥२२॥
utthāya ca jalāttasmātpratilabhya vapuḥ svakam |tāstadāpsaraso rājannadṛśyanta yathā purā ||22||

Adhyaya : 6853

Shloka :   22

तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः । चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥२३॥
tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ |citrāṅgadāṃ punardraṣṭuṃ maṇalūrapuraṃ yayau ||23||

Adhyaya : 6854

Shloka :   23

तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् । तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥२४॥1.216.24
tasyāmajanayatputraṃ rājānaṃ babhruvāhanam |taṃ dṛṣṭvā pāṇḍavo rājangokarṇamabhito'gamat ||24||1.216.24

Adhyaya : 6855

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In