Mahabharatam

Adi Parva

Adhyaya - 21

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
ततः कामगमः पक्षी महावीर्यो महाबलः । मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥१॥
tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ |māturantikamāgacchatparaṃ tīraṃ mahodadheḥ ||1||

Adhyaya : 1003

Shloka :   1

यत्र सा विनता तस्मिन्पणितेन पराजिता । अतीव दुःखसन्तप्ता दासीभावमुपागता ॥२॥
yatra sā vinatā tasminpaṇitena parājitā |atīva duḥkhasantaptā dāsībhāvamupāgatā ||2||

Adhyaya : 1004

Shloka :   2

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ । काल आहूय वचनं कद्रूरिदमभाषत ॥३॥
tataḥ kadācidvinatāṃ pravaṇāṃ putrasaṃnidhau |kāla āhūya vacanaṃ kadrūridamabhāṣata ||3||

Adhyaya : 1005

Shloka :   3

नागानामालयं भद्रे सुरम्यं रमणीयकम् । समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥४॥
nāgānāmālayaṃ bhadre suramyaṃ ramaṇīyakam |samudrakukṣāvekānte tatra māṃ vinate vaha ||4||

Adhyaya : 1006

Shloka :   4

ततः सुपर्णमाता तामवहत्सर्पमातरम् । पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥५॥
tataḥ suparṇamātā tāmavahatsarpamātaram |pannagāngaruḍaścāpi māturvacanacoditaḥ ||5||

Adhyaya : 1007

Shloka :   5

स सूर्यस्याभितो याति वैनतेयो विहङ्गमः । सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥६॥ ( तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥६॥ )
sa sūryasyābhito yāti vainateyo vihaṅgamaḥ |sūryaraśmiparītāśca mūrcchitāḥ pannagābhavan ||6|| ( tadavasthānsutāndṛṣṭvā kadrūḥ śakramathāstuvat ||6|| )

Adhyaya : 1008

Shloka :   6

नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥७॥
namaste devadeveśa namaste balasūdana |namucighna namaste'stu sahasrākṣa śacīpate ||7||

Adhyaya : 1009

Shloka :   7

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव । त्वमेव परमं त्राणमस्माकममरोत्तम ॥८॥
sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava |tvameva paramaṃ trāṇamasmākamamarottama ||8||

Adhyaya : 1010

Shloka :   8

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥९॥
īśo hyasi payaḥ sraṣṭuṃ tvamanalpaṃ puraṃdara |tvameva meghastvaṃ vāyustvamagnirvaidyuto'mbare ||9||

Adhyaya : 1011

Shloka :   9

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥१०॥
tvamabhraghanavikṣeptā tvāmevāhuḥ punarghanam |tvaṃ vajramatulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ ||10||

Adhyaya : 1012

Shloka :   10

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः । त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥११॥
sraṣṭā tvameva lokānāṃ saṃhartā cāparājitaḥ |tvaṃ jyotiḥ sarvabhūtānāṃ tvamādityo vibhāvasuḥ ||11||

Adhyaya : 1013

Shloka :   11

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥१२॥
tvaṃ mahadbhūtamāścaryaṃ tvaṃ rājā tvaṃ surottamaḥ |tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam ||12||

Adhyaya : 1014

Shloka :   12

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः । त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥१३॥
tvaṃ sarvamamṛtaṃ deva tvaṃ somaḥ paramārcitaḥ |tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ ||13||

Adhyaya : 1015

Shloka :   13

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥१४॥
śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā |saṃvatsarartavo māsā rajanyaśca dināni ca ||14||

Adhyaya : 1016

Shloka :   14

त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा । महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥१५॥
tvamuttamā sagirivanā vasundharā; sabhāskaraṃ vitimiramambaraṃ tathā |mahodadhiḥ satimitimiṅgilastathā; mahormimānbahumakaro jhaṣālayaḥ ||15||

Adhyaya : 1017

Shloka :   15

महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः । अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥१६॥
mahadyaśastvamiti sadābhipūjyase; manīṣibhirmuditamanā maharṣibhiḥ |abhiṣṭutaḥ pibasi ca somamadhvare; vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye ||16||

Adhyaya : 1018

Shloka :   16

त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च । त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥१७॥ 1.25.17
tvaṃ vipraiḥ satatamihejyase phalārthaṃ; vedāṅgeṣvatulabalaugha gīyase ca |tvaddhetoryajanaparāyaṇā dvijendrā; vedāṅgānyabhigamayanti sarvavedaiḥ ||17|| 1.25.17

Adhyaya : 1019

Shloka :   17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In