| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततः कामगमः पक्षी महावीर्यो महाबलः । मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥१॥
tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ . māturantikamāgacchatparaṃ tīraṃ mahodadheḥ ..1..
यत्र सा विनता तस्मिन्पणितेन पराजिता । अतीव दुःखसन्तप्ता दासीभावमुपागता ॥२॥
yatra sā vinatā tasminpaṇitena parājitā . atīva duḥkhasantaptā dāsībhāvamupāgatā ..2..
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ । काल आहूय वचनं कद्रूरिदमभाषत ॥३॥
tataḥ kadācidvinatāṃ pravaṇāṃ putrasaṃnidhau . kāla āhūya vacanaṃ kadrūridamabhāṣata ..3..
नागानामालयं भद्रे सुरम्यं रमणीयकम् । समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥४॥
nāgānāmālayaṃ bhadre suramyaṃ ramaṇīyakam . samudrakukṣāvekānte tatra māṃ vinate vaha ..4..
ततः सुपर्णमाता तामवहत्सर्पमातरम् । पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥५॥
tataḥ suparṇamātā tāmavahatsarpamātaram . pannagāngaruḍaścāpi māturvacanacoditaḥ ..5..
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः । सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥६॥ ( तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥६॥ )
sa sūryasyābhito yāti vainateyo vihaṅgamaḥ . sūryaraśmiparītāśca mūrcchitāḥ pannagābhavan ..6.. ( tadavasthānsutāndṛṣṭvā kadrūḥ śakramathāstuvat ..6.. )
नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥७॥
namaste devadeveśa namaste balasūdana . namucighna namaste'stu sahasrākṣa śacīpate ..7..
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव । त्वमेव परमं त्राणमस्माकममरोत्तम ॥८॥
sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava . tvameva paramaṃ trāṇamasmākamamarottama ..8..
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥९॥
īśo hyasi payaḥ sraṣṭuṃ tvamanalpaṃ puraṃdara . tvameva meghastvaṃ vāyustvamagnirvaidyuto'mbare ..9..
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥१०॥
tvamabhraghanavikṣeptā tvāmevāhuḥ punarghanam . tvaṃ vajramatulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ ..10..
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः । त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥११॥
sraṣṭā tvameva lokānāṃ saṃhartā cāparājitaḥ . tvaṃ jyotiḥ sarvabhūtānāṃ tvamādityo vibhāvasuḥ ..11..
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥१२॥
tvaṃ mahadbhūtamāścaryaṃ tvaṃ rājā tvaṃ surottamaḥ . tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam ..12..
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः । त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥१३॥
tvaṃ sarvamamṛtaṃ deva tvaṃ somaḥ paramārcitaḥ . tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ ..13..
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥१४॥
śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā . saṃvatsarartavo māsā rajanyaśca dināni ca ..14..
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा । महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥१५॥
tvamuttamā sagirivanā vasundharā; sabhāskaraṃ vitimiramambaraṃ tathā . mahodadhiḥ satimitimiṅgilastathā; mahormimānbahumakaro jhaṣālayaḥ ..15..
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः । अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥१६॥
mahadyaśastvamiti sadābhipūjyase; manīṣibhirmuditamanā maharṣibhiḥ . abhiṣṭutaḥ pibasi ca somamadhvare; vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye ..16..
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च । त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥१७॥ 1.25.17
tvaṃ vipraiḥ satatamihejyase phalārthaṃ; vedāṅgeṣvatulabalaugha gīyase ca . tvaddhetoryajanaparāyaṇā dvijendrā; vedāṅgānyabhigamayanti sarvavedaiḥ ..17.. 1.25.17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In