Mahabharatam

Adi Parva

Adhyaya - 210

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥१॥
so'parānteṣu tīrthāni puṇyānyāyatanāni ca |sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ ||1||

Adhyaya : 6857

Shloka :   1

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥२॥
samudre paścime yāni tīrthānyāyatanāni ca |tāni sarvāṇi gatvā sa prabhāsamupajagmivān ||2||

Adhyaya : 6858

Shloka :   2

प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥३॥
prabhāsadeśaṃ samprāptaṃ bībhatsumaparājitam |tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ ||3||

Adhyaya : 6859

Shloka :   3

ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः । ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥४॥
tato'bhyagacchatkaunteyamajñāto nāma mādhavaḥ |dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau ||4||

Adhyaya : 6860

Shloka :   4

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥५॥
tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane |āstāṃ priyasakhāyau tau naranārāyaṇāvṛṣī ||5||

Adhyaya : 6861

Shloka :   5

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥६॥
tato'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata |kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta ||6||

Adhyaya : 6862

Shloka :   6

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा । श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥७॥
tato'rjuno yathāvṛttaṃ sarvamākhyātavāṃstadā |śrutvovāca ca vārṣṇeya evametaditi prabhuḥ ||7||

Adhyaya : 6863

Shloka :   7

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । महीधरं रैवतकं वासायैवाभिजग्मतुः ॥८॥
tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau |mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ ||8||

Adhyaya : 6864

Shloka :   8

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥९॥
pūrvameva tu kṛṣṇasya vacanāttaṃ mahīdharam |puruṣāḥ samalañcakrurupajahruśca bhojanam ||9||

Adhyaya : 6865

Shloka :   9

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥१०॥
pratigṛhyārjunaḥ sarvamupabhujya ca pāṇḍavaḥ |sahaiva vāsudevena dṛṣṭavānnaṭanartakān ||10||

Adhyaya : 6866

Shloka :   10

अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः । सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥११॥
abhyanujñāpya tānsarvānarcayitvā ca pāṇḍavaḥ |satkṛtaṃ śayanaṃ divyamabhyagacchanmahādyutiḥ ||11||

Adhyaya : 6867

Shloka :   11

तीर्थानां दर्शनं चैव पर्वतानां च भारत । आपगानां वनानां च कथयामास सात्वते ॥१२॥
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata |āpagānāṃ vanānāṃ ca kathayāmāsa sātvate ||12||

Adhyaya : 6868

Shloka :   12

स कथाः कथयन्नेव निद्रया जनमेजय । कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥१३॥
sa kathāḥ kathayanneva nidrayā janamejaya |kaunteyo'pahṛtastasmiñśayane svargasaṃmite ||13||

Adhyaya : 6869

Shloka :   13

मधुरेण स गीतेन वीणाशब्देन चानघ । प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥१४॥
madhureṇa sa gītena vīṇāśabdena cānagha |prabodhyamāno bubudhe stutibhirmaṅgalaistathā ||14||

Adhyaya : 6870

Shloka :   14

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥१५॥
sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ |rathena kāñcanāṅgena dvārakāmabhijagmivān ||15||

Adhyaya : 6871

Shloka :   15

अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥१६॥
alaṅkṛtā dvārakā tu babhūva janamejaya |kuntīsutasya pūjārthamapi niṣkuṭakeṣvapi ||16||

Adhyaya : 6872

Shloka :   16

दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः । नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥१७॥
didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ |narendramārgamājagmustūrṇaṃ śatasahasraśaḥ ||17||

Adhyaya : 6873

Shloka :   17

अवलोकेषु नारीणां सहस्राणि शतानि च । भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥१८॥
avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca |bhojavṛṣṇyandhakānāṃ ca samavāyo mahānabhūt ||18||

Adhyaya : 6874

Shloka :   18

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥१९॥
sa tathā satkṛtaḥ sarvairbhojavṛṣṇyandhakātmajaiḥ |abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ ||19||

Adhyaya : 6875

Shloka :   19

कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः । समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥२०॥
kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ |samānavayasaḥ sarvānāśliṣya sa punaḥ punaḥ ||20||

Adhyaya : 6876

Shloka :   20

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥२१॥ 1.217.21
kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte |uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ ||21|| 1.217.21

Adhyaya : 6877

Shloka :   21

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In