| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥१॥
so'parānteṣu tīrthāni puṇyānyāyatanāni ca . sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ ..1..
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥२॥
samudre paścime yāni tīrthānyāyatanāni ca . tāni sarvāṇi gatvā sa prabhāsamupajagmivān ..2..
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥३॥
prabhāsadeśaṃ samprāptaṃ bībhatsumaparājitam . tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ ..3..
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः । ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥४॥
tato'bhyagacchatkaunteyamajñāto nāma mādhavaḥ . dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau ..4..
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥५॥
tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane . āstāṃ priyasakhāyau tau naranārāyaṇāvṛṣī ..5..
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥६॥
tato'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata . kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta ..6..
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा । श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥७॥
tato'rjuno yathāvṛttaṃ sarvamākhyātavāṃstadā . śrutvovāca ca vārṣṇeya evametaditi prabhuḥ ..7..
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । महीधरं रैवतकं वासायैवाभिजग्मतुः ॥८॥
tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau . mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ ..8..
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥९॥
pūrvameva tu kṛṣṇasya vacanāttaṃ mahīdharam . puruṣāḥ samalañcakrurupajahruśca bhojanam ..9..
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥१०॥
pratigṛhyārjunaḥ sarvamupabhujya ca pāṇḍavaḥ . sahaiva vāsudevena dṛṣṭavānnaṭanartakān ..10..
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः । सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥११॥
abhyanujñāpya tānsarvānarcayitvā ca pāṇḍavaḥ . satkṛtaṃ śayanaṃ divyamabhyagacchanmahādyutiḥ ..11..
तीर्थानां दर्शनं चैव पर्वतानां च भारत । आपगानां वनानां च कथयामास सात्वते ॥१२॥
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata . āpagānāṃ vanānāṃ ca kathayāmāsa sātvate ..12..
स कथाः कथयन्नेव निद्रया जनमेजय । कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥१३॥
sa kathāḥ kathayanneva nidrayā janamejaya . kaunteyo'pahṛtastasmiñśayane svargasaṃmite ..13..
मधुरेण स गीतेन वीणाशब्देन चानघ । प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥१४॥
madhureṇa sa gītena vīṇāśabdena cānagha . prabodhyamāno bubudhe stutibhirmaṅgalaistathā ..14..
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥१५॥
sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ . rathena kāñcanāṅgena dvārakāmabhijagmivān ..15..
अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥१६॥
alaṅkṛtā dvārakā tu babhūva janamejaya . kuntīsutasya pūjārthamapi niṣkuṭakeṣvapi ..16..
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः । नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥१७॥
didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ . narendramārgamājagmustūrṇaṃ śatasahasraśaḥ ..17..
अवलोकेषु नारीणां सहस्राणि शतानि च । भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥१८॥
avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca . bhojavṛṣṇyandhakānāṃ ca samavāyo mahānabhūt ..18..
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥१९॥
sa tathā satkṛtaḥ sarvairbhojavṛṣṇyandhakātmajaiḥ . abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ ..19..
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः । समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥२०॥
kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ . samānavayasaḥ sarvānāśliṣya sa punaḥ punaḥ ..20..
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥२१॥ 1.217.21
kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte . uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ ..21.. 1.217.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In