Mahabharatam

Adi Parva

Adhyaya - 211

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ । वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥१॥
tataḥ katipayāhasya tasminraivatake girau |vṛṣṇyandhakānāmabhavatsumahānutsavo nṛpa ||1||

Adhyaya : 6879

Shloka :   1

तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः । भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥२॥
tatra dānaṃ dadurvīrā brāhmaṇānāṃ sahasraśaḥ |bhojavṛṣṇyandhakāścaiva mahe tasya girestadā ||2||

Adhyaya : 6880

Shloka :   2

प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः । स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥३॥
prāsādai ratnacitraiśca girestasya samantataḥ |sa deśaḥ śobhito rājandīpavṛkṣaiśca sarvaśaḥ ||3||

Adhyaya : 6881

Shloka :   3

वादित्राणि च तत्र स्म वादकाः समवादयन् । ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥४॥
vāditrāṇi ca tatra sma vādakāḥ samavādayan |nanṛturnartakāścaiva jagurgānāni gāyanāḥ ||4||

Adhyaya : 6882

Shloka :   4

अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः । यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥५॥
alaṅkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ |yānairhāṭakacitrāṅgaiścañcūryante sma sarvaśaḥ ||5||

Adhyaya : 6883

Shloka :   5

पौराश्च पादचारेण यानैरुच्चावचैस्तथा । सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥६॥
paurāśca pādacāreṇa yānairuccāvacaistathā |sadārāḥ sānuyātrāśca śataśo'tha sahasraśaḥ ||6||

Adhyaya : 6884

Shloka :   6

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः । अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥७॥
tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ |anugamyamāno gandharvairacarattatra bhārata ||7||

Adhyaya : 6885

Shloka :   7

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् । उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥८॥
tathaiva rājā vṛṣṇīnāmugrasenaḥ pratāpavān |upagīyamāno gandharvaiḥ strīsahasrasahāyavān ||8||

Adhyaya : 6886

Shloka :   8

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ । दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥९॥
raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau |divyamālyāmbaradharau vijahrāte'marāviva ||9||

Adhyaya : 6887

Shloka :   9

अक्रूरः सारणश्चैव गदो भानुर्विडूरथः । निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥१०॥
akrūraḥ sāraṇaścaiva gado bhānurviḍūrathaḥ |niśaṭhaścārudeṣṇaśca pṛthurvipṛthureva ca ||10||

Adhyaya : 6888

Shloka :   10

सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ । हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥११॥
satyakaḥ sātyakiścaiva bhaṅgakārasahācarau |hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ ||11||

Adhyaya : 6889

Shloka :   11

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् । तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥१२॥
ete parivṛtāḥ strībhirgandharvaiśca pṛthakpṛthak |tamutsavaṃ raivatake śobhayāṃ cakrire tadā ||12||

Adhyaya : 6890

Shloka :   12

तदा कोलाहले तस्मिन्वर्तमाने महाशुभे । वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥१३॥
tadā kolāhale tasminvartamāne mahāśubhe |vāsudevaśca pārthaśca sahitau parijagmatuḥ ||13||

Adhyaya : 6891

Shloka :   13

तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् । अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥१४॥
tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām |alaṅkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā ||14||

Adhyaya : 6892

Shloka :   14

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत । तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥१५॥
dṛṣṭvaiva tāmarjunasya kandarpaḥ samajāyata |taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārthamalakṣayat ||15||

Adhyaya : 6893

Shloka :   15

अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत । वनेचरस्य किमिदं कामेनालोड्यते मनः ॥१६॥
athābravītpuṣkarākṣaḥ prahasanniva bhārata |vanecarasya kimidaṃ kāmenāloḍyate manaḥ ||16||

Adhyaya : 6894

Shloka :   16

ममैषा भगिनी पार्थ सारणस्य सहोदरा । यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥१७॥
mamaiṣā bhaginī pārtha sāraṇasya sahodarā |yadi te vartate buddhirvakṣyāmi pitaraṃ svayam ||17||

Adhyaya : 6895

Shloka :   17

अर्जुन उवाच॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ॥१८॥
duhitā vasudevasya vāsudevasya ca svasā |rūpeṇa caiva sampannā kamivaiṣā na mohayet ||18||

Adhyaya : 6896

Shloka :   18

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् । यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥१९॥
kṛtameva tu kalyāṇaṃ sarvaṃ mama bhaveddhruvam |yadi syānmama vārṣṇeyī mahiṣīyaṃ svasā tava ||19||

Adhyaya : 6897

Shloka :   19

प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन । आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥२०॥
prāptau tu ka upāyaḥ syāttadbravīhi janārdana |āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat ||20||

Adhyaya : 6898

Shloka :   20

वासुदेव उवाच॥
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ । स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥२१॥
svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha |sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ ||21||

Adhyaya : 6899

Shloka :   21

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते । विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥२२॥
prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate |vivāhahetoḥ śūrāṇāmiti dharmavido viduḥ ||22||

Adhyaya : 6900

Shloka :   22

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥२३॥
sa tvamarjuna kalyāṇīṃ prasahya bhaginīṃ mama |hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam ||23||

Adhyaya : 6901

Shloka :   23

वैशम्पायन उवाच॥
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् । शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥२४॥
tato'rjunaśca kṛṣṇaśca viniścityetikṛtyatām |śīghragānpuruṣānrājanpreṣayāmāsatustadā ||24||

Adhyaya : 6902

Shloka :   24

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै । श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥२५॥1.218.25
dharmarājāya tatsarvamindraprasthagatāya vai |śrutvaiva ca mahābāhuranujajñe sa pāṇḍavaḥ ||25||1.218.25

Adhyaya : 6903

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In