वैशम्पायन उवाच॥
ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । गतां रैवतके कन्यां विदित्वा जनमेजय ॥१॥
tataḥ saṃvādite tasminnanujñāto dhanañjayaḥ |gatāṃ raivatake kanyāṃ viditvā janamejaya ||1||
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥२॥
vāsudevābhyanujñātaḥ kathayitvetikṛtyatām |kṛṣṇasya matamājñāya prayayau bharatarṣabhaḥ ||2||
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥३॥
rathena kāñcanāṅgena kalpitena yathāvidhi |sainyasugrīvayuktena kiṅkiṇījālamālinā ||3||
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥४॥
sarvaśastropapannena jīmūtaravanādinā |jvalitāgniprakāśena dviṣatāṃ harṣaghātinā ||4||
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । मृगयाव्यपदेशेन यौगपद्येन भारत ॥५॥
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān |mṛgayāvyapadeśena yaugapadyena bhārata ||5||
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् । दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥६॥
subhadrā tvatha śailendramabhyarcya saha raivatam |daivatāni ca sarvāṇi brāhmaṇānsvasti vācya ca ||6||
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति । तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥७॥
pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati |tāmabhidrutya kaunteyaḥ prasahyāropayadratham ||7||
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥८॥
tataḥ sa puruṣavyāghrastāmādāya śucismitām |rathenākāśagenaiva prayayau svapuraṃ prati ||8||
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः । विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥९॥
hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ |vikrośanprādravatsarvo dvārakāmabhitaḥ purīm ||9||
ते समासाद्य सहिताः सुधर्मामभितः सभाम् । सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥१०॥
te samāsādya sahitāḥ sudharmāmabhitaḥ sabhām |sabhāpālasya tatsarvamācakhyuḥ pārthavikramam ||10||
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः । समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥११॥
teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ |samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām ||11||
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । अन्नपानमपास्याथ समापेतुः सभां ततः ॥१२॥
kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā |annapānamapāsyātha samāpetuḥ sabhāṃ tataḥ ||12||
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥१३॥
tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca |maṇividrumacitrāṇi jvalitāgniprabhāṇi ca ||13||
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥१४ ॥
bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ |siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ ||14||
तेषां समुपविष्टानां देवानामिव संनये । आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥१५॥
teṣāṃ samupaviṣṭānāṃ devānāmiva saṃnaye |ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ ||15||
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः । अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥१६॥
tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ |amṛṣyamāṇāḥ pārthasya samutpeturahaṅkṛtāḥ ||16||
योजयध्वं रथानाशु प्रासानाहरतेति च । धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥१७॥
yojayadhvaṃ rathānāśu prāsānāharateti ca |dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca ||17||
सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च । स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥१८॥
sūtānuccukruśuḥ keccidrathānyojayateti ca |svayaṃ ca turagānkecinninyurhemavibhūṣitān ||18||
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ॥१९॥
ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca |abhikrande nṛvīrāṇāṃ tadāsītsaṅkulaṃ mahat ||19||
वनमाली ततः क्षीबः कैलासशिखरोपमः । नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥२०॥
vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ |nīlavāsā madotsikta idaṃ vacanamabravīt ||20||
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने । अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥२१॥
kimidaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane |asya bhāvamavijñāya saṅkruddhā moghagarjitāḥ ||21||
एष तावदभिप्रायमाख्यातु स्वं महामतिः । यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥२२॥
eṣa tāvadabhiprāyamākhyātu svaṃ mahāmatiḥ |yadasya rucitaṃ kartuṃ tatkurudhvamatandritāḥ ||22||
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥२३॥
tataste tadvacaḥ śrutvā grāhyarūpaṃ halāyudhāt |tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan ||23||
समं वचो निशम्येति बलदेवस्य धीमतः । पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥२४॥
samaṃ vaco niśamyeti baladevasya dhīmataḥ |punareva sabhāmadhye sarve tu samupāviśan ||24||
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् । किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥२५॥
tato'bravītkāmapālo vāsudevaṃ parantapam |kimavāgupaviṣṭo'si prekṣamāṇo janārdana ||25||
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत । न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥२६॥
satkṛtastvatkṛte pārthaḥ sarvairasmābhiracyuta |na ca so'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ ||26||
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति । मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥२७॥
ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettumarhati |manyamānaḥ kule jātamātmānaṃ puruṣaḥ kvacit ||27||
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् । को हि नाम भवेनार्थी साहसेन समाचरेत् ॥२८॥
īpsamānaśca sambandhaṃ kṛtapūrvaṃ ca mānayan |ko hi nāma bhavenārthī sāhasena samācaret ||28||
सोऽवमन्य च नामास्माननादृत्य च केशवम् । प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥२९॥
so'vamanya ca nāmāsmānanādṛtya ca keśavam |prasahya hṛtavānadya subhadrāṃ mṛtyumātmanaḥ ||29||
कथं हि शिरसो मध्ये पदं तेन कृतं मम । मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥३०॥
kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama |marṣayiṣyāmi govinda pādasparśamivoragaḥ ||30||
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् । न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥३१॥
adya niṣkauravāmekaḥ kariṣyāmi vasundharām |na hi me marṣaṇīyo'yamarjunasya vyatikramaḥ ||31||
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥३२॥1.219.32
taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam |anvapadyanta te sarve bhojavṛṣṇyandhakāstadā ||32||1.219.32
ॐ श्री परमात्मने नमः