वैशम्पायन उवाच॥
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः । ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१॥
uktavanto yadā vākyamasakṛtsarvavṛṣṇayaḥ |tato'bravīdvāsudevo vākyaṃ dharmārthasaṃhitam ||1||
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥२॥
nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān |saṃmāno'bhyadhikastena prayukto'yamasaṃśayam ||2||
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥३॥
arthalubdhānna vaḥ pārtho manyate sātvatānsadā |svayaṃvaramanādhṛṣyaṃ manyate cāpi pāṇḍavaḥ ||3||
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते । विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥४॥
pradānamapi kanyāyāḥ paśuvatko'numaṃsyate |vikrayaṃ cāpyapatyasya kaḥ kuryātpuruṣo bhuvi ||4||
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः । अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥५॥
etāndoṣāṃśca kaunteyo dṛṣṭavāniti me matiḥ |ataḥ prasahya hṛtavānkanyāṃ dharmeṇa pāṇḍavaḥ ||5||
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी । एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥६॥
ucitaścaiva sambandhaḥ subhadrā ca yaśasvinī |eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavāniti ||6||
भरतस्यान्वये जातं शन्तनोश्च महात्मनः । कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥७॥
bharatasyānvaye jātaṃ śantanośca mahātmanaḥ |kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam ||7||
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥८॥
na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet |api sarveṣu lokeṣu sendrarudreṣu māriṣa ||8||
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥९॥
sa ca nāma rathastādṛṅmadīyāste ca vājinaḥ |yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet ||9||
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् । निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१०॥
tamanudrutya sāntvena parameṇa dhanañjayam |nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ ||10||
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् । प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥११॥
yadi nirjitya vaḥ pārtho balādgacchetsvakaṃ puram |praṇaśyedvo yaśaḥ sadyo na tu sāntve parājayaḥ ||11||
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप । निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१२॥
tacchrutvā vāsudevasya tathā cakrurjanādhipa |nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ ||12||
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ॥१३॥ ( पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१३॥ )
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ |puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavānprabhuḥ ||13|| ( pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāviśat ||13|| )
अभिगम्य स राजानं विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१४॥
abhigamya sa rājānaṃ vinayena samāhitaḥ |abhyarcya brāhmaṇānpārtho draupadīmabhijagmivān ||14||
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् । तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ॥१५॥ ( सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१५॥ )
taṃ draupadī pratyuvāca praṇayātkurunandanam |tatraiva gaccha kaunteya yatra sā sātvatātmajā ||15|| ( subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate ||15|| )
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः । सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१६॥
tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanañjayaḥ |sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt ||16||
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१७॥
subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam |pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ ||17||
साधिकं तेन रूपेण शोभमाना यशस्विनी । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥१८॥ ( ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१८॥ )
sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī |bhavanaṃ śreṣṭhamāsādya vīrapatnī varāṅganā ||18|| ( vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī ||18|| )
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१९॥
tato'bhigamya tvaritā pūrṇendusadṛśānanā |vavande draupadīṃ bhadrā preṣyāhamiti cābravīt ||19||
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ॥२०॥ ( तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥२०॥ )
pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām |sasvaje cāvadatprītā niḥsapatno'stu te patiḥ ||20|| ( tathaiva muditā bhadrā tāmuvācaivamastviti ||20|| )
ततस्ते हृष्टमनसः पाण्डवेया महारथाः । कुन्ती च परमप्रीता बभूव जनमेजय ॥२१॥
tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ |kuntī ca paramaprītā babhūva janamejaya ||21||
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् । अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२२॥
śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam |arjunaṃ pāṇḍavaśreṣṭhamindraprasthagataṃ tadā ||22||
आजगाम विशुद्धात्मा सह रामेण केशवः । वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२३॥
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ |vṛṣṇyandhakamahāmātraiḥ saha vīrairmahārathaiḥ ||23||
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । सैन्येन महता शौरिरभिगुप्तः परन्तपः ॥२४॥
bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ |sainyena mahatā śaurirabhiguptaḥ parantapaḥ ||24||
तत्र दानपतिर्धीमानाजगाम महायशाः । अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥२५॥
tatra dānapatirdhīmānājagāma mahāyaśāḥ |akrūro vṛṣṇivīrāṇāṃ senāpatirariṃdamaḥ ||25||
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः । साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥२६॥
anādhṛṣṭirmahātejā uddhavaśca mahāyaśāḥ |sākṣādbṛhaspateḥ śiṣyo mahābuddhirmahāyaśāḥ ||26||
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥२७॥
satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ |pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkureva ca ||27||
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च । सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥२८॥
cārudeṣṇaśca vikrānto jhillī vipṛthureva ca |sāraṇaśca mahābāhurgadaśca viduṣāṃ varaḥ ||28||
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥२९॥
ete cānye ca bahavo vṛṣṇibhojāndhakāstathā |ājagmuḥ khāṇḍavaprasthamādāya haraṇaṃ bahu ||29||
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् । प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३०॥
tato yudhiṣṭhiro rājā śrutvā mādhavamāgatam |pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayattadā ||30||
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् । विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३१॥
tābhyāṃ pratigṛhītaṃ tadvṛṣṇicakraṃ samṛddhimat |viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam ||31||
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् । चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३२॥
siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam |candanasya rasaiḥ śītaiḥ puṇyagandhairniṣevitam ||32||
दह्यतागुरुणा चैव देशे देशे सुगन्धिना । सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३३॥
dahyatāguruṇā caiva deśe deśe sugandhinā |susaṃmṛṣṭajanākīrṇaṃ vaṇigbhirupaśobhitam ||33||
प्रतिपेदे महाबाहुः सह रामेण केशवः । वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥३४॥
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ |vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ ||34||
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥३५॥
sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ |viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam ||35||
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि । मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥३६॥
yudhiṣṭhirastu rāmeṇa samāgacchadyathāvidhi |mūrdhni keśavamāghrāya paryaṣvajata bāhunā ||36||
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् । भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥३७॥
taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat |bhīmaṃ ca puruṣavyāghraṃ vidhivatpratyapūjayat ||37||
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः । प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥३८॥
tāṃśca vṛṣṇyandhakaśreṣṭhāndharmarājo yudhiṣṭhiraḥ |pratijagrāha satkārairyathāvidhi yathopagam ||38||
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् । कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥३९॥
guruvatpūjayāmāsa kāṃścitkāṃścidvayasyavat |kāṃścidabhyavadatpremṇā kaiścidapyabhivāditaḥ ||39||
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् । हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥४०॥
tato dadau vāsudevo janyārthe dhanamuttamam |haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ ||40||
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ॥४१॥ ( सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥४१॥ )
rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām |caturyujāmupetānāṃ sūtaiḥ kuśalasaṃmataiḥ ||41|| ( sahasraṃ pradadau kṛṣṇo gavāmayutameva ca ||41|| )
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् । वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ॥४२॥ ( ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥४२॥ )
śrīmānmāthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām |vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām ||42|| ( dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam ||42|| )
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४३॥
tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām |śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca ||43||
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् । स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥४४॥
snāpanotsādane caiva suyuktaṃ vayasānvitam |strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām ||44||
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् । परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥४५॥
suvarṇaśatakaṇṭhīnāmarogāṇāṃ suvāsasām |paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ ||45||
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥४६॥
kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ |manuṣyabhārāndāśārho dadau daśa janārdanaḥ ||46||
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥४७॥
gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam |girikūṭanikāśānāṃ samareṣvanivartinām ||47||
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् । हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥४८॥
kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām |hastyārohairupetānāṃ sahasraṃ sāhasapriyaḥ ||48||
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली । प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ॥४९॥
rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī |prīyamāṇo haladharaḥ sambandhaprītimāvahan ||49||
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । महागजमहाग्राहः पताकाशैवलाकुलः ॥५०॥
sa mahādhanaratnaugho vastrakambalaphenavān |mahāgajamahāgrāhaḥ patākāśaivalākulaḥ ||50||
पाण्डुसागरमाविद्धः प्रविवेश महानदः । पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५१॥
pāṇḍusāgaramāviddhaḥ praviveśa mahānadaḥ |pūrṇamāpūrayaṃsteṣāṃ dviṣacchokāvaho'bhavat ||51||
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः । पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥५२॥
pratijagrāha tatsarvaṃ dharmarājo yudhiṣṭhiraḥ |pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān ||52||
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५३॥
te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ |vijahruramarāvāse narāḥ sukṛtino yathā ||53||
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥५४॥
tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ |yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ ||54||
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् । पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥५५ - र॥
evamuttamavīryāste vihṛtya divasānbahūn |pūjitāḥ kurubhirjagmuḥ punardvāravatīṃ purīm ||55||
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः । रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥५६॥
rāmaṃ puraskṛtya yayurvṛṣṇyandhakamahārathāḥ |ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ ||56||
वासुदेवस्तु पार्थेन तत्रैव सह भारत । उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥५७॥ ( व्यचरद्यमुनाकूले पार्थेन सह भारत ॥५७॥ )
vāsudevastu pārthena tatraiva saha bhārata |uvāsa nagare ramye śakraprasthe mahāmanāḥ ||57|| ( vyacaradyamunākūle pārthena saha bhārata ||57|| )
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥५८॥
tataḥ subhadrā saubhadraṃ keśavasya priyā svasā |jayantamiva paulomī dyutimantamajījanat ||58||
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् । सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥५९॥
dīrghabāhuṃ mahāsattvamṛṣabhākṣamariṃdamam |subhadrā suṣuve vīramabhimanyuṃ nararṣabham ||59||
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् । अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥६०॥
abhīśca manyumāṃścaiva tatastamarimardanam |abhimanyumiti prāhurārjuniṃ puruṣarṣabham ||60||
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् । मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥६१॥
sa sātvatyāmatirathaḥ sambabhūva dhanañjayāt |makhe nirmathyamānādvā śamīgarbhāddhutāśanaḥ ||61||
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः । अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥६२॥
yasmiñjāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ |ayutaṃ gā dvijātibhyaḥ prādānniṣkāṃśca tāvataḥ ||62||
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् । पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥६३॥
dayito vāsudevasya bālyātprabhṛti cābhavat |pitṛṇāṃ caiva sarveṣāṃ prajānāmiva candramāḥ ||63||
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ |sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī ||64||
चतुष्पादं दशविधं धनुर्वेदमरिंदमः । अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥६५॥
catuṣpādaṃ daśavidhaṃ dhanurvedamariṃdamaḥ |arjunādveda vedajñātsakalaṃ divyamānuṣam ||65||
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥६६॥
vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ |kriyāsvapi ca sarvāsu viśeṣānabhyaśikṣayat ||66||
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः । तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥६७॥
āgame ca prayoge ca cakre tulyamivātmanaḥ |tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanañjayaḥ ||67||
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥६८॥
sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam |durdharṣamṛṣabhaskandhaṃ vyāttānanamivoragam ||68||
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥६९॥
siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam |meghadundubhinirghoṣaṃ pūrṇacandranibhānanam ||69||
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ । ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७०॥
kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau |dadarśa putraṃ bībhatsurmaghavāniva taṃ yathā ||70||
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा । लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥७१॥
pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā |lebhe pañca sutānvīrāñśubhānpañcācalāniva ||71||
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् । अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७२॥
yudhiṣṭhirātprativindhyaṃ sutasomaṃ vṛkodarāt |arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim ||72||
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् । पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥७३॥
sahadevācchrutasenametānpañca mahārathān |pāñcālī suṣuve vīrānādityānaditiryathā ||73||
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् । परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥७४॥
śāstrataḥ prativindhyaṃ tamūcurviprā yudhiṣṭhiram |parapraharaṇajñāne prativindhyo bhavatvayam ||74||
सुते सोमसहस्रे तु सोमार्कसमतेजसम् । सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥७५॥
sute somasahasre tu somārkasamatejasam |sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ ||75||
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना । जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥७६॥
śrutaṃ karma mahatkṛtvā nivṛttena kirīṭinā |jātaḥ putrastavetyevaṃ śrutakarmā tato'bhavat ||76||
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः । चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥७७॥
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ |cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam ||77||
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते । सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥७८॥
tatastvajījanatkṛṣṇā nakṣatre vahnidaivate |sahadevātsutaṃ tasmācchrutaseneti taṃ viduḥ ||78||
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः । अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥७९॥
ekavarṣāntarāstveva draupadeyā yaśasvinaḥ |anvajāyanta rājendra parasparahite ratāḥ ||79||
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८०॥
jātakarmāṇyānupūrvyāccūḍopanayanāni ca |cakāra vidhivaddhaumyasteṣāṃ bharatasattama ||80||
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८१॥
kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ |jagṛhuḥ sarvamiṣvastramarjunāddivyamānuṣam ||81||
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः । अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८२॥1.220.89
devagarbhopamaiḥ putrairvyūḍhoraskairmahābalaiḥ |anvitā rājaśārdūla pāṇḍavā mudamāpnuvan ||82||1.220.89
ॐ श्री परमात्मने नमः