tam draupadī pratyuvāca praṇayāt kuru-nandanam . tatra eva gaccha kaunteya yatra sā sātvata-ātmajā ..15.. ( su baddhasya api bhārasya pūrva-bandhaḥ ślathāyate ..15.. )
प्रत्युत्थाय च ताम् कृष्णा स्वसारम् माधवस्य ताम् । सस्वजे च अवदत् प्रीता निःसपत्नः अस्तु ते पतिः ॥२०॥ ( तथा एव मुदिता भद्रा ताम् उवाच एवम् अस्तु इति ॥२०॥ )
TRANSLITERATION
pratyutthāya ca tām kṛṣṇā svasāram mādhavasya tām . sasvaje ca avadat prītā niḥsapatnaḥ astu te patiḥ ..20.. ( tathā eva muditā bhadrā tām uvāca evam astu iti ..20.. )