| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः । ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१॥
uktavanto yadā vākyamasakṛtsarvavṛṣṇayaḥ . tato'bravīdvāsudevo vākyaṃ dharmārthasaṃhitam ..1..
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥२॥
nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān . saṃmāno'bhyadhikastena prayukto'yamasaṃśayam ..2..
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥३॥
arthalubdhānna vaḥ pārtho manyate sātvatānsadā . svayaṃvaramanādhṛṣyaṃ manyate cāpi pāṇḍavaḥ ..3..
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते । विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥४॥
pradānamapi kanyāyāḥ paśuvatko'numaṃsyate . vikrayaṃ cāpyapatyasya kaḥ kuryātpuruṣo bhuvi ..4..
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः । अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥५॥
etāndoṣāṃśca kaunteyo dṛṣṭavāniti me matiḥ . ataḥ prasahya hṛtavānkanyāṃ dharmeṇa pāṇḍavaḥ ..5..
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी । एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥६॥
ucitaścaiva sambandhaḥ subhadrā ca yaśasvinī . eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavāniti ..6..
भरतस्यान्वये जातं शन्तनोश्च महात्मनः । कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥७॥
bharatasyānvaye jātaṃ śantanośca mahātmanaḥ . kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam ..7..
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥८॥
na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet . api sarveṣu lokeṣu sendrarudreṣu māriṣa ..8..
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥९॥
sa ca nāma rathastādṛṅmadīyāste ca vājinaḥ . yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet ..9..
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् । निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१०॥
tamanudrutya sāntvena parameṇa dhanañjayam . nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ ..10..
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् । प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥११॥
yadi nirjitya vaḥ pārtho balādgacchetsvakaṃ puram . praṇaśyedvo yaśaḥ sadyo na tu sāntve parājayaḥ ..11..
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप । निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१२॥
tacchrutvā vāsudevasya tathā cakrurjanādhipa . nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ ..12..
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ॥१३॥ ( पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१३॥ )
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ . puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavānprabhuḥ ..13.. ( pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāviśat ..13.. )
अभिगम्य स राजानं विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१४॥
abhigamya sa rājānaṃ vinayena samāhitaḥ . abhyarcya brāhmaṇānpārtho draupadīmabhijagmivān ..14..
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् । तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ॥१५॥ ( सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१५॥ )
taṃ draupadī pratyuvāca praṇayātkurunandanam . tatraiva gaccha kaunteya yatra sā sātvatātmajā ..15.. ( subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate ..15.. )
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः । सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१६॥
tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanañjayaḥ . sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt ..16..
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१७॥
subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam . pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ ..17..
साधिकं तेन रूपेण शोभमाना यशस्विनी । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥१८॥ ( ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१८॥ )
sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī . bhavanaṃ śreṣṭhamāsādya vīrapatnī varāṅganā ..18.. ( vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī ..18.. )
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१९॥
tato'bhigamya tvaritā pūrṇendusadṛśānanā . vavande draupadīṃ bhadrā preṣyāhamiti cābravīt ..19..
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ॥२०॥ ( तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥२०॥ )
pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām . sasvaje cāvadatprītā niḥsapatno'stu te patiḥ ..20.. ( tathaiva muditā bhadrā tāmuvācaivamastviti ..20.. )
ततस्ते हृष्टमनसः पाण्डवेया महारथाः । कुन्ती च परमप्रीता बभूव जनमेजय ॥२१॥
tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ . kuntī ca paramaprītā babhūva janamejaya ..21..
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् । अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२२॥
śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam . arjunaṃ pāṇḍavaśreṣṭhamindraprasthagataṃ tadā ..22..
आजगाम विशुद्धात्मा सह रामेण केशवः । वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२३॥
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ . vṛṣṇyandhakamahāmātraiḥ saha vīrairmahārathaiḥ ..23..
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । सैन्येन महता शौरिरभिगुप्तः परन्तपः ॥२४॥
bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ . sainyena mahatā śaurirabhiguptaḥ parantapaḥ ..24..
तत्र दानपतिर्धीमानाजगाम महायशाः । अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥२५॥
tatra dānapatirdhīmānājagāma mahāyaśāḥ . akrūro vṛṣṇivīrāṇāṃ senāpatirariṃdamaḥ ..25..
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः । साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥२६॥
anādhṛṣṭirmahātejā uddhavaśca mahāyaśāḥ . sākṣādbṛhaspateḥ śiṣyo mahābuddhirmahāyaśāḥ ..26..
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥२७॥
satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ . pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkureva ca ..27..
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च । सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥२८॥
cārudeṣṇaśca vikrānto jhillī vipṛthureva ca . sāraṇaśca mahābāhurgadaśca viduṣāṃ varaḥ ..28..
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥२९॥
ete cānye ca bahavo vṛṣṇibhojāndhakāstathā . ājagmuḥ khāṇḍavaprasthamādāya haraṇaṃ bahu ..29..
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् । प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३०॥
tato yudhiṣṭhiro rājā śrutvā mādhavamāgatam . pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayattadā ..30..
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् । विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३१॥
tābhyāṃ pratigṛhītaṃ tadvṛṣṇicakraṃ samṛddhimat . viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam ..31..
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् । चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३२॥
siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam . candanasya rasaiḥ śītaiḥ puṇyagandhairniṣevitam ..32..
दह्यतागुरुणा चैव देशे देशे सुगन्धिना । सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३३॥
dahyatāguruṇā caiva deśe deśe sugandhinā . susaṃmṛṣṭajanākīrṇaṃ vaṇigbhirupaśobhitam ..33..
प्रतिपेदे महाबाहुः सह रामेण केशवः । वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥३४॥
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ . vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ ..34..
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥३५॥
sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ . viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam ..35..
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि । मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥३६॥
yudhiṣṭhirastu rāmeṇa samāgacchadyathāvidhi . mūrdhni keśavamāghrāya paryaṣvajata bāhunā ..36..
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् । भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥३७॥
taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat . bhīmaṃ ca puruṣavyāghraṃ vidhivatpratyapūjayat ..37..
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः । प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥३८॥
tāṃśca vṛṣṇyandhakaśreṣṭhāndharmarājo yudhiṣṭhiraḥ . pratijagrāha satkārairyathāvidhi yathopagam ..38..
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् । कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥३९॥
guruvatpūjayāmāsa kāṃścitkāṃścidvayasyavat . kāṃścidabhyavadatpremṇā kaiścidapyabhivāditaḥ ..39..
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् । हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥४०॥
tato dadau vāsudevo janyārthe dhanamuttamam . haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ ..40..
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ॥४१॥ ( सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥४१॥ )
rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām . caturyujāmupetānāṃ sūtaiḥ kuśalasaṃmataiḥ ..41.. ( sahasraṃ pradadau kṛṣṇo gavāmayutameva ca ..41.. )
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् । वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ॥४२॥ ( ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥४२॥ )
śrīmānmāthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām . vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām ..42.. ( dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam ..42.. )
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४३॥
tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām . śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca ..43..
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् । स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥४४॥
snāpanotsādane caiva suyuktaṃ vayasānvitam . strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām ..44..
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् । परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥४५॥
suvarṇaśatakaṇṭhīnāmarogāṇāṃ suvāsasām . paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ ..45..
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥४६॥
kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ . manuṣyabhārāndāśārho dadau daśa janārdanaḥ ..46..
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥४७॥
gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam . girikūṭanikāśānāṃ samareṣvanivartinām ..47..
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् । हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥४८॥
kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām . hastyārohairupetānāṃ sahasraṃ sāhasapriyaḥ ..48..
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली । प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ॥४९॥
rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī . prīyamāṇo haladharaḥ sambandhaprītimāvahan ..49..
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । महागजमहाग्राहः पताकाशैवलाकुलः ॥५०॥
sa mahādhanaratnaugho vastrakambalaphenavān . mahāgajamahāgrāhaḥ patākāśaivalākulaḥ ..50..
पाण्डुसागरमाविद्धः प्रविवेश महानदः । पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५१॥
pāṇḍusāgaramāviddhaḥ praviveśa mahānadaḥ . pūrṇamāpūrayaṃsteṣāṃ dviṣacchokāvaho'bhavat ..51..
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः । पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥५२॥
pratijagrāha tatsarvaṃ dharmarājo yudhiṣṭhiraḥ . pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān ..52..
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५३॥
te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ . vijahruramarāvāse narāḥ sukṛtino yathā ..53..
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥५४॥
tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ . yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ ..54..
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् । पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥५५ - र॥
evamuttamavīryāste vihṛtya divasānbahūn . pūjitāḥ kurubhirjagmuḥ punardvāravatīṃ purīm ..55 - ra..
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः । रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥५६॥
rāmaṃ puraskṛtya yayurvṛṣṇyandhakamahārathāḥ . ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ ..56..
वासुदेवस्तु पार्थेन तत्रैव सह भारत । उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥५७॥ ( व्यचरद्यमुनाकूले पार्थेन सह भारत ॥५७॥ )
vāsudevastu pārthena tatraiva saha bhārata . uvāsa nagare ramye śakraprasthe mahāmanāḥ ..57.. ( vyacaradyamunākūle pārthena saha bhārata ..57.. )
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥५८॥
tataḥ subhadrā saubhadraṃ keśavasya priyā svasā . jayantamiva paulomī dyutimantamajījanat ..58..
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् । सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥५९॥
dīrghabāhuṃ mahāsattvamṛṣabhākṣamariṃdamam . subhadrā suṣuve vīramabhimanyuṃ nararṣabham ..59..
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् । अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥६०॥
abhīśca manyumāṃścaiva tatastamarimardanam . abhimanyumiti prāhurārjuniṃ puruṣarṣabham ..60..
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् । मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥६१॥
sa sātvatyāmatirathaḥ sambabhūva dhanañjayāt . makhe nirmathyamānādvā śamīgarbhāddhutāśanaḥ ..61..
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः । अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥६२॥
yasmiñjāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ . ayutaṃ gā dvijātibhyaḥ prādānniṣkāṃśca tāvataḥ ..62..
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् । पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥६३॥
dayito vāsudevasya bālyātprabhṛti cābhavat . pitṛṇāṃ caiva sarveṣāṃ prajānāmiva candramāḥ ..63..
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ . sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī ..64..
चतुष्पादं दशविधं धनुर्वेदमरिंदमः । अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥६५॥
catuṣpādaṃ daśavidhaṃ dhanurvedamariṃdamaḥ . arjunādveda vedajñātsakalaṃ divyamānuṣam ..65..
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥६६॥
vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ . kriyāsvapi ca sarvāsu viśeṣānabhyaśikṣayat ..66..
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः । तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥६७॥
āgame ca prayoge ca cakre tulyamivātmanaḥ . tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanañjayaḥ ..67..
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥६८॥
sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam . durdharṣamṛṣabhaskandhaṃ vyāttānanamivoragam ..68..
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥६९॥
siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam . meghadundubhinirghoṣaṃ pūrṇacandranibhānanam ..69..
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ । ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७०॥
kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau . dadarśa putraṃ bībhatsurmaghavāniva taṃ yathā ..70..
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा । लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥७१॥
pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā . lebhe pañca sutānvīrāñśubhānpañcācalāniva ..71..
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् । अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७२॥
yudhiṣṭhirātprativindhyaṃ sutasomaṃ vṛkodarāt . arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim ..72..
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् । पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥७३॥
sahadevācchrutasenametānpañca mahārathān . pāñcālī suṣuve vīrānādityānaditiryathā ..73..
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् । परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥७४॥
śāstrataḥ prativindhyaṃ tamūcurviprā yudhiṣṭhiram . parapraharaṇajñāne prativindhyo bhavatvayam ..74..
सुते सोमसहस्रे तु सोमार्कसमतेजसम् । सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥७५॥
sute somasahasre tu somārkasamatejasam . sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ ..75..
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना । जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥७६॥
śrutaṃ karma mahatkṛtvā nivṛttena kirīṭinā . jātaḥ putrastavetyevaṃ śrutakarmā tato'bhavat ..76..
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः । चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥७७॥
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ . cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam ..77..
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते । सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥७८॥
tatastvajījanatkṛṣṇā nakṣatre vahnidaivate . sahadevātsutaṃ tasmācchrutaseneti taṃ viduḥ ..78..
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः । अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥७९॥
ekavarṣāntarāstveva draupadeyā yaśasvinaḥ . anvajāyanta rājendra parasparahite ratāḥ ..79..
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८०॥
jātakarmāṇyānupūrvyāccūḍopanayanāni ca . cakāra vidhivaddhaumyasteṣāṃ bharatasattama ..80..
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८१॥
kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ . jagṛhuḥ sarvamiṣvastramarjunāddivyamānuṣam ..81..
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः । अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८२॥1.220.89
devagarbhopamaiḥ putrairvyūḍhoraskairmahābalaiḥ . anvitā rājaśārdūla pāṇḍavā mudamāpnuvan ..82..1.220.89

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In