| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् । शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥१॥
indraprasthe vasantaste jaghnuranyānnarādhipān . śāsanāddhṛtarāṣṭrasya rājñaḥ śāntanavasya ca ..1..
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥२॥
āśritya dharmarājānaṃ sarvaloko'vasatsukham . puṇyalakṣaṇakarmāṇaṃ svadehamiva dehinaḥ ..2..
स समं धर्मकामार्थान्सिषेवे भरतर्षभः । त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥३॥
sa samaṃ dharmakāmārthānsiṣeve bharatarṣabhaḥ . trīnivātmasamānbandhūnbandhumāniva mānayan ..3..
तेषां समविभक्तानां क्षितौ देहवतामिव । बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥४॥
teṣāṃ samavibhaktānāṃ kṣitau dehavatāmiva . babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ ..4..
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥५॥
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ . rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam ..5..
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥६॥
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ . bandhumānakhilo dharmastenāsītpṛthivīkṣitā ..6..
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ । प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥७॥
bhrātṛbhiḥ sahito rājā caturbhiradhikaṃ babhau . prayujyamānairvitato vedairiva mahādhvaraḥ ..7..
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥८॥
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire . bṛhaspatisamā mukhyāḥ prajāpatimivāmarāḥ ..8..
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले । प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥९॥
dharmarāje atiprītyā pūrṇacandra ivāmale . prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca ..9..
न तु केवलदैवेन प्रजा भावेन रेमिरे । यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥१०॥
na tu kevaladaivena prajā bhāvena remire . yadbabhūva manaḥkāntaṃ karmaṇā sa cakāra tat ..10..
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥११॥
na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam . bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ ..11..
स हि सर्वस्य लोकस्य हितमात्मन एव च । चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥१२॥
sa hi sarvasya lokasya hitamātmana eva ca . cikīrṣuḥ sumahātejā reme bharatasattamaḥ ..12..
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥१३॥
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ . avasanpṛthivīpālāṃstrāsayantaḥ svatejasā ..13..
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥१४॥
tataḥ katipayāhasya bībhatsuḥ kṛṣṇamabravīt . uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati ..14..
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन । सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥१५॥
suhṛjjanavṛtāstatra vihṛtya madhusūdana . sāyāhne punareṣyāmo rocatāṃ te janārdana ..15..
वासुदेव उवाच॥
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥१६॥
kuntīmātarmamāpyetadrocate yadvayaṃ jale . suhṛjjanavṛtāḥ pārtha viharema yathāsukham ..16..
वैशम्पायन उवाच॥
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत । जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥१७॥
āmantrya dharmarājānamanujñāpya ca bhārata . jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ ..17..
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् । गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥१८॥
vihāradeśaṃ samprāpya nānādrumavaduttamam . gṛhairuccāvacairyuktaṃ puraṃdaragṛhopamam ..18..
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः । माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥१९॥
bhakṣyairbhojyaiśca peyaiśca rasavadbhirmahādhanaiḥ . mālyaiśca vividhairyuktaṃ yuktaṃ vārṣṇeyapārthayoḥ ..19..
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः । यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥२०॥
āviveśaturāpūrṇaṃ ratnairuccāvacaiḥ śubhaiḥ . yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata ..20..
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥२१॥
vane kāścijjale kāścitkāścidveśmasu cāṅganāḥ . yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ ..21..
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥२२॥
draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca . prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe ..22..
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥२३॥
kāścitprahṛṣṭā nanṛtuścukruśuśca tathāparāḥ . jahasuścāparā nāryaḥ papuścānyā varāsavam ..23..
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥२४॥
ruruduścāparāstatra prajaghnuśca parasparam . mantrayāmāsuranyāśca rahasyāni parasparam ..24..
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥२५॥
veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ . śabdenāpūryate ha sma tadvanaṃ susamṛddhimat ..25..
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ । समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥२६॥
tasmiṃstathā vartamāne kurudāśārhanandanau . samīpe jagmatuḥ kañciduddeśaṃ sumanoharam ..26..
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥२७॥
tatra gatvā mahātmānau kṛṣṇau parapurañjayau . mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ ..27..
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥२८॥
tatra pūrvavyatītāni vikrāntāni ratāni ca . bahūni kathayitvā tau remāte pārthamādhavau ..28..
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥२९॥
tatropaviṣṭau muditau nākapṛṣṭhe'śvināviva . abhyagacchattadā vipro vāsudevadhanañjayau ..29..
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥३०॥
bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ . haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ ..30..
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः । पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥३१॥
taruṇādityasaṅkāśaḥ kṛṣṇavāsā jaṭādharaḥ . padmapatrānanaḥ piṅgastejasā prajvalanniva ..31..
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥३२॥1.221.33
upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam . arjuno vāsudevaśca tūrṇamutpatya tasthatuḥ ..32..1.221.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In