वैशम्पायन उवाच॥
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् । शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥१॥
indraprasthe vasantaste jaghnuranyānnarādhipān |śāsanāddhṛtarāṣṭrasya rājñaḥ śāntanavasya ca ||1||
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥२॥
āśritya dharmarājānaṃ sarvaloko'vasatsukham |puṇyalakṣaṇakarmāṇaṃ svadehamiva dehinaḥ ||2||
स समं धर्मकामार्थान्सिषेवे भरतर्षभः । त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥३॥
sa samaṃ dharmakāmārthānsiṣeve bharatarṣabhaḥ |trīnivātmasamānbandhūnbandhumāniva mānayan ||3||
तेषां समविभक्तानां क्षितौ देहवतामिव । बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥४॥
teṣāṃ samavibhaktānāṃ kṣitau dehavatāmiva |babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ ||4||
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥५॥
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ |rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam ||5||
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥६॥
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ |bandhumānakhilo dharmastenāsītpṛthivīkṣitā ||6||
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ । प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥७॥
bhrātṛbhiḥ sahito rājā caturbhiradhikaṃ babhau |prayujyamānairvitato vedairiva mahādhvaraḥ ||7||
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥८॥
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire |bṛhaspatisamā mukhyāḥ prajāpatimivāmarāḥ ||8||
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले । प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥९॥
dharmarāje atiprītyā pūrṇacandra ivāmale |prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca ||9||
न तु केवलदैवेन प्रजा भावेन रेमिरे । यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥१०॥
na tu kevaladaivena prajā bhāvena remire |yadbabhūva manaḥkāntaṃ karmaṇā sa cakāra tat ||10||
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥११॥
na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam |bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ ||11||
स हि सर्वस्य लोकस्य हितमात्मन एव च । चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥१२॥
sa hi sarvasya lokasya hitamātmana eva ca |cikīrṣuḥ sumahātejā reme bharatasattamaḥ ||12||
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥१३॥
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ |avasanpṛthivīpālāṃstrāsayantaḥ svatejasā ||13||
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥१४॥
tataḥ katipayāhasya bībhatsuḥ kṛṣṇamabravīt |uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati ||14||
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन । सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥१५॥
suhṛjjanavṛtāstatra vihṛtya madhusūdana |sāyāhne punareṣyāmo rocatāṃ te janārdana ||15||
वासुदेव उवाच॥
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥१६॥
kuntīmātarmamāpyetadrocate yadvayaṃ jale |suhṛjjanavṛtāḥ pārtha viharema yathāsukham ||16||
वैशम्पायन उवाच॥
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत । जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥१७॥
āmantrya dharmarājānamanujñāpya ca bhārata |jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ ||17||
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् । गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥१८॥
vihāradeśaṃ samprāpya nānādrumavaduttamam |gṛhairuccāvacairyuktaṃ puraṃdaragṛhopamam ||18||
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः । माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥१९॥
bhakṣyairbhojyaiśca peyaiśca rasavadbhirmahādhanaiḥ |mālyaiśca vividhairyuktaṃ yuktaṃ vārṣṇeyapārthayoḥ ||19||
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः । यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥२०॥
āviveśaturāpūrṇaṃ ratnairuccāvacaiḥ śubhaiḥ |yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata ||20||
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥२१॥
vane kāścijjale kāścitkāścidveśmasu cāṅganāḥ |yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ ||21||
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥२२॥
draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca |prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe ||22||
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥२३॥
kāścitprahṛṣṭā nanṛtuścukruśuśca tathāparāḥ |jahasuścāparā nāryaḥ papuścānyā varāsavam ||23||
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥२४॥
ruruduścāparāstatra prajaghnuśca parasparam |mantrayāmāsuranyāśca rahasyāni parasparam ||24||
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥२५॥
veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ |śabdenāpūryate ha sma tadvanaṃ susamṛddhimat ||25||
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ । समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥२६॥
tasmiṃstathā vartamāne kurudāśārhanandanau |samīpe jagmatuḥ kañciduddeśaṃ sumanoharam ||26||
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥२७॥
tatra gatvā mahātmānau kṛṣṇau parapurañjayau |mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ ||27||
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥२८॥
tatra pūrvavyatītāni vikrāntāni ratāni ca |bahūni kathayitvā tau remāte pārthamādhavau ||28||
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥२९॥
tatropaviṣṭau muditau nākapṛṣṭhe'śvināviva |abhyagacchattadā vipro vāsudevadhanañjayau ||29||
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥३०॥
bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ |haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ ||30||
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः । पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥३१॥
taruṇādityasaṅkāśaḥ kṛṣṇavāsā jaṭādharaḥ |padmapatrānanaḥ piṅgastejasā prajvalanniva ||31||
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥३२॥1.221.33
upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam |arjuno vāsudevaśca tūrṇamutpatya tasthatuḥ ||32||1.221.33
ॐ श्री परमात्मने नमः