Mahabharatam

Adi Parva

Adhyaya - 215

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् । लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥१॥
so'bravīdarjunaṃ caiva vāsudevaṃ ca sātvatam |lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ ||1||

Adhyaya : 7054

Shloka :   1

ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा । भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥२॥
brāhmaṇo bahubhoktāsmi bhuñje'parimitaṃ sadā |bhikṣe vārṣṇeyapārthau vāmekāṃ tṛptiṃ prayacchatām ||2||

Adhyaya : 7055

Shloka :   2

एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ । केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥३॥
evamuktau tamabrūtāṃ tatastau kṛṣṇapāṇḍavau |kenānnena bhavāṃstṛpyettasyānnasya yatāvahe ||3||

Adhyaya : 7056

Shloka :   3

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः । भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥४॥
evamuktaḥ sa bhagavānabravīttāvubhau tataḥ |bhāṣamāṇau tadā vīrau kimannaṃ kriyatāmiti ||4||

Adhyaya : 7057

Shloka :   4

नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् । यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥५॥
nāhamannaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam |yadannamanurūpaṃ me tadyuvāṃ samprayacchatam ||5||

Adhyaya : 7058

Shloka :   5

इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति । तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥६॥
idamindraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati |taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā ||6||

Adhyaya : 7059

Shloka :   6

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा । सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥७॥
vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā |sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt ||7||

Adhyaya : 7060

Shloka :   7

तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः । तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥८॥
tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ |taṃ didhakṣurna śaknomi dagdhuṃ śakrasya tejasā ||8||

Adhyaya : 7061

Shloka :   8

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति । ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥९॥
sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati |tato dagdhuṃ na śaknomi didhakṣurdāvamīpsitam ||9||

Adhyaya : 7062

Shloka :   9

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः । दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥१०॥
sa yuvābhyāṃ sahāyābhyāmastravidbhyāṃ samāgataḥ |daheyaṃ khāṇḍavaṃ dāvametadannaṃ vṛtaṃ mayā ||10||

Adhyaya : 7063

Shloka :   10

युवां ह्युदकधारास्ता भूतानि च समन्ततः । उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ॥११॥
yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ |uttamāstravido samyaksarvato vārayiṣyathaḥ ||11||

Adhyaya : 7064

Shloka :   11

एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् । दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥१२॥
evamukte pratyuvāca bībhatsurjātavedasam |didhakṣuṃ khāṇḍavaṃ dāvamakāmasya śatakratoḥ ||12||

Adhyaya : 7065

Shloka :   12

उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च । यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥१३॥
uttamāstrāṇi me santi divyāni ca bahūni ca |yairahaṃ śaknuyāṃ yoddhumapi vajradharānbahūn ||13||

Adhyaya : 7066

Shloka :   13

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् । कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥१४॥
dhanurme nāsti bhagavanbāhuvīryeṇa saṃmitam |kurvataḥ samare yatnaṃ vegaṃ yadviṣaheta me ||14||

Adhyaya : 7067

Shloka :   14

शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः । न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥१५॥
śaraiśca me'rtho bahubhirakṣayaiḥ kṣipramasyataḥ |na hi voḍhuṃ rathaḥ śaktaḥ śarānmama yathepsitān ||15||

Adhyaya : 7068

Shloka :   15

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः । रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥१६॥
aśvāṃśca divyāniccheyaṃ pāṇḍurānvātaraṃhasaḥ |rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam ||16||

Adhyaya : 7069

Shloka :   16

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् । येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥१७॥
tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam |yena nāgānpiśācāṃśca nihanyānmādhavo raṇe ||17||

Adhyaya : 7070

Shloka :   17

उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि । निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥१८॥
upāyaṃ karmaṇaḥ siddhau bhagavanvaktumarhasi |nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane ||18||

Adhyaya : 7071

Shloka :   18

पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक । करणानि समर्थानि भगवन्दातुमर्हसि ॥१९॥1.223.21
pauruṣeṇa tu yatkāryaṃ tatkartārau sva pāvaka |karaṇāni samarthāni bhagavandātumarhasi ||19||1.223.21

Adhyaya : 7072

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In