वैशम्पायन उवाच॥
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः । चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥१॥ ( आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥१॥ )
evamuktastu bhagavāndhūmaketurhutāśanaḥ |cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā ||1|| ( ādityamudake devaṃ nivasantaṃ jaleśvaram ||1|| )
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् । तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥२॥ ( चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥२॥ )
sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam |tamabravīddhūmaketuḥ pratipūjya jaleśvaram ||2|| ( caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram ||2|| )
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥३॥
somena rājñā yaddattaṃ dhanuścaiveṣudhī ca te |tatprayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam ||3||
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति । चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ॥४॥ ( ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥४॥ )
kāryaṃ hi sumahatpārtho gāṇḍīvena kariṣyati |cakreṇa vāsudevaśca tanmadarthe pradīyatām ||4|| ( dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata ||4|| )
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ॥५॥ ( सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥५॥ )
tato'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam |sarvaśastrairanādhṛṣyaṃ sarvaśastrapramāthi ca ||5|| ( sarvāyudhamahāmātraṃ parasenāpradharṣaṇam ||5|| )
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥६॥
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam |citramuccāvacairvarṇaiḥ śobhitaṃ ślakṣṇamavraṇam ||6||
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥७॥
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ |prādādvai dhanuratnaṃ tadakṣayyau ca maheṣudhī ||7||
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥८॥ ( पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥८॥ )
rathaṃ ca divyāśvayujaṃ kapipravaraketanam |upetaṃ rājatairaśvairgāndharvairhemamālibhiḥ ||8|| ( pāṇḍurābhrapratīkāśairmanovāyusamairjave ||8|| )
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः । भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥९॥
sarvopakaraṇairyuktamajayyaṃ devadānavaiḥ |bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam ||9||
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः । प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥१०॥
sasarja yatsvatapasā bhauvano bhuvanaprabhuḥ |prajāpatiranirdeśyaṃ yasya rūpaṃ raveriva ||10||
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः । नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥११॥
yaṃ sma somaḥ samāruhya dānavānajayatprabhuḥ |nagameghapratīkāśaṃ jvalantamiva ca śriyā ||11||
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा । तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥१२॥
āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā |tāpanīyā surucirā dhvajayaṣṭiranuttamā ||12||
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः । विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥१३॥
tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ |vinardanniva tatrasthaḥ saṃsthito mūrdhnyaśobhata ||13||
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च । नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ॥१४॥
dhvaje bhūtāni tatrāsanvividhāni mahānti ca |nādena ripusainyānāṃ yeṣāṃ sañjñā praṇaśyati ||14||
स तं नानापताकाभिः शोभितं रथमुत्तमम् । प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥१५॥
sa taṃ nānāpatākābhiḥ śobhitaṃ rathamuttamam |pradakṣiṇamupāvṛtya daivatebhyaḥ praṇamya ca ||15||
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । आरुरोह रथं पार्थो विमानं सुकृती यथा ॥१६॥
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān |āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā ||16||
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा । गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥१७॥
tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā |gāṇḍīvamupasaṅgṛhya babhūva mudito'rjunaḥ ||17||
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् । जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥१८॥
hutāśanaṃ namaskṛtya tatastadapi vīryavān |jagrāha balamāsthāya jyayā ca yuyuje dhanuḥ ||18||
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह । येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥१९॥
maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha |ye'śṛṇvankūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ ||19||
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥२०॥
labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī |babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi ||20||
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः । आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥२१॥
vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ |āgneyamastraṃ dayitaṃ sa ca kalyo'bhavattadā ||21||
अब्रवीत्पावकश्चैनमेतेन मधुसूदन । अमानुषानपि रणे विजेष्यसि न संशयः ॥२२॥
abravītpāvakaścainametena madhusūdana |amānuṣānapi raṇe vijeṣyasi na saṃśayaḥ ||22||
अनेन त्वं मनुष्याणां देवानामपि चाहवे । रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ॥२३॥ ( भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥२३॥ )
anena tvaṃ manuṣyāṇāṃ devānāmapi cāhave |rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā ||23|| ( bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe ||23|| )
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥२४॥
kṣiptaṃ kṣiptaṃ raṇe caitattvayā mādhava śatruṣu |hatvāpratihataṃ saṅkhye pāṇimeṣyati te punaḥ ||24||
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥२५॥
varuṇaśca dadau tasmai gadāmaśaniniḥsvanām |daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ ||25||
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ । कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥२६॥
tataḥ pāvakamabrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau |kṛtāstrau śastrasampannau rathinau dhvajināvapi ||26||
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥२७॥
kalyau svo bhagavanyoddhumapi sarvaiḥ surāsuraiḥ |kiṃ punarvajriṇaikena pannagārthe yuyutsunā ||27||
अर्जुन उवाच॥
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् । त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥२८॥
cakramastraṃ ca vārṣṇeyo visṛjanyudhi vīryavān |triṣu lokeṣu tannāsti yanna jīyājjanārdanaḥ ||28||
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी । अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥२९॥
gāṇḍīvaṃ dhanurādāya tathākṣayyau maheṣudhī |ahamapyutsahe lokānvijetuṃ yudhi pāvaka ||29||
सर्वतः परिवार्यैनं दावेन महता प्रभो । कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥३०॥
sarvataḥ parivāryainaṃ dāvena mahatā prabho |kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi ||30||
वैशम्पायन उवाच॥
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥३१॥
evamuktaḥ sa bhagavāndāśārheṇārjunena ca |taijasaṃ rūpamāsthāya dāvaṃ dagdhuṃ pracakrame ||31||
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा । ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥३२॥
sarvataḥ parivāryātha saptārcirjvalanastadā |dadāha khāṇḍavaṃ kruddho yugāntamiva darśayan ||32||
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ । मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥३३॥
parigṛhya samāviṣṭastadvanaṃ bharatarṣabha |meghastanitanirghoṣaṃ sarvabhūtāni nirdahan ||33||
दह्यतस्तस्य विबभौ रूपं दावस्य भारत । मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥३४॥1.224.37
dahyatastasya vibabhau rūpaṃ dāvasya bhārata |meroriva nagendrasya kāñcanasya mahādyuteḥ ||34||1.224.37
ॐ श्री परमात्मने नमः