| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः । चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥१॥ ( आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥१॥ )
evamuktastu bhagavāndhūmaketurhutāśanaḥ . cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā ..1.. ( ādityamudake devaṃ nivasantaṃ jaleśvaram ..1.. )
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् । तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥२॥ ( चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥२॥ )
sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam . tamabravīddhūmaketuḥ pratipūjya jaleśvaram ..2.. ( caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram ..2.. )
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥३॥
somena rājñā yaddattaṃ dhanuścaiveṣudhī ca te . tatprayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam ..3..
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति । चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ॥४॥ ( ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥४॥ )
kāryaṃ hi sumahatpārtho gāṇḍīvena kariṣyati . cakreṇa vāsudevaśca tanmadarthe pradīyatām ..4.. ( dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata ..4.. )
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ॥५॥ ( सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥५॥ )
tato'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam . sarvaśastrairanādhṛṣyaṃ sarvaśastrapramāthi ca ..5.. ( sarvāyudhamahāmātraṃ parasenāpradharṣaṇam ..5.. )
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥६॥
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam . citramuccāvacairvarṇaiḥ śobhitaṃ ślakṣṇamavraṇam ..6..
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥७॥
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ . prādādvai dhanuratnaṃ tadakṣayyau ca maheṣudhī ..7..
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥८॥ ( पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥८॥ )
rathaṃ ca divyāśvayujaṃ kapipravaraketanam . upetaṃ rājatairaśvairgāndharvairhemamālibhiḥ ..8.. ( pāṇḍurābhrapratīkāśairmanovāyusamairjave ..8.. )
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः । भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥९॥
sarvopakaraṇairyuktamajayyaṃ devadānavaiḥ . bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam ..9..
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः । प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥१०॥
sasarja yatsvatapasā bhauvano bhuvanaprabhuḥ . prajāpatiranirdeśyaṃ yasya rūpaṃ raveriva ..10..
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः । नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥११॥
yaṃ sma somaḥ samāruhya dānavānajayatprabhuḥ . nagameghapratīkāśaṃ jvalantamiva ca śriyā ..11..
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा । तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥१२॥
āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā . tāpanīyā surucirā dhvajayaṣṭiranuttamā ..12..
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः । विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥१३॥
tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ . vinardanniva tatrasthaḥ saṃsthito mūrdhnyaśobhata ..13..
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च । नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ॥१४॥
dhvaje bhūtāni tatrāsanvividhāni mahānti ca . nādena ripusainyānāṃ yeṣāṃ sañjñā praṇaśyati ..14..
स तं नानापताकाभिः शोभितं रथमुत्तमम् । प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥१५॥
sa taṃ nānāpatākābhiḥ śobhitaṃ rathamuttamam . pradakṣiṇamupāvṛtya daivatebhyaḥ praṇamya ca ..15..
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । आरुरोह रथं पार्थो विमानं सुकृती यथा ॥१६॥
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān . āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā ..16..
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा । गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥१७॥
tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā . gāṇḍīvamupasaṅgṛhya babhūva mudito'rjunaḥ ..17..
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् । जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥१८॥
hutāśanaṃ namaskṛtya tatastadapi vīryavān . jagrāha balamāsthāya jyayā ca yuyuje dhanuḥ ..18..
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह । येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥१९॥
maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha . ye'śṛṇvankūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ ..19..
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥२०॥
labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī . babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi ..20..
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः । आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥२१॥
vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ . āgneyamastraṃ dayitaṃ sa ca kalyo'bhavattadā ..21..
अब्रवीत्पावकश्चैनमेतेन मधुसूदन । अमानुषानपि रणे विजेष्यसि न संशयः ॥२२॥
abravītpāvakaścainametena madhusūdana . amānuṣānapi raṇe vijeṣyasi na saṃśayaḥ ..22..
अनेन त्वं मनुष्याणां देवानामपि चाहवे । रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ॥२३॥ ( भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥२३॥ )
anena tvaṃ manuṣyāṇāṃ devānāmapi cāhave . rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā ..23.. ( bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe ..23.. )
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥२४॥
kṣiptaṃ kṣiptaṃ raṇe caitattvayā mādhava śatruṣu . hatvāpratihataṃ saṅkhye pāṇimeṣyati te punaḥ ..24..
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥२५॥
varuṇaśca dadau tasmai gadāmaśaniniḥsvanām . daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ ..25..
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ । कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥२६॥
tataḥ pāvakamabrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau . kṛtāstrau śastrasampannau rathinau dhvajināvapi ..26..
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥२७॥
kalyau svo bhagavanyoddhumapi sarvaiḥ surāsuraiḥ . kiṃ punarvajriṇaikena pannagārthe yuyutsunā ..27..
अर्जुन उवाच॥
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् । त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥२८॥
cakramastraṃ ca vārṣṇeyo visṛjanyudhi vīryavān . triṣu lokeṣu tannāsti yanna jīyājjanārdanaḥ ..28..
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी । अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥२९॥
gāṇḍīvaṃ dhanurādāya tathākṣayyau maheṣudhī . ahamapyutsahe lokānvijetuṃ yudhi pāvaka ..29..
सर्वतः परिवार्यैनं दावेन महता प्रभो । कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥३०॥
sarvataḥ parivāryainaṃ dāvena mahatā prabho . kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi ..30..
वैशम्पायन उवाच॥
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥३१॥
evamuktaḥ sa bhagavāndāśārheṇārjunena ca . taijasaṃ rūpamāsthāya dāvaṃ dagdhuṃ pracakrame ..31..
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा । ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥३२॥
sarvataḥ parivāryātha saptārcirjvalanastadā . dadāha khāṇḍavaṃ kruddho yugāntamiva darśayan ..32..
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ । मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥३३॥
parigṛhya samāviṣṭastadvanaṃ bharatarṣabha . meghastanitanirghoṣaṃ sarvabhūtāni nirdahan ..33..
दह्यतस्तस्य विबभौ रूपं दावस्य भारत । मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥३४॥1.224.37
dahyatastasya vibabhau rūpaṃ dāvasya bhārata . meroriva nagendrasya kāñcanasya mahādyuteḥ ..34..1.224.37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In