Mahabharatam

Adi Parva

Adhyaya - 217

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ । दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥१॥
tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau |dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat ||1||

Adhyaya : 7109

Shloka :   1

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः । पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥२॥
yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ |palāyantastatra tatra tau vīrau paryadhāvatām ||2||

Adhyaya : 7110

Shloka :   2

छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् । आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥३॥
chidraṃ hi na prapaśyanti rathayorāśuvikramāt |āviddhāviva dṛśyete rathinau tau rathottamau ||3||

Adhyaya : 7111

Shloka :   3

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥४॥
khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ |utpeturbhairavānnādānvinadanto diśo daśa ||4||

Adhyaya : 7112

Shloka :   4

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे । स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥५॥
dagdhaikadeśā bahavo niṣṭaptāśca tathāpare |sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ ||5||

Adhyaya : 7113

Shloka :   5

समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे । त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥६॥
samāliṅgya sutānanye pitṛnmātṛṃstathāpare |tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ ||6||

Adhyaya : 7114

Shloka :   6

विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः । तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥७॥
vikṛtairdarśanairanye samutpetuḥ sahasraśaḥ |tatra tatra vighūrṇantaḥ punaragnau prapedire ||7||

Adhyaya : 7115

Shloka :   7

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥८॥
dagdhapakṣākṣicaraṇā viceṣṭanto mahītale |tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ ||8||

Adhyaya : 7116

Shloka :   8

जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥९॥
jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata |gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ ||9||

Adhyaya : 7117

Shloka :   9

शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः । अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ॥१०॥
śarīraiḥ sampradīptaiśca dehavanta ivāgnayaḥ |adṛśyanta vane tasminprāṇinaḥ prāṇasaṅkṣaye ||10||

Adhyaya : 7118

Shloka :   10

तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः । दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥११॥
tāṃstathotpatataḥ pārthaḥ śaraiḥ sañchidya khaṇḍaśaḥ |dīpyamāne tataḥ prāsyatprahasankṛṣṇavartmani ||11||

Adhyaya : 7119

Shloka :   11

ते शराचितसर्वाङ्गा विनदन्तो महारवान् । ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥१२॥
te śarācitasarvāṅgā vinadanto mahāravān |ūrdhvamutpatya vegena nipetuḥ pāvake punaḥ ||12||

Adhyaya : 7120

Shloka :   12

शरैरभ्याहतानां च दह्यतां च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥१३॥
śarairabhyāhatānāṃ ca dahyatāṃ ca vanaukasām |virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ ||13||

Adhyaya : 7121

Shloka :   13

वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः । जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥१४॥
vahneścāpi prahṛṣṭasya khamutpeturmahārciṣaḥ |janayāmāsurudvegaṃ sumahāntaṃ divaukasām ||14||

Adhyaya : 7122

Shloka :   14

ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥१५॥
tato jagmurmahātmānaḥ sarva eva divaukasaḥ |śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram ||15||

Adhyaya : 7123

Shloka :   15

देवा ऊचुः॥
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥१६॥
kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā |kaccinna saṅkṣayaḥ prāpto lokānāmamareśvara ||16||

Adhyaya : 7124

Shloka :   16

वैशम्पायन उवाच॥
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥१७॥
tacchrutvā vṛtrahā tebhyaḥ svayamevānvavekṣya ca |khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ ||17||

Adhyaya : 7125

Shloka :   17

महता मेघजालेन नानारूपेण वज्रभृत् । आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१८॥
mahatā meghajālena nānārūpeṇa vajrabhṛt |ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ ||18||

Adhyaya : 7126

Shloka :   18

ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः । अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥१९॥
tato'kṣamātrā visṛjandhārāḥ śatasahasraśaḥ |abhyavarṣatsahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati ||19||

Adhyaya : 7127

Shloka :   19

असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः । ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥२०॥
asamprāptāstu tā dhārāstejasā jātavedasaḥ |kha eva samaśuṣyanta na kāścitpāvakaṃ gatāḥ ||20||

Adhyaya : 7128

Shloka :   20

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥२१॥
tato namucihā kruddho bhṛśamarciṣmatastadā |punarevābhyavarṣattamambhaḥ pravisṛjanbahu ||21||

Adhyaya : 7129

Shloka :   21

अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् । बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥२२॥1.225.22
arcirdhārābhisambaddhaṃ dhūmavidyutsamākulam |babhūva tadvanaṃ ghoraṃ stanayitnusaghoṣavat ||22||1.225.22

Adhyaya : 7130

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In