| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ । दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥१॥
tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau . dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat ..1..
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः । पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥२॥
yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ . palāyantastatra tatra tau vīrau paryadhāvatām ..2..
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् । आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥३॥
chidraṃ hi na prapaśyanti rathayorāśuvikramāt . āviddhāviva dṛśyete rathinau tau rathottamau ..3..
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥४॥
khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ . utpeturbhairavānnādānvinadanto diśo daśa ..4..
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे । स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥५॥
dagdhaikadeśā bahavo niṣṭaptāśca tathāpare . sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ ..5..
समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे । त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥६॥
samāliṅgya sutānanye pitṛnmātṛṃstathāpare . tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ ..6..
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः । तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥७॥
vikṛtairdarśanairanye samutpetuḥ sahasraśaḥ . tatra tatra vighūrṇantaḥ punaragnau prapedire ..7..
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥८॥
dagdhapakṣākṣicaraṇā viceṣṭanto mahītale . tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ ..8..
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥९॥
jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata . gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ ..9..
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः । अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ॥१०॥
śarīraiḥ sampradīptaiśca dehavanta ivāgnayaḥ . adṛśyanta vane tasminprāṇinaḥ prāṇasaṅkṣaye ..10..
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः । दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥११॥
tāṃstathotpatataḥ pārthaḥ śaraiḥ sañchidya khaṇḍaśaḥ . dīpyamāne tataḥ prāsyatprahasankṛṣṇavartmani ..11..
ते शराचितसर्वाङ्गा विनदन्तो महारवान् । ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥१२॥
te śarācitasarvāṅgā vinadanto mahāravān . ūrdhvamutpatya vegena nipetuḥ pāvake punaḥ ..12..
शरैरभ्याहतानां च दह्यतां च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥१३॥
śarairabhyāhatānāṃ ca dahyatāṃ ca vanaukasām . virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ ..13..
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः । जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥१४॥
vahneścāpi prahṛṣṭasya khamutpeturmahārciṣaḥ . janayāmāsurudvegaṃ sumahāntaṃ divaukasām ..14..
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥१५॥
tato jagmurmahātmānaḥ sarva eva divaukasaḥ . śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram ..15..
देवा ऊचुः॥
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥१६॥
kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā . kaccinna saṅkṣayaḥ prāpto lokānāmamareśvara ..16..
वैशम्पायन उवाच॥
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥१७॥
tacchrutvā vṛtrahā tebhyaḥ svayamevānvavekṣya ca . khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ ..17..
महता मेघजालेन नानारूपेण वज्रभृत् । आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१८॥
mahatā meghajālena nānārūpeṇa vajrabhṛt . ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ ..18..
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः । अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥१९॥
tato'kṣamātrā visṛjandhārāḥ śatasahasraśaḥ . abhyavarṣatsahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati ..19..
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः । ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥२०॥
asamprāptāstu tā dhārāstejasā jātavedasaḥ . kha eva samaśuṣyanta na kāścitpāvakaṃ gatāḥ ..20..
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥२१॥
tato namucihā kruddho bhṛśamarciṣmatastadā . punarevābhyavarṣattamambhaḥ pravisṛjanbahu ..21..
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् । बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥२२॥1.225.22
arcirdhārābhisambaddhaṃ dhūmavidyutsamākulam . babhūva tadvanaṃ ghoraṃ stanayitnusaghoṣavat ..22..1.225.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In