वैशम्पायन उवाच॥
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥१॥
tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat |śaravarṣeṇa bībhatsuruttamāstrāṇi darśayan ||1||
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥२॥
śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ |chādayāmāsa tadvarṣamapakṛṣya tato vanāt ||2||
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥३॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ |sañchādyamāne khagamairasyatā savyasācinā ||3||
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥४॥
takṣakastu na tatrāsītsarparājo mahābalaḥ |dahyamāne vane tasminkurukṣetre'bhavattadā ||4||
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥५॥
aśvasenastu tatrāsīttakṣakasya suto balī |sa yatnamakarottīvraṃ mokṣārthaṃ havyavāhanāt ||5||
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥६॥
na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ |mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā ||6||
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥७॥
tasya pūrvaṃ śiro grastaṃ pucchamasya nigīryate |ūrdhvamācakrame sā tu pannagī putragṛddhinī ||7||
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥८॥
tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ |śiraściccheda gacchantyāstāmapaśyatsureśvaraḥ ||8||
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥९॥
taṃ mumocayiṣurvajrī vātavarṣeṇa pāṇḍavam |mohayāmāsa tatkālamaśvasenastvamucyata ||9||
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥१०॥
tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ |dvidhā tridhā ca ciccheda khagatāneva bhārata ||10||
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥११॥
śaśāpa taṃ ca saṅkruddho bībhatsurjihmagāminam |pāvako vāsudevaśca apratiṣṭho bhavediti ||11||
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥१२॥
tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ |yodhayāmāsa saṅkruddho vañcanāṃ tāmanusmaran ||12||
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥१३॥
devarāḍapi taṃ dṛṣṭvā saṃrabdhamiva phalgunam |svamastramasṛjaddīptaṃ yattatānākhilaṃ nabhaḥ ||13||
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥१४॥
tato vāyurmahāghoṣaḥ kṣobhayansarvasāgarān |viyatstho'janayanmeghāñjaladhārāmuco''kulān ||14||
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥१५॥
tadvighātārthamasṛjadarjuno'pyastramuttamam |vāyavyamevābhimantrya pratipattiviśāradaḥ ||15||
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥१६॥
tenendrāśanimeghānāṃ vīryaujastadvināśitam |jaladhārāśca tāḥ śoṣaṃ jagmurneśuśca vidyutaḥ ||16||
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥१७॥
kṣaṇena cābhavadvyoma sampraśāntarajastamaḥ |sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam ||17||
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥१८॥
niṣpratīkārahṛṣṭaśca hutabhugvividhākṛtiḥ |prajajvālātulārciṣmānsvanādaiḥ pūrayañjagat ||18||
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥१९॥
kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvamahaṅkṛtāḥ |samutpeturathākāśaṃ suparṇādyāḥ patatriṇaḥ ||19||
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥२०॥
garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā |prahartukāmāḥ sampeturākāśātkṛṣṇapāṇḍavau ||20||
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥२१॥
tathaivoragasaṅghātāḥ pāṇḍavasya samīpataḥ |utsṛjanto viṣaṃ ghoraṃ niścerurjvalitānanāḥ ||21||
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥२२॥
tāṃścakarta śaraiḥ pārthaḥ saroṣāndṛśya khecarān |vivaśāścāpatandīptaṃ dehābhāvāya pāvakam ||22||
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥२३॥
tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ |utpeturnādamatulamutsṛjanto raṇārthiṇaḥ ||23||
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥२४॥
ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ |kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ ||24||
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥२५॥
teṣāmabhivyāharatāṃ śastravarṣaṃ ca muñcatām |pramamāthottamāṅgāni bībhatsurniśitaiḥ śaraiḥ ||25||
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसङ्घानां चकार कदनं महत् ॥२६॥
kṛṣṇaśca sumahātejāścakreṇārinihā tadā |daityadānavasaṅghānāṃ cakāra kadanaṃ mahat ||26||
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥२७॥
athāpare śarairviddhāścakravegeritāstadā |velāmiva samāsādya vyātiṣṭhanta mahaujasaḥ ||27||
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥२८॥
tataḥ śakro'bhisaṅkruddhastridaśānāṃ maheśvaraḥ |pāṇḍuraṃ gajamāsthāya tāvubhau samabhidravat ||28||
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥२९॥
aśaniṃ gṛhya tarasā vajramastramavāsṛjat |hatāvetāviti prāha surānasurasūdanaḥ ||29||
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥३०॥
tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim |jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā ||30||
कालदण्डं यमो राजा शिबिकां च धनेश्वरः । पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥३१॥
kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ |pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ ||31||
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि । जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥३२॥
oṣadhīrdīpyamānāśca jagṛhāte'śvināvapi |jagṛhe ca dhanurdhātā musalaṃ ca jayastathā ||32||
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥३३॥
parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ |aṃśastu śaktiṃ jagrāha mṛtyurdevaḥ paraśvadham ||33||
प्रगृह्य परिघं घोरं विचचारार्यमा अपि । मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥३४॥
pragṛhya parighaṃ ghoraṃ vicacārāryamā api |mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata ||34||
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते । आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥३५॥
pūṣā bhagaśca saṅkruddhaḥ savitā ca viśāṃ pate |āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ ||35||
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥३६॥
rudrāśca vasavaścaiva marutaśca mahābalāḥ |viśvedevāstathā sādhyā dīpyamānāḥ svatejasā ||36||
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥३७॥
ete cānye ca bahavo devāstau puruṣottamau |kṛṣṇapārthau jighāṃsantaḥ pratīyurvividhāyudhāḥ ||37||
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । युगान्तसमरूपाणि भूतोत्सादाय भारत ॥३८॥
tatrādbhutānyadṛśyanta nimittāni mahāhave |yugāntasamarūpāṇi bhūtotsādāya bhārata ||38||
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥३९॥
tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau |abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau ||39||
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः । न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥४०॥
āgatāṃścaiva tāndṛṣṭvā devānekaikaśastataḥ |nyavārayetāṃ saṅkruddhau bāṇairvajropamaistadā ||40||
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः । भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥४१॥
asakṛdbhagnasaṅkalpāḥ surāśca bahuśaḥ kṛtāḥ |bhayādraṇaṃ parityajya śakramevābhiśiśriyuḥ ||41||
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च । आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥४२॥
dṛṣṭvā nivāritāndevānmādhavenārjunena ca |āścaryamagamaṃstatra munayo divi viṣṭhitāḥ ||42||
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे । बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥४३॥
śakraścāpi tayorvīryamupalabhyāsakṛdraṇe |babhūva paramaprīto bhūyaścaitāvayodhayat ||43||
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः । भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥४४॥ ( तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥४४॥ )
tato'śmavarṣaṃ sumahadvyasṛjatpākaśāsanaḥ |bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ ||44|| ( taccharairarjuno varṣaṃ pratijaghne'tyamarṣaṇaḥ ||44|| )
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः । भूयः संवर्धयामास तद्वर्षं देवराडथ ॥४५॥
viphalaṃ kriyamāṇaṃ tatsamprekṣya ca śatakratuḥ |bhūyaḥ saṃvardhayāmāsa tadvarṣaṃ devarāḍatha ||45||
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः । विलयं गमयामास हर्षयन्पितरं तदा ॥४६॥
so'śmavarṣaṃ mahāvegairiṣubhiḥ pākaśāsaniḥ |vilayaṃ gamayāmāsa harṣayanpitaraṃ tadā ||46||
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥४७॥
samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat |sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam ||47||
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥४८॥
tato'rjuno vegavadbhirjvalitāgrairajihmagaiḥ |bāṇairvidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā ||48||
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥४९॥
girerviśīryamāṇasya tasya rūpaṃ tadā babhau |sārkacandragrahasyeva nabhasaḥ praviśīryataḥ ||49||
तेनावाक्पतता दावे शैलेन महता भृशम् । भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥५०॥1.226.52
tenāvākpatatā dāve śailena mahatā bhṛśam |bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ ||50||1.226.52
ॐ श्री परमात्मने नमः