Mahabharatam

Adi Parva

Adhyaya - 218

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥१॥
tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat |śaravarṣeṇa bībhatsuruttamāstrāṇi darśayan ||1||

Adhyaya : 7132

Shloka :   1

शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥२॥
śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ |chādayāmāsa tadvarṣamapakṛṣya tato vanāt ||2||

Adhyaya : 7133

Shloka :   2

न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥३॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ |sañchādyamāne khagamairasyatā savyasācinā ||3||

Adhyaya : 7134

Shloka :   3

तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥४॥
takṣakastu na tatrāsītsarparājo mahābalaḥ |dahyamāne vane tasminkurukṣetre'bhavattadā ||4||

Adhyaya : 7135

Shloka :   4

अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥५॥
aśvasenastu tatrāsīttakṣakasya suto balī |sa yatnamakarottīvraṃ mokṣārthaṃ havyavāhanāt ||5||

Adhyaya : 7136

Shloka :   5

न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥६॥
na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ |mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā ||6||

Adhyaya : 7137

Shloka :   6

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥७॥
tasya pūrvaṃ śiro grastaṃ pucchamasya nigīryate |ūrdhvamācakrame sā tu pannagī putragṛddhinī ||7||

Adhyaya : 7138

Shloka :   7

तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥८॥
tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ |śiraściccheda gacchantyāstāmapaśyatsureśvaraḥ ||8||

Adhyaya : 7139

Shloka :   8

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥९॥
taṃ mumocayiṣurvajrī vātavarṣeṇa pāṇḍavam |mohayāmāsa tatkālamaśvasenastvamucyata ||9||

Adhyaya : 7140

Shloka :   9

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥१०॥
tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ |dvidhā tridhā ca ciccheda khagatāneva bhārata ||10||

Adhyaya : 7141

Shloka :   10

शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥११॥
śaśāpa taṃ ca saṅkruddho bībhatsurjihmagāminam |pāvako vāsudevaśca apratiṣṭho bhavediti ||11||

Adhyaya : 7142

Shloka :   11

ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥१२॥
tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ |yodhayāmāsa saṅkruddho vañcanāṃ tāmanusmaran ||12||

Adhyaya : 7143

Shloka :   12

देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥१३॥
devarāḍapi taṃ dṛṣṭvā saṃrabdhamiva phalgunam |svamastramasṛjaddīptaṃ yattatānākhilaṃ nabhaḥ ||13||

Adhyaya : 7144

Shloka :   13

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥१४॥
tato vāyurmahāghoṣaḥ kṣobhayansarvasāgarān |viyatstho'janayanmeghāñjaladhārāmuco''kulān ||14||

Adhyaya : 7145

Shloka :   14

तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥१५॥
tadvighātārthamasṛjadarjuno'pyastramuttamam |vāyavyamevābhimantrya pratipattiviśāradaḥ ||15||

Adhyaya : 7146

Shloka :   15

तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥१६॥
tenendrāśanimeghānāṃ vīryaujastadvināśitam |jaladhārāśca tāḥ śoṣaṃ jagmurneśuśca vidyutaḥ ||16||

Adhyaya : 7147

Shloka :   16

क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥१७॥
kṣaṇena cābhavadvyoma sampraśāntarajastamaḥ |sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam ||17||

Adhyaya : 7148

Shloka :   17

निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥१८॥
niṣpratīkārahṛṣṭaśca hutabhugvividhākṛtiḥ |prajajvālātulārciṣmānsvanādaiḥ pūrayañjagat ||18||

Adhyaya : 7149

Shloka :   18

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥१९॥
kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvamahaṅkṛtāḥ |samutpeturathākāśaṃ suparṇādyāḥ patatriṇaḥ ||19||

Adhyaya : 7150

Shloka :   19

गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥२०॥
garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā |prahartukāmāḥ sampeturākāśātkṛṣṇapāṇḍavau ||20||

Adhyaya : 7151

Shloka :   20

तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥२१॥
tathaivoragasaṅghātāḥ pāṇḍavasya samīpataḥ |utsṛjanto viṣaṃ ghoraṃ niścerurjvalitānanāḥ ||21||

Adhyaya : 7152

Shloka :   21

तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥२२॥
tāṃścakarta śaraiḥ pārthaḥ saroṣāndṛśya khecarān |vivaśāścāpatandīptaṃ dehābhāvāya pāvakam ||22||

Adhyaya : 7153

Shloka :   22

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥२३॥
tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ |utpeturnādamatulamutsṛjanto raṇārthiṇaḥ ||23||

Adhyaya : 7154

Shloka :   23

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥२४॥
ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ |kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ ||24||

Adhyaya : 7155

Shloka :   24

तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥२५॥
teṣāmabhivyāharatāṃ śastravarṣaṃ ca muñcatām |pramamāthottamāṅgāni bībhatsurniśitaiḥ śaraiḥ ||25||

Adhyaya : 7156

Shloka :   25

कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसङ्घानां चकार कदनं महत् ॥२६॥
kṛṣṇaśca sumahātejāścakreṇārinihā tadā |daityadānavasaṅghānāṃ cakāra kadanaṃ mahat ||26||

Adhyaya : 7157

Shloka :   26

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥२७॥
athāpare śarairviddhāścakravegeritāstadā |velāmiva samāsādya vyātiṣṭhanta mahaujasaḥ ||27||

Adhyaya : 7158

Shloka :   27

ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥२८॥
tataḥ śakro'bhisaṅkruddhastridaśānāṃ maheśvaraḥ |pāṇḍuraṃ gajamāsthāya tāvubhau samabhidravat ||28||

Adhyaya : 7159

Shloka :   28

अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥२९॥
aśaniṃ gṛhya tarasā vajramastramavāsṛjat |hatāvetāviti prāha surānasurasūdanaḥ ||29||

Adhyaya : 7160

Shloka :   29

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥३०॥
tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim |jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā ||30||

Adhyaya : 7161

Shloka :   30

कालदण्डं यमो राजा शिबिकां च धनेश्वरः । पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥३१॥
kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ |pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ ||31||

Adhyaya : 7162

Shloka :   31

ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि । जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥३२॥
oṣadhīrdīpyamānāśca jagṛhāte'śvināvapi |jagṛhe ca dhanurdhātā musalaṃ ca jayastathā ||32||

Adhyaya : 7163

Shloka :   32

पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥३३॥
parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ |aṃśastu śaktiṃ jagrāha mṛtyurdevaḥ paraśvadham ||33||

Adhyaya : 7164

Shloka :   33

प्रगृह्य परिघं घोरं विचचारार्यमा अपि । मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥३४॥
pragṛhya parighaṃ ghoraṃ vicacārāryamā api |mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata ||34||

Adhyaya : 7165

Shloka :   34

पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते । आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥३५॥
pūṣā bhagaśca saṅkruddhaḥ savitā ca viśāṃ pate |āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ ||35||

Adhyaya : 7166

Shloka :   35

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥३६॥
rudrāśca vasavaścaiva marutaśca mahābalāḥ |viśvedevāstathā sādhyā dīpyamānāḥ svatejasā ||36||

Adhyaya : 7167

Shloka :   36

एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥३७॥
ete cānye ca bahavo devāstau puruṣottamau |kṛṣṇapārthau jighāṃsantaḥ pratīyurvividhāyudhāḥ ||37||

Adhyaya : 7168

Shloka :   37

तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । युगान्तसमरूपाणि भूतोत्सादाय भारत ॥३८॥
tatrādbhutānyadṛśyanta nimittāni mahāhave |yugāntasamarūpāṇi bhūtotsādāya bhārata ||38||

Adhyaya : 7169

Shloka :   38

तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥३९॥
tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau |abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau ||39||

Adhyaya : 7170

Shloka :   39

आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः । न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥४०॥
āgatāṃścaiva tāndṛṣṭvā devānekaikaśastataḥ |nyavārayetāṃ saṅkruddhau bāṇairvajropamaistadā ||40||

Adhyaya : 7171

Shloka :   40

असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः । भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥४१॥
asakṛdbhagnasaṅkalpāḥ surāśca bahuśaḥ kṛtāḥ |bhayādraṇaṃ parityajya śakramevābhiśiśriyuḥ ||41||

Adhyaya : 7172

Shloka :   41

दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च । आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥४२॥
dṛṣṭvā nivāritāndevānmādhavenārjunena ca |āścaryamagamaṃstatra munayo divi viṣṭhitāḥ ||42||

Adhyaya : 7173

Shloka :   42

शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे । बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥४३॥
śakraścāpi tayorvīryamupalabhyāsakṛdraṇe |babhūva paramaprīto bhūyaścaitāvayodhayat ||43||

Adhyaya : 7174

Shloka :   43

ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः । भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥४४॥ ( तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥४४॥ )
tato'śmavarṣaṃ sumahadvyasṛjatpākaśāsanaḥ |bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ ||44|| ( taccharairarjuno varṣaṃ pratijaghne'tyamarṣaṇaḥ ||44|| )

Adhyaya : 7175

Shloka :   44

विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः । भूयः संवर्धयामास तद्वर्षं देवराडथ ॥४५॥
viphalaṃ kriyamāṇaṃ tatsamprekṣya ca śatakratuḥ |bhūyaḥ saṃvardhayāmāsa tadvarṣaṃ devarāḍatha ||45||

Adhyaya : 7176

Shloka :   45

सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः । विलयं गमयामास हर्षयन्पितरं तदा ॥४६॥
so'śmavarṣaṃ mahāvegairiṣubhiḥ pākaśāsaniḥ |vilayaṃ gamayāmāsa harṣayanpitaraṃ tadā ||46||

Adhyaya : 7177

Shloka :   46

समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥४७॥
samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat |sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam ||47||

Adhyaya : 7178

Shloka :   47

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥४८॥
tato'rjuno vegavadbhirjvalitāgrairajihmagaiḥ |bāṇairvidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā ||48||

Adhyaya : 7179

Shloka :   48

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥४९॥
girerviśīryamāṇasya tasya rūpaṃ tadā babhau |sārkacandragrahasyeva nabhasaḥ praviśīryataḥ ||49||

Adhyaya : 7180

Shloka :   49

तेनावाक्पतता दावे शैलेन महता भृशम् । भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥५०॥1.226.52
tenāvākpatatā dāve śailena mahatā bhṛśam |bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ ||50||1.226.52

Adhyaya : 7181

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In