| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥१॥
tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat . śaravarṣeṇa bībhatsuruttamāstrāṇi darśayan ..1..
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥२॥
śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ . chādayāmāsa tadvarṣamapakṛṣya tato vanāt ..2..
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥३॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ . sañchādyamāne khagamairasyatā savyasācinā ..3..
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥४॥
takṣakastu na tatrāsītsarparājo mahābalaḥ . dahyamāne vane tasminkurukṣetre'bhavattadā ..4..
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥५॥
aśvasenastu tatrāsīttakṣakasya suto balī . sa yatnamakarottīvraṃ mokṣārthaṃ havyavāhanāt ..5..
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥६॥
na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ . mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā ..6..
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥७॥
tasya pūrvaṃ śiro grastaṃ pucchamasya nigīryate . ūrdhvamācakrame sā tu pannagī putragṛddhinī ..7..
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥८॥
tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ . śiraściccheda gacchantyāstāmapaśyatsureśvaraḥ ..8..
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥९॥
taṃ mumocayiṣurvajrī vātavarṣeṇa pāṇḍavam . mohayāmāsa tatkālamaśvasenastvamucyata ..9..
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥१०॥
tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ . dvidhā tridhā ca ciccheda khagatāneva bhārata ..10..
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥११॥
śaśāpa taṃ ca saṅkruddho bībhatsurjihmagāminam . pāvako vāsudevaśca apratiṣṭho bhavediti ..11..
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥१२॥
tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ . yodhayāmāsa saṅkruddho vañcanāṃ tāmanusmaran ..12..
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥१३॥
devarāḍapi taṃ dṛṣṭvā saṃrabdhamiva phalgunam . svamastramasṛjaddīptaṃ yattatānākhilaṃ nabhaḥ ..13..
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥१४॥
tato vāyurmahāghoṣaḥ kṣobhayansarvasāgarān . viyatstho'janayanmeghāñjaladhārāmuco''kulān ..14..
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥१५॥
tadvighātārthamasṛjadarjuno'pyastramuttamam . vāyavyamevābhimantrya pratipattiviśāradaḥ ..15..
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥१६॥
tenendrāśanimeghānāṃ vīryaujastadvināśitam . jaladhārāśca tāḥ śoṣaṃ jagmurneśuśca vidyutaḥ ..16..
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥१७॥
kṣaṇena cābhavadvyoma sampraśāntarajastamaḥ . sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam ..17..
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥१८॥
niṣpratīkārahṛṣṭaśca hutabhugvividhākṛtiḥ . prajajvālātulārciṣmānsvanādaiḥ pūrayañjagat ..18..
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥१९॥
kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvamahaṅkṛtāḥ . samutpeturathākāśaṃ suparṇādyāḥ patatriṇaḥ ..19..
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥२०॥
garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā . prahartukāmāḥ sampeturākāśātkṛṣṇapāṇḍavau ..20..
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥२१॥
tathaivoragasaṅghātāḥ pāṇḍavasya samīpataḥ . utsṛjanto viṣaṃ ghoraṃ niścerurjvalitānanāḥ ..21..
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥२२॥
tāṃścakarta śaraiḥ pārthaḥ saroṣāndṛśya khecarān . vivaśāścāpatandīptaṃ dehābhāvāya pāvakam ..22..
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥२३॥
tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ . utpeturnādamatulamutsṛjanto raṇārthiṇaḥ ..23..
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥२४॥
ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ . kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ ..24..
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥२५॥
teṣāmabhivyāharatāṃ śastravarṣaṃ ca muñcatām . pramamāthottamāṅgāni bībhatsurniśitaiḥ śaraiḥ ..25..
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसङ्घानां चकार कदनं महत् ॥२६॥
kṛṣṇaśca sumahātejāścakreṇārinihā tadā . daityadānavasaṅghānāṃ cakāra kadanaṃ mahat ..26..
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥२७॥
athāpare śarairviddhāścakravegeritāstadā . velāmiva samāsādya vyātiṣṭhanta mahaujasaḥ ..27..
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥२८॥
tataḥ śakro'bhisaṅkruddhastridaśānāṃ maheśvaraḥ . pāṇḍuraṃ gajamāsthāya tāvubhau samabhidravat ..28..
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥२९॥
aśaniṃ gṛhya tarasā vajramastramavāsṛjat . hatāvetāviti prāha surānasurasūdanaḥ ..29..
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥३०॥
tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim . jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā ..30..
कालदण्डं यमो राजा शिबिकां च धनेश्वरः । पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥३१॥
kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ . pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ ..31..
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि । जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥३२॥
oṣadhīrdīpyamānāśca jagṛhāte'śvināvapi . jagṛhe ca dhanurdhātā musalaṃ ca jayastathā ..32..
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥३३॥
parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ . aṃśastu śaktiṃ jagrāha mṛtyurdevaḥ paraśvadham ..33..
प्रगृह्य परिघं घोरं विचचारार्यमा अपि । मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥३४॥
pragṛhya parighaṃ ghoraṃ vicacārāryamā api . mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata ..34..
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते । आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥३५॥
pūṣā bhagaśca saṅkruddhaḥ savitā ca viśāṃ pate . āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ ..35..
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥३६॥
rudrāśca vasavaścaiva marutaśca mahābalāḥ . viśvedevāstathā sādhyā dīpyamānāḥ svatejasā ..36..
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥३७॥
ete cānye ca bahavo devāstau puruṣottamau . kṛṣṇapārthau jighāṃsantaḥ pratīyurvividhāyudhāḥ ..37..
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । युगान्तसमरूपाणि भूतोत्सादाय भारत ॥३८॥
tatrādbhutānyadṛśyanta nimittāni mahāhave . yugāntasamarūpāṇi bhūtotsādāya bhārata ..38..
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥३९॥
tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau . abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau ..39..
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः । न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥४०॥
āgatāṃścaiva tāndṛṣṭvā devānekaikaśastataḥ . nyavārayetāṃ saṅkruddhau bāṇairvajropamaistadā ..40..
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः । भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥४१॥
asakṛdbhagnasaṅkalpāḥ surāśca bahuśaḥ kṛtāḥ . bhayādraṇaṃ parityajya śakramevābhiśiśriyuḥ ..41..
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च । आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥४२॥
dṛṣṭvā nivāritāndevānmādhavenārjunena ca . āścaryamagamaṃstatra munayo divi viṣṭhitāḥ ..42..
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे । बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥४३॥
śakraścāpi tayorvīryamupalabhyāsakṛdraṇe . babhūva paramaprīto bhūyaścaitāvayodhayat ..43..
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः । भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥४४॥ ( तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥४४॥ )
tato'śmavarṣaṃ sumahadvyasṛjatpākaśāsanaḥ . bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ ..44.. ( taccharairarjuno varṣaṃ pratijaghne'tyamarṣaṇaḥ ..44.. )
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः । भूयः संवर्धयामास तद्वर्षं देवराडथ ॥४५॥
viphalaṃ kriyamāṇaṃ tatsamprekṣya ca śatakratuḥ . bhūyaḥ saṃvardhayāmāsa tadvarṣaṃ devarāḍatha ..45..
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः । विलयं गमयामास हर्षयन्पितरं तदा ॥४६॥
so'śmavarṣaṃ mahāvegairiṣubhiḥ pākaśāsaniḥ . vilayaṃ gamayāmāsa harṣayanpitaraṃ tadā ..46..
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥४७॥
samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat . sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam ..47..
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥४८॥
tato'rjuno vegavadbhirjvalitāgrairajihmagaiḥ . bāṇairvidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā ..48..
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥४९॥
girerviśīryamāṇasya tasya rūpaṃ tadā babhau . sārkacandragrahasyeva nabhasaḥ praviśīryataḥ ..49..
तेनावाक्पतता दावे शैलेन महता भृशम् । भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥५०॥1.226.52
tenāvākpatatā dāve śailena mahatā bhṛśam . bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ ..50..1.226.52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In