वैशम्पायन उवाच॥
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥१॥ ( द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥१॥ )
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ |dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ ||1|| ( dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā ||1|| )
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥२॥
mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā |samudvignā visasṛpustathānyā bhūtajātayaḥ ||2||
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥३॥
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau |utpātanādaśabdena santrāsita ivābhavan ||3||
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥४॥ ( निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥४॥ )
svatejobhāsvaraṃ cakramutsasarja janārdanaḥ |tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ ||4|| ( nikṛttāḥ śataśaḥ sarvā nipeturanalaṃ kṣaṇāt ||4|| )
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥५॥
adṛśyanrākṣasāstatra kṛṣṇacakravidāritāḥ |vasārudhirasampṛktāḥ sandhyāyāmiva toyadāḥ ||5||
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥६॥
piśācānpakṣiṇo nāgānpaśūṃścāpi sahasraśaḥ |nighnaṃścarati vārṣṇeyaḥ kālavattatra bhārata ||6||
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥७॥
kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ |hatvānekāni sattvāni pāṇimeti punaḥ punaḥ ||7||
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥८॥
tathā tu nighnatastasya sarvasattvāni bhārata |babhūva rūpamatyugraṃ sarvabhūtātmanastadā ||8||
समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥९॥
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ |vijetā nābhavatkaścitkṛṣṇapāṇḍavayormṛdhe ||9||
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥१०॥
tayorbalātparitrātuṃ taṃ dāvaṃ tu yadā surāḥ |nāśaknuvañśamayituṃ tadābhūvanparāṅmukhāḥ ||10||
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥११॥
śatakratuśca samprekṣya vimukhāndevatāgaṇān |babhūvāvasthitaḥ prītaḥ praśaṃsankṛṣṇapāṇḍavau ||11||
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥१२॥
nivṛtteṣu tu deveṣu vāguvācāśarīriṇī |śatakratumabhiprekṣya mahāgambhīraniḥsvanā ||12||
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥१३॥
na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ |dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau ||13||
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥१४॥
na ca śakyau tvayā jetuṃ yuddhe'sminsamavasthitau |vāsudevārjunau śakra nibodhedaṃ vaco mama ||14||
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥१५॥
naranārāyaṇau devau tāvetau viśrutau divi |bhavānapyabhijānāti yadvīryau yatparākramau ||15||
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥१६॥
naitau śakyau durādharṣau vijetumajitau yudhi |api sarveṣu lokeṣu purāṇāvṛṣisattamau ||16||
पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥१७॥
pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ |sayakṣarakṣogandharvanarakiṃnarapannagaiḥ ||17||
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥१८॥
tasmāditaḥ suraiḥ sārdhaṃ gantumarhasi vāsava |diṣṭaṃ cāpyanupaśyaitatkhāṇḍavasya vināśanam ||18||
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥१९॥
iti vācamabhiśrutya tathyamityamareśvaraḥ |kopāmarṣau samutsṛjya sampratasthe divaṃ tadā ||19||
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥२०॥
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ |tvaritāḥ sahitā rājannanujagmuḥ śatakratum ||20||
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥२१॥
devarājaṃ tadā yāntaṃ saha devairudīkṣya tu |vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ ||21||
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥२२॥
devarāje gate rājanprahṛṣṭau kṛṣṇapāṇḍavau |nirviśaṅkaṃ punardāvaṃ dāhayāmāsatustadā ||22||
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥२३॥
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān |vyadhamaccharasampātaiḥ prāṇinaḥ khāṇḍavālayān ||23||
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥२४॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ |sañchidyamānamiṣubhirasyatā savyasācinā ||24||
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥२५॥
nāśakaṃstatra bhūtāni mahāntyapi raṇe'rjunam |nirīkṣitumamogheṣuṃ kariṣyanti kuto raṇam ||25||
शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥२६॥
śatenaikaṃ ca vivyādha śataṃ caikena patriṇā |vyasavaste'patannagnau sākṣātkālahatā iva ||26||
न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥२७॥
na cālabhanta te śarma rodhaḥsu viṣameṣu ca |pitṛdevanivāseṣu santāpaścāpyajāyata ||27||
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥२८॥ )
bhūtasaṅghasahasrāśca dīnāścakrurmahāsvanam |ruruvurvāraṇāścaiva tathaiva mṛgapakṣiṇaḥ ||28|| ( tena śabdena vitresurgaṅgodadhicarā jhaṣāḥ ||28|| )
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥२९॥
na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam |nirīkṣituṃ vai śaknoti kaścidyoddhuṃ kutaḥ punaḥ ||29||
एकायनगता येऽपि निष्पतन्त्यत्र केचन । राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥३०॥
ekāyanagatā ye'pi niṣpatantyatra kecana |rākṣasāndānavānnāgāñjaghne cakreṇa tānhariḥ ||30||
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः । पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥३१॥
te vibhinnaśirodehāścakravegādgatāsavaḥ |peturāsye mahākāyā dīptasya vasuretasaḥ ||31||
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः । उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥३२॥
sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ |uparyākāśago vahnirvidhūmaḥ samadṛśyata ||32||
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः । दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥३३॥
dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ |dīptordhvakeśaḥ piṅgākṣaḥ pibanprāṇabhṛtāṃ vasām ||33||
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः । बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥३४॥
tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ |babhūva muditastṛptaḥ parāṃ nirvṛtimāgataḥ ||34||
अथासुरं मयं नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥३५॥
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt |vipradravantaṃ sahasā dadarśa madhusūdanaḥ ||35||
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः । देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥३६॥ ( जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥३६॥ )
tamagniḥ prārthayāmāsa didhakṣurvātasārathiḥ |dehavānvai jaṭī bhūtvā nadaṃśca jalado yathā ||36|| ( jighāṃsurvāsudevaśca cakramudyamya viṣṭhitaḥ ||36|| )
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् । अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥३७॥
sa cakramudyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam |abhidhāvārjunetyevaṃ mayaścukrośa bhārata ||37||
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः । प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥३८॥
tasya bhītasvanaṃ śrutvā mā bhairiti dhanañjayaḥ |pratyuvāca mayaṃ pārtho jīvayanniva bhārata ||38||
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥३९॥
taṃ pārthenābhaye datte namucerbhrātaraṃ mayam |na hantumaicchaddāśārhaḥ pāvako na dadāha ca ||39||
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥४०॥1.227.47
tasminvane dahyamāne ṣaḍagnirna dadāha ca |aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakāniti ||40||1.227.47
ॐ श्री परमात्मने नमः