भूत-सङ्घ-सहस्राः च दीनाः चक्रुः महा-स्वनम् । रुरुवुः वारणाः च एव तथा एव मृग-पक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुः गङ्गा-उदधि-चराः झषाः ॥२८॥ )
TRANSLITERATION
bhūta-saṅgha-sahasrāḥ ca dīnāḥ cakruḥ mahā-svanam . ruruvuḥ vāraṇāḥ ca eva tathā eva mṛga-pakṣiṇaḥ ..28.. ( tena śabdena vitresuḥ gaṅgā-udadhi-carāḥ jhaṣāḥ ..28.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.