Mahabharatam

Adi Parva

Adhyaya - 219

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥१॥ ( द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥१॥ )
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ |dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ ||1|| ( dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā ||1|| )

Adhyaya : 7183

Shloka :   1

मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥२॥
mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā |samudvignā visasṛpustathānyā bhūtajātayaḥ ||2||

Adhyaya : 7184

Shloka :   2

तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥३॥
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau |utpātanādaśabdena santrāsita ivābhavan ||3||

Adhyaya : 7185

Shloka :   3

स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥४॥ ( निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥४॥ )
svatejobhāsvaraṃ cakramutsasarja janārdanaḥ |tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ ||4|| ( nikṛttāḥ śataśaḥ sarvā nipeturanalaṃ kṣaṇāt ||4|| )

Adhyaya : 7186

Shloka :   4

अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥५॥
adṛśyanrākṣasāstatra kṛṣṇacakravidāritāḥ |vasārudhirasampṛktāḥ sandhyāyāmiva toyadāḥ ||5||

Adhyaya : 7187

Shloka :   5

पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥६॥
piśācānpakṣiṇo nāgānpaśūṃścāpi sahasraśaḥ |nighnaṃścarati vārṣṇeyaḥ kālavattatra bhārata ||6||

Adhyaya : 7188

Shloka :   6

क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥७॥
kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ |hatvānekāni sattvāni pāṇimeti punaḥ punaḥ ||7||

Adhyaya : 7189

Shloka :   7

तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥८॥
tathā tu nighnatastasya sarvasattvāni bhārata |babhūva rūpamatyugraṃ sarvabhūtātmanastadā ||8||

Adhyaya : 7190

Shloka :   8

समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥९॥
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ |vijetā nābhavatkaścitkṛṣṇapāṇḍavayormṛdhe ||9||

Adhyaya : 7191

Shloka :   9

तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥१०॥
tayorbalātparitrātuṃ taṃ dāvaṃ tu yadā surāḥ |nāśaknuvañśamayituṃ tadābhūvanparāṅmukhāḥ ||10||

Adhyaya : 7192

Shloka :   10

शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥११॥
śatakratuśca samprekṣya vimukhāndevatāgaṇān |babhūvāvasthitaḥ prītaḥ praśaṃsankṛṣṇapāṇḍavau ||11||

Adhyaya : 7193

Shloka :   11

निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥१२॥
nivṛtteṣu tu deveṣu vāguvācāśarīriṇī |śatakratumabhiprekṣya mahāgambhīraniḥsvanā ||12||

Adhyaya : 7194

Shloka :   12

न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥१३॥
na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ |dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau ||13||

Adhyaya : 7195

Shloka :   13

न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥१४॥
na ca śakyau tvayā jetuṃ yuddhe'sminsamavasthitau |vāsudevārjunau śakra nibodhedaṃ vaco mama ||14||

Adhyaya : 7196

Shloka :   14

नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥१५॥
naranārāyaṇau devau tāvetau viśrutau divi |bhavānapyabhijānāti yadvīryau yatparākramau ||15||

Adhyaya : 7197

Shloka :   15

नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥१६॥
naitau śakyau durādharṣau vijetumajitau yudhi |api sarveṣu lokeṣu purāṇāvṛṣisattamau ||16||

Adhyaya : 7198

Shloka :   16

पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥१७॥
pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ |sayakṣarakṣogandharvanarakiṃnarapannagaiḥ ||17||

Adhyaya : 7199

Shloka :   17

तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥१८॥
tasmāditaḥ suraiḥ sārdhaṃ gantumarhasi vāsava |diṣṭaṃ cāpyanupaśyaitatkhāṇḍavasya vināśanam ||18||

Adhyaya : 7200

Shloka :   18

इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥१९॥
iti vācamabhiśrutya tathyamityamareśvaraḥ |kopāmarṣau samutsṛjya sampratasthe divaṃ tadā ||19||

Adhyaya : 7201

Shloka :   19

तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥२०॥
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ |tvaritāḥ sahitā rājannanujagmuḥ śatakratum ||20||

Adhyaya : 7202

Shloka :   20

देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥२१॥
devarājaṃ tadā yāntaṃ saha devairudīkṣya tu |vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ ||21||

Adhyaya : 7203

Shloka :   21

देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥२२॥
devarāje gate rājanprahṛṣṭau kṛṣṇapāṇḍavau |nirviśaṅkaṃ punardāvaṃ dāhayāmāsatustadā ||22||

Adhyaya : 7204

Shloka :   22

स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥२३॥
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān |vyadhamaccharasampātaiḥ prāṇinaḥ khāṇḍavālayān ||23||

Adhyaya : 7205

Shloka :   23

न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥२४॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ |sañchidyamānamiṣubhirasyatā savyasācinā ||24||

Adhyaya : 7206

Shloka :   24

नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥२५॥
nāśakaṃstatra bhūtāni mahāntyapi raṇe'rjunam |nirīkṣitumamogheṣuṃ kariṣyanti kuto raṇam ||25||

Adhyaya : 7207

Shloka :   25

शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥२६॥
śatenaikaṃ ca vivyādha śataṃ caikena patriṇā |vyasavaste'patannagnau sākṣātkālahatā iva ||26||

Adhyaya : 7208

Shloka :   26

न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥२७॥
na cālabhanta te śarma rodhaḥsu viṣameṣu ca |pitṛdevanivāseṣu santāpaścāpyajāyata ||27||

Adhyaya : 7209

Shloka :   27

भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥२८॥ )
bhūtasaṅghasahasrāśca dīnāścakrurmahāsvanam |ruruvurvāraṇāścaiva tathaiva mṛgapakṣiṇaḥ ||28|| ( tena śabdena vitresurgaṅgodadhicarā jhaṣāḥ ||28|| )

Adhyaya : 7210

Shloka :   28

न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥२९॥
na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam |nirīkṣituṃ vai śaknoti kaścidyoddhuṃ kutaḥ punaḥ ||29||

Adhyaya : 7211

Shloka :   29

एकायनगता येऽपि निष्पतन्त्यत्र केचन । राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥३०॥
ekāyanagatā ye'pi niṣpatantyatra kecana |rākṣasāndānavānnāgāñjaghne cakreṇa tānhariḥ ||30||

Adhyaya : 7212

Shloka :   30

ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः । पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥३१॥
te vibhinnaśirodehāścakravegādgatāsavaḥ |peturāsye mahākāyā dīptasya vasuretasaḥ ||31||

Adhyaya : 7213

Shloka :   31

स मांसरुधिरौघैश्च मेदौघैश्च समीरितः । उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥३२॥
sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ |uparyākāśago vahnirvidhūmaḥ samadṛśyata ||32||

Adhyaya : 7214

Shloka :   32

दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः । दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥३३॥
dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ |dīptordhvakeśaḥ piṅgākṣaḥ pibanprāṇabhṛtāṃ vasām ||33||

Adhyaya : 7215

Shloka :   33

तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः । बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥३४॥
tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ |babhūva muditastṛptaḥ parāṃ nirvṛtimāgataḥ ||34||

Adhyaya : 7216

Shloka :   34

अथासुरं मयं नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥३५॥
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt |vipradravantaṃ sahasā dadarśa madhusūdanaḥ ||35||

Adhyaya : 7217

Shloka :   35

तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः । देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥३६॥ ( जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥३६॥ )
tamagniḥ prārthayāmāsa didhakṣurvātasārathiḥ |dehavānvai jaṭī bhūtvā nadaṃśca jalado yathā ||36|| ( jighāṃsurvāsudevaśca cakramudyamya viṣṭhitaḥ ||36|| )

Adhyaya : 7218

Shloka :   36

स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् । अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥३७॥
sa cakramudyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam |abhidhāvārjunetyevaṃ mayaścukrośa bhārata ||37||

Adhyaya : 7219

Shloka :   37

तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः । प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥३८॥
tasya bhītasvanaṃ śrutvā mā bhairiti dhanañjayaḥ |pratyuvāca mayaṃ pārtho jīvayanniva bhārata ||38||

Adhyaya : 7220

Shloka :   38

तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥३९॥
taṃ pārthenābhaye datte namucerbhrātaraṃ mayam |na hantumaicchaddāśārhaḥ pāvako na dadāha ca ||39||

Adhyaya : 7221

Shloka :   39

तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥४०॥1.227.47
tasminvane dahyamāne ṣaḍagnirna dadāha ca |aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakāniti ||40||1.227.47

Adhyaya : 7222

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In