| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥१॥ ( द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥१॥ )
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ . dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ ..1.. ( dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā ..1.. )
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥२॥
mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā . samudvignā visasṛpustathānyā bhūtajātayaḥ ..2..
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥३॥
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau . utpātanādaśabdena santrāsita ivābhavan ..3..
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥४॥ ( निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥४॥ )
svatejobhāsvaraṃ cakramutsasarja janārdanaḥ . tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ ..4.. ( nikṛttāḥ śataśaḥ sarvā nipeturanalaṃ kṣaṇāt ..4.. )
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥५॥
adṛśyanrākṣasāstatra kṛṣṇacakravidāritāḥ . vasārudhirasampṛktāḥ sandhyāyāmiva toyadāḥ ..5..
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥६॥
piśācānpakṣiṇo nāgānpaśūṃścāpi sahasraśaḥ . nighnaṃścarati vārṣṇeyaḥ kālavattatra bhārata ..6..
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥७॥
kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ . hatvānekāni sattvāni pāṇimeti punaḥ punaḥ ..7..
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥८॥
tathā tu nighnatastasya sarvasattvāni bhārata . babhūva rūpamatyugraṃ sarvabhūtātmanastadā ..8..
समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥९॥
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ . vijetā nābhavatkaścitkṛṣṇapāṇḍavayormṛdhe ..9..
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥१०॥
tayorbalātparitrātuṃ taṃ dāvaṃ tu yadā surāḥ . nāśaknuvañśamayituṃ tadābhūvanparāṅmukhāḥ ..10..
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥११॥
śatakratuśca samprekṣya vimukhāndevatāgaṇān . babhūvāvasthitaḥ prītaḥ praśaṃsankṛṣṇapāṇḍavau ..11..
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥१२॥
nivṛtteṣu tu deveṣu vāguvācāśarīriṇī . śatakratumabhiprekṣya mahāgambhīraniḥsvanā ..12..
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥१३॥
na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ . dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau ..13..
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥१४॥
na ca śakyau tvayā jetuṃ yuddhe'sminsamavasthitau . vāsudevārjunau śakra nibodhedaṃ vaco mama ..14..
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥१५॥
naranārāyaṇau devau tāvetau viśrutau divi . bhavānapyabhijānāti yadvīryau yatparākramau ..15..
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥१६॥
naitau śakyau durādharṣau vijetumajitau yudhi . api sarveṣu lokeṣu purāṇāvṛṣisattamau ..16..
पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥१७॥
pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ . sayakṣarakṣogandharvanarakiṃnarapannagaiḥ ..17..
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥१८॥
tasmāditaḥ suraiḥ sārdhaṃ gantumarhasi vāsava . diṣṭaṃ cāpyanupaśyaitatkhāṇḍavasya vināśanam ..18..
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥१९॥
iti vācamabhiśrutya tathyamityamareśvaraḥ . kopāmarṣau samutsṛjya sampratasthe divaṃ tadā ..19..
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥२०॥
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ . tvaritāḥ sahitā rājannanujagmuḥ śatakratum ..20..
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥२१॥
devarājaṃ tadā yāntaṃ saha devairudīkṣya tu . vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ ..21..
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥२२॥
devarāje gate rājanprahṛṣṭau kṛṣṇapāṇḍavau . nirviśaṅkaṃ punardāvaṃ dāhayāmāsatustadā ..22..
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥२३॥
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān . vyadhamaccharasampātaiḥ prāṇinaḥ khāṇḍavālayān ..23..
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥२४॥
na ca sma kiñcicchaknoti bhūtaṃ niścarituṃ tataḥ . sañchidyamānamiṣubhirasyatā savyasācinā ..24..
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥२५॥
nāśakaṃstatra bhūtāni mahāntyapi raṇe'rjunam . nirīkṣitumamogheṣuṃ kariṣyanti kuto raṇam ..25..
शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥२६॥
śatenaikaṃ ca vivyādha śataṃ caikena patriṇā . vyasavaste'patannagnau sākṣātkālahatā iva ..26..
न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥२७॥
na cālabhanta te śarma rodhaḥsu viṣameṣu ca . pitṛdevanivāseṣu santāpaścāpyajāyata ..27..
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥२८॥ )
bhūtasaṅghasahasrāśca dīnāścakrurmahāsvanam . ruruvurvāraṇāścaiva tathaiva mṛgapakṣiṇaḥ ..28.. ( tena śabdena vitresurgaṅgodadhicarā jhaṣāḥ ..28.. )
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥२९॥
na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam . nirīkṣituṃ vai śaknoti kaścidyoddhuṃ kutaḥ punaḥ ..29..
एकायनगता येऽपि निष्पतन्त्यत्र केचन । राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥३०॥
ekāyanagatā ye'pi niṣpatantyatra kecana . rākṣasāndānavānnāgāñjaghne cakreṇa tānhariḥ ..30..
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः । पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥३१॥
te vibhinnaśirodehāścakravegādgatāsavaḥ . peturāsye mahākāyā dīptasya vasuretasaḥ ..31..
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः । उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥३२॥
sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ . uparyākāśago vahnirvidhūmaḥ samadṛśyata ..32..
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः । दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥३३॥
dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ . dīptordhvakeśaḥ piṅgākṣaḥ pibanprāṇabhṛtāṃ vasām ..33..
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः । बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥३४॥
tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ . babhūva muditastṛptaḥ parāṃ nirvṛtimāgataḥ ..34..
अथासुरं मयं नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥३५॥
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt . vipradravantaṃ sahasā dadarśa madhusūdanaḥ ..35..
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः । देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥३६॥ ( जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥३६॥ )
tamagniḥ prārthayāmāsa didhakṣurvātasārathiḥ . dehavānvai jaṭī bhūtvā nadaṃśca jalado yathā ..36.. ( jighāṃsurvāsudevaśca cakramudyamya viṣṭhitaḥ ..36.. )
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् । अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥३७॥
sa cakramudyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam . abhidhāvārjunetyevaṃ mayaścukrośa bhārata ..37..
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः । प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥३८॥
tasya bhītasvanaṃ śrutvā mā bhairiti dhanañjayaḥ . pratyuvāca mayaṃ pārtho jīvayanniva bhārata ..38..
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥३९॥
taṃ pārthenābhaye datte namucerbhrātaraṃ mayam . na hantumaicchaddāśārhaḥ pāvako na dadāha ca ..39..
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥४०॥1.227.47
tasminvane dahyamāne ṣaḍagnirna dadāha ca . aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakāniti ..40..1.227.47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In