| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः । नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ॥१॥
एवम् स्तुतः तदा कद्र्वा भगवान् हरिवाहनः । नील-जीमूत-सङ्घातैः व्योम सर्वम् समावृणोत् ॥१॥
evam stutaḥ tadā kadrvā bhagavān harivāhanaḥ . nīla-jīmūta-saṅghātaiḥ vyoma sarvam samāvṛṇot ..1..
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः । परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥२॥
ते मेघाः मुमुचुः तोयम् प्रभूतम् विद्युत्-उज्ज्वलाः । परस्परम् इव अत्यर्थम् गर्जन्तः सततम् दिवि ॥२॥
te meghāḥ mumucuḥ toyam prabhūtam vidyut-ujjvalāḥ . parasparam iva atyartham garjantaḥ satatam divi ..2..
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः । सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥३॥
सङ्घातितम् इव आकाशम् जलदैः सु महा-अद्भुतैः । सृजद्भिः अतुलम् तोयम् अजस्रम् सु महा-रवैः ॥३॥
saṅghātitam iva ākāśam jaladaiḥ su mahā-adbhutaiḥ . sṛjadbhiḥ atulam toyam ajasram su mahā-ravaiḥ ..3..
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः । मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥४॥
सम्प्रनृत्तम् इव आकाशम् धारा-ऊर्मिभिः अनेकशस् । मेघ-स्तनित-निर्घोषम् अम्बरम् समपद्यत ॥४॥
sampranṛttam iva ākāśam dhārā-ūrmibhiḥ anekaśas . megha-stanita-nirghoṣam ambaram samapadyata ..4..
नागानामुत्तमो हर्शस्तदा वर्षति वासवे । आपूर्यत मही चापि सलिलेन समन्ततः ॥५॥ 1.26.6
नागानाम् उत्तमः हर्शः तदा वर्षति वासवे । आपूर्यत मही च अपि सलिलेन समन्ततः ॥५॥ १।२६।६
nāgānām uttamaḥ harśaḥ tadā varṣati vāsave . āpūryata mahī ca api salilena samantataḥ ..5.. 1.26.6

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In